SearchBrowseAboutContactDonate
Page Preview
Page 1259
Loading...
Download File
Download File
Page Text
________________ दुवई 2581 - अभिधानराजेन्द्रः - भाग 4 दुवई एजमाणं पासति, पासइत्ता आसणाओ अब्भुढेति, अन्भुढेत्ता आसगेणं उवनिमंतेति, उवनिमंतेता आसत्थं वीसत्थं सुहासणवरगयं जिणदत्तं सत्थवाहं एवं वयासी-भणदेवाणुप्पिया! किमागमणप्पओयणं ? तए णं से जिणदत्ते सत्थवाहे सागरदत्तं सत्थवाह एवं वयासी-एवं खलु अहं देवाणुप्पिया ! तव धूयं भद्दाए अत्तयं सुकुमालियं सागरदत्तस्स भारियत्ताए वरेगि, जइ णं जाणह देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो, तो दिजउ ण सुकुमालिया दारिया सागरस्स दारगस्स, तए णं देवाणुप्पिया! भणकिं दलयामो सुकं सुकुमालियाए? तए णं से सागरदत्ते सत्थवाहे जिणदत्तं सत्थवाहं एवं वयासी-एवं खलु देवाणुप्पिया ! सुकुमालिया दारिया एगा जाया इट्ठा०५ जाव किमंग ! पुण पासणयाए, तं नो खलु अहं इच्छामि सुकुमालियाए दारियाए खणमवि विप्पओगं, तं जइ णं देवाणुप्पिया ! सागरए दारए ममं घरजामाउए भवइ, तो णं अहं सागरस्स दारगस्स सुकुमालियंदारियं दलयामि ? तएणं से जिणदत्ते सत्थवाहे सागरदत्तेणं सत्थवाहेणं एवं वुत्ते समाणे जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छइत्ता सागरं दारयं सद्दावेति, सद्दावेत्ता एवं वयासी-एवं खलु पुत्ता? सागरदत्ते सत्थवाहे ममं एवं वयासी-एवं खलु देवाणुप्पिया ! सुकुमालिया दारिया इट्ठा५, तं जइ णं सागरए दारए ममं परजामाउए भवतिजाव दलयामि / तए णं से सागरए दारए जिणदत्तेणं सत्थवाहेणं एवं वुत्ते समाणे तुसिणीए संचिट्ठइ। तएणं से जिणदत्ते सत्थवाहे अण्णया कयाइ सोहणंसि तिहिकरणे विउलं असणं पाणं खाइमं साइमं उवक्खडावेति, उवक्खडावेत्ता मित्तनाई आमंतेति, आमंतेत्ता सकारेत्ता सम्माणे त्ता सागरं दारयं ण्हायं०जाव सव्वालंकारविभूसियं करेति, करेत्ता पुरिससहस्सवाहिणीयं सीयं दुरूहावेति, दुरूहावेत्ता मित्तनाइ०जाव परिवुडे सव्विड्डीए साओ गिहाओ णिग्गच्छइ, णिग्गच्छइत्ता चंपा नगरिं जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छइ, उवागच्छइत्ता सीयाओ पचोरुहेति, पचोरुहेत्ता सागरं दारगं सागरदत्तस्स उवणेइ। तएणं से सागरदत्ते सत्थवाहे विपुलं असणं पाणं खाइम साइमं उवक्खडावेइ, उवक्खडावेत्ता०जाव सम्माणेत्ता सागरं दारगं सुकु मालियाए दारियाए सद्धिं पट्टयं दुरूहाथेति, दुरूहावेत्ता सेयापीतएहिं कलसेहिं मज्जावेति, मज्जावेत्ता होम कारावेति, कारावेत्ता सागरदत्तं दारयं सुकुमालियाए दारियाए पाणिं गिण्हावेइ / तए णं सागरए दारए सुकुमालियाए दारियाए इमं एयारूवं पाणिफासं पडिसंवेदेति-से जहाणामए असिपत्तेइ वा०जाव मुम्मुरेइ वा, एत्तो अणिट्टतराए चेव पाणिफासं संवेदेति। तए णं से सागरदारए अकामए अवसवसे मुहुत्तमेत्तं संचिट्ठति। तए णं सागरदत्ते सत्थवाहे सागरस्स दारयस्स अम्मापियरो मित्तणाई विउलं असणं पाणं खाइमं साइमं पुप्फवत्थ०जाव सम्माणेत्ता पडिविसर्जेई / तए णं सागरए दारए सुकुमालियाए सद्धिं जेणेव वासघरे तेणेव उवागच्छइ, उवागच्छेत्ता सुकुमालियाए दारियाए सद्धिं तलिमंसि निवज्जइ / तए णं से सागरए दारए सुकुमालियाए दारियाए इमं एयारूवं अंगफासं संवेदेतिसे जहाणामए असिपत्तेइ वा०जाव अमणामतराए चेव अंगफासं पचणुभवमाणे विहरति / तए णं तं सागरदारए अंगफासं असहमाणे अवसवसे मुहुत्तमेत्तं संचिट्ठति। तएणं सागरए दारए सुकुमालियं सुहपसुत्तं जाणेत्ता सुकुमालिया एदारियाए पासाओ उढे ति, उढे त्ता जेणेव सए सयणिज्जे ते णेव उवागच्छइ, उवागच्छित्ता सयणीयंसि निवज्जइ। तएणं सुकुमालिया दारिया तओ मुहु-तंतरस्स पडिबुद्धा समाणी पतिव्वया पतिमणुरत्ता पतिं पासे अपासमाणी तलिमाओ उद्वेति, उद्वेता जेणेव सए सयणिज्जे तेणेव उवागच्छइ, उवागच्छइत्ता सागरस्स दारगस्स पासे णिवञ्जति। तए णं से सागरए दारए सुकुमालियाए दारियाए दोचं पि इमं एयारूवं अंगफासं पउिसंवेदेति-से जहाणामाए असिपत्तेइ वा० जाव अमणामतराए चेव अंगफासं पचणुब्भवमाणे विहरइ / तए णं सागरए दारए तं अंगफासं असहमाणे अकाममाणे अवसवसे मुहुत्तमेत्तं संचिट्ठति।तएणं सागरए दारए सुकुमालियं दारियं सुहपसुत्तं जाणेत्ता सयणिज्जाओ उठेति, उठूत्ता वासघरस्स दारं विहाडेति, विहाडेत्ता मारामुक्के विव कागए जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए / तए णं सुकुमालिया दारिया तओ मुहुत्तंतरस्स पडिबुद्धा पतिव्वया० जाव अपासमाणी सयणिज्जाओ उठेति, उद्वेत्ता सागरस्स दारयस्स सवओ समंता मग्गणगवेसणं करेमाणी करेमाणी वासघरस्स दारं विहाहियं पासति, पासेत्ता एवं क्यासी-गए णं से सागरए दारए ति कट्ट ओहयमणसंकप्पा० जाव झियायति / तए णं सा भद्दा सत्थवाही कल्लं पाउ० दासचेडी सदावेति सद्दावेत्ता एवं वयासी-गच्छह णं तुमं देवाणुप्पिया! बर मुहधोवणियं उवणेहि। तए णं सा दासचेडी भद्या. एवं वुत्ता समाणी एयम४ तह त्ति पडिसुणेति, प
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy