SearchBrowseAboutContactDonate
Page Preview
Page 1258
Loading...
Download File
Download File
Page Text
________________ दुवई 2580- अभिधानराजेन्द्रः - भाग 4 दुवई नेरइयत्ताए उववण्णा / साणं तओऽणंतरं उव्वट्टित्ता दोचं पि मच्छेसु उववजति / तत्थ वि य णं सत्थवज्झा दाहवकंतीए दोचं पि अहे सत्तमाए पुढवीए उक्कोसेणं तेत्तीसं सागरोवमट्टिइएसु नेरइएसु उववञ्जति / सा णं तओहिंतो०जाव उव्वट्टित्ता तचं पि मच्छेसु उववण्णा / तत्थ वि य णं सत्थवज्झा० जाव कालमासे कालं किच्चा दोचं पिछट्ठाए पुढवीए उक्कोसेणं, तओऽणंतरं उव्वट्टित्ता उरगेसु, एवं जहा गोसालो पुढवीसु तहा नेयव्वं०जाव रयणप्पभाओ सत्तसु उव वण्णा, तओ उव्वट्टित्ता सणीसु उववण्णा, तओ उव्वट्टित्ता जाई इमाई खहयरविहाणाई०जाव अदुत्तरं च णं खरवायरपुढविकाइयत्ताएसु अणेगसयसहस्सखुत्तो, सा णं तओऽणंतरं उध्वट्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए सागरदत्तस्स सत्थवाहस्स भद्दाए भारियाए कुञ्छिसि दारियत्ताए पयाया। इदं सर्व सुगमम् / नवरं (सालइयं ति) शारदिकं, सारेण वा रसेन चितं युक्तम-सारचितम्, (तित्तालाउयं ति) कटुकतुम्बकम, (बहुसंभारसंजुत्त) बहुभिः संभारद्रव्यैरुपरि प्रक्षेपद्रव्यैस्त्वगेलाप्रभृतिभिः संयुक्त यनत्तथा, स्नेहावगाढ स्नेहव्याप्तम्। (दुभगसत्तार ति) दुर्भगः सत्त्वः प्राणी यस्याः सा तथा / (दूभगनिंबोलियाए शि) निम्बगुलिकेव निम्बफलमिव अत्यनादेयत्वसाधाद् दुर्भगानां मध्ये निम्बगुलिका दुर्भगनिम्बगुलिका / अथवा-दुर्भगाना मध्ये निन्बोलिता निमञ्जिता दुर्भगनिम्बोलिता, (जाउयाउ त्ति) देवराणां जाया भार्या इत्यर्थः / (विलमिवेत्यादि) बिले इव रन्ध्रे इव पन्नगभूतेन सर्पकल्पेन आत्मना करणभूतेन सर्व तदलाबु शरीरकोष्टकेन प्रक्षिपति। यथा किल बिले सर्प आत्मानं प्रक्षिपति प्रवेशयति पावनि असंस्पृशन्, एवमसौ वदनकन्दरपार्थान् असंस्पृशन्नाहारेण तदसंचारणतस्तदलाबु जटरबिले प्रवेशितवानिति भावः / (गमणागमणाए पडिक्कमति त्ति) गमनागमनामीर्यापथिकीम, (उचावयाहिं ति) असमञ्जसाभिः (अक्कोसणाहिं ति) मृताऽसि त्वमित्यादिभिर्वचनैः(उर्द्धसणाहिं ति) दुष्कुलीनेत्यादिभिः कुलाऽऽद्यभिमानपातनार्थः (निच्छ्रहणाहिं ति) निःसराऽस्मद्गेहादित्यादिभिः (निच्छोडणाहिं ति) त्यजास्मदीयं वस्त्राऽऽदीत्यादिभिः (तति त्ति) ज्ञास्यसि पापे ! इत्यादिभणनतः / (तालिंति चि) चपेटाऽऽदिभिः / हील्यमाना जात्युद्घट्टनेन, खिस्यमाना परोक्षकुत्सनेन, निन्द्यमाना मनसा जनेन, गह्यमाणा तत्समक्षमेव, तय॑माना अङ्गुलीचालनेन ज्ञास्यसि पापे ! इत्यादिभणनतः / प्रव्यथ्यमाना यष्ट्यादिताडनेन, धिविक्रयमाणा धिक् शब्दविषयीक्रियमाणा, एवं थूत्क्रियमाणा, दण्डि कृतसंधानं जीर्णवस्त्रं, तस्य खण्ड निवसन परिधान यस्याः सा तथा, खण्डमल्लक खण्डशराव भिक्षाभाजन, खण्डघटकं च पानीयभाजनं, तौ हस्तयोर्गतौ यस्याः सा तथा। (फुट्ट ति) स्फुटितं स्फुटितकेशसंचयत्वेन विकीर्णकेशं, (हडाहडं ति) अत्यर्थ, शीर्ष शिरो यस्याः सा तथा। मक्षिकाचटकरेण मक्षिकासमुदायेन, अन्वीयभानमार्गा अनुगम्यमानमार्गा, मलाविलं हि वस्तुमक्षिकाभिर्वेष्ट्यत एवेति। देहवलिमित्येतदव्याख्यानं देहवलिका, तया, अनुस्वरो नैपातिकः। (सत्थवज्झ नि) शस्त्रवध्या, जातेति गम्यते / (दाह-वक्कंतीए ति) दाहव्युत्क्रान्त्या दाहोत्यत्त्या, "खहयरविहाणाई जाव अदुत्तर च' इत्यत्र गोशालकाध्ययनसमानं सूत्रं तत एव दृश्यं, बहुत्वात् तुन लिखितम।। तए णं सा भद्दा सत्थवाही नवण्हं मासाणं बहुपडिपुण्णाणं० जाव दारियं पयाया सुकुमालकोमलियगयतालुयसमाणा, तीसे णं दारियाए निव्वत्ताए वारसाहियाए अम्मापियरो इमं एयारूवं गोणं गुणनिप्फन्नं नामधेज करेंति-जम्हा णं एसा दारिया सुकुमालगयतालुयसमाणा, तं होऊणं अम्हं इमीसे दारियाए नामधेनं सुकुमालिया / तए णं तीसे दारियाए अम्मापियरो णामधेजं करेंति सुकुमालिय त्ति। तए णं सा सुकुमालिया दारिया पंचधाईपरिग्गहिया / तं जहा-खीरधाईए, मञ्जणधाईए, मंडणधाईए, अंकधाईए, कीलावणधाईए, गिरिकंदरमल्लीणा इव चंपगलया णिव्वाया निव्वाघायंसि०जाव परिवड्डइ / तए णं सा सुकुमालिया दारिया उम्मुक्कबालभावारूवेण य जोव्व-णेण य लावण्णेण य उक्किट्ठा उक्किट्ठसरीराजाया आवि होत्था। तत्थ णं चंपाए णयरीए जिणदत्ते णामं सत्थवाहे परिवसइ अड्डे। तस्स णं जिणदत्तस्स भद्दा भारिया सुकुमाला इट्टा०जाव माणुस्सए कामभोगे पञ्चणुब्भवमाणा विहरति / तस्स णं जिणदत्तस्स पुत्ते भद्दाए भारियाए अत्तए सागरए णामं दारए सुकुमाले० जाव सुरूवे ! तए णं से जिणदत्ते सत्थवाहे अण्णया कयाइ सयाओ गिहाओ पडिणिक्खमति, पडिणिक्खमइत्ता सागरदत्तस्स सत्थवाहस्स अदूरसामंतेण वीतीवयति, इमं च णं सुकुमालिया दारिया ण्हाया चेडियासपरिवुडा उप्पिं आगा-सतलगंसि कणगमइतंदुसएणं कीलमाणी कीलमाणी विहरति / तए णं से जिणदत्ते सत्थवाहे सुकुमालियं दारियं पासइ, पासइत्ता सुकुमालियाए दारियाए रूवेण य जायविम्हए कोडं-बियपुरिसे सद्दावेइ, सद्दावेइत्ता एवं वयासी-एसणं देवाणु-प्पिया ! कस्स दारिया, किं णामधेजं? तए णं से कोडं बियपुरिसा जिणदत्तेणं सत्थवाहेणं एवं वुत्ता समाणा हट्ठतुट्ठ करयल०जाव एवं वयासी एस णं देवाणुप्पिया ! सागरदत्तस्स सत्थवाहस्स धूया भद्दाए अत्तए सुकुमालिया णामं दारिया सुकुमालपाणिजाव उकिट्ठा / तए णं से जिणदत्ते सत्थवाहे तेसिं कोर्ने बियाणं अंतिए एयमढं सोचा जेणेव सए गेहे तेणेव उवागच्छ इ, उवागच्छ इत्ताहाए मित्तनातिसद्धिं संपरिवु डे चं पाए णयरीए मज्झं मज्झेणं जेणेव सागरदत्तस्स सत्थवाहस्स गिहे तेणेव उवाए। तए णं से सागरदत्ते सत्थवाहे जिणदत्तं सत्थवाहं
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy