SearchBrowseAboutContactDonate
Page Preview
Page 1206
Loading...
Download File
Download File
Page Text
________________ दिसा 2528 - अभिधानराजेन्द्रः - भाग 4 दिसा दिलक्षणः कालसंयोगो वर्तनाऽऽदिकाकाललक्षणानुभूति-मरणयोगो वा, दर्शनेनावध्यादिना प्रत्यक्षप्रमाणभूतेनाभिगमो बोधो दर्शनाभिगमः एवं ज्ञानाभिगमः जीवाना ज्ञेयानामवध्यादिनैवाभिगमो जीवाभिगम इति / "तिहिं दिसाहिं जीवाणं अजीवाभिगमे पन्नत्ते / तं जहा-उड्डा, अहो तिरिया।'' एवं सर्वत्रभिलापनीयमिति दर्शनार्थ परिपूर्णान्त्सूत्राभिधानमिति / एतान्यतीवाभिगमानतनि सामन्यजीवसूत्राणि / चतुर्विशतिदण्डकचिन्तायां तु नारकाऽऽदिपदेषु दिक्त्रये गत्यादीनां त्रयोदशानामपि पदानां सामस्त्येनासम्भवात, पश्शेन्द्रियतिर्थक्ष मनुष्येषु च तत्संभवात्। तदतिदेशमाह-(एवमित्यादि) यथा सामान्यसूत्रेषु गत्यादीनि त्रयोदशपदानि दिक्त्रयेऽभिहितान्येवं पञ्चेन्दियतिर्यग्मनुष्येषु इति भावः / एवं चैतानिषड्विशतिसूत्राणि भवन्तीति। अथैषां नारकाऽऽदिषु कथमसम्भव इति? उच्यते-नारकाऽऽदीनां द्वाविंशतेर्जीवविशेषाणां नारकदेवेषूत्पादाभावादूधिोदिशोर्विवक्षया गत्यागत्योरभावः, तथा दर्शनज्ञान जीवाजीवभिगमा गुणप्रत्ययया अवध्यादिप्रत्यक्षरूपा दिक्त्रये न सन्त्येव / भवप्रत्ययावधिपक्षे तुनारकजेतिष्कास्तिर्थगवधयो भवनपतिव्यन्तरा ऊर्ध्वावधयो वैमानिका अधोऽवधय एकेन्द्रियाविकलेन्द्रियाणा त्वधि स्त्येवेति। स्था० 3 ठा०२ उ०। षभिर्दिभिश्च गत्यागती प्रवर्तेतेछहिं दिसाहिं जीवाणं गई पवत्तइ। तं जहा-पाईणाए० जाव अहाए, एवमागई वक्रती आहारे वुड्डी निवुड्डी विगुव्वणा गइपरियाए समुग्घाए कालसंजोगं दंसणाभिगम जीवाऽभिगमे अजीवाभिगमे, एवं पंचेंदियतिरिक्खजोणियाण वि, मणुस्साण वि।। षड्भिर्दिम्भिर्जीवानां गतिरुत्पत्तिस्थानं गमनं प्रवर्तते। अनुश्रेणिगमनात्तेषामित्येवमेतानि चतुर्दश सूत्राणि नेयानि / नवरं गतिरागतिश्च / प्रज्ञापकस्थानापेक्षिरायौ प्रसिद्ध एव, व्युत्क्रान्तिरुत्पत्तिस्थानप्राप्तस्योत्पादः, सोऽपि ऋजुगतो षट्स्वेव दिक्षु, तथा आहारः प्रतीतः, सोऽपि षट्स्वेव दिक्षु, एतद्वव्यवस्थितपदेशावगाढपुद्गलानामेव जीवेन स्पर्शनात्, स्पृष्टानामेवाऽऽहरणादित्येवं षड्दिकता यथासंभवं वृयादिष्पप्यूह्येति / तथा बुद्धिः शरीरस्य, निर्वृद्धिर्हानिस्तस्यैव, विकुर्वणा वैक्रियकरणं, गतिपर्याथो गमनमात्रं न परलोकगमनरूपः, तस्य गत्यागतिग्रहणेन गृहीतत्वादिति / समुद्धातो वेदनाऽऽदिकः सप्तविधः, कालसंयोगः समयक्षेत्रमध्ये आदित्याऽऽदिप्रकाशसंबन्धलक्षणः, दर्शनं सामान्यग्राही बोधः, तचेह गुणप्रत्ययावध्यादिप्रत्यक्षरूपं, तेनाभिगमो वस्तुनः परिच्छेउस्तप्राप्तिर्वा दर्शनाभिगमः / एवं ज्ञानाभिगमोऽपि, जीवभिगमः सत्त्वाऽभिगमो, गुणप्रत्ययावध्यादिप्रत्यक्षतः। अजीवाभिगमः पुद्गलास्तिकायद्यानिगमः, सोऽपि तथैवेति / एवमिति, तथा ''छहिं दिसाहिं जीवाणं गई पवत्तइ“ इत्यादिसूत्राण्ययुक्तानि / एवं चतुर्विशतिदण्डकचिन्तयाम् "पंचिंदियतिरिक्खजोणियाणं छहिं दिसाहि गर्ह / " इत्यादिन्यपि वाच्यानि। तथा मनुष्यसूत्राण्यपि, शेषेषु नारकाऽऽदिपदेषु षट्सु दिक्षु गत्यादीनां समास्त्येनासंभवः / तथाहि-नारकाऽऽदीना | द्वाविंशतेर्जीवविशेषाणां नारकदेवेषूत्पादाभावादूधिोदिशोर्विवक्षया गत्यागत्योरभावः, तथा दर्शनज्ञानजीवाऽजीवाभिगमा गुणप्रत्ययावधिलक्षणप्रत्यक्षसन्तानरूपान सन्त्येव, तेषां भवप्रत्ययावधिपक्ष तुनारकज्योतिष्कास्तिर्यगवधयो, भवनपतिव्यन्ता ऊर्ध्ववधयो, वैमानिकास्त्वधोऽवधयः, शेषा निरवधय एवेति भावना / विवक्षाप्रधानानि च प्रायोऽन्यत्राऽपि सूत्राणिति। स्था०६ ठा०। रायगिहे० जाव एवं वयासी-किमियं भंते ! पाईणे त्ति पवुच्चइ ? गोयमा ! जीवा चेव, अजीव चेव / किमियं भंते ! पडीणे त्ति पवुच्चइ ? गोयमा ! एवं चेव। एवं च दाहिणा, एवं च उदीणा, एवं उड्डा, एवं अहो वि। कइणं भंते दिसाओ पण्णत्ताओ? गोयमा ! दस दिसाओ पण्णत्ताओ / तं जहा--पुरच्छिमा, पुरच्छिमादाहिणा, दाहिणा, दाहिणपञ्चच्छिमा, पञ्चच्छिमा, पञ्चच्छिमुत्तरा, उत्तरा, उत्तरपुरच्छिमा, उड्डा, अहो / (किमियं भंत ! पाइण त्ति पवुचइ ति) किमेतदस्तु यत्प्राग्व प्राचीनं दिग्विवक्षायां प्राचीना प्राची पूर्वेति प्रोच्यते ? उत्तरं तु जीवाश्चैवाऽजीवाश्चैव जीवाजीवरूपा प्राची, तत्र जीवा एकेन्द्रियाऽदयोऽजीवास्तु धर्मास्तिकायाऽऽदिदेशाऽऽदयः / इदमुक्तं भवति-प्राच्यां दिशि जीवा अजीवाश्च सन्तीति। एयंसिणं भत्ते ! दसण्हं दिसाणं कइ नामधेज्जा पण्णत्ता ? गोयमा ! दस नामधेजा पण्णत्ता। तं जहा-"इंदा अग्गेयी य जमा, य नेरई वारुणी य वायव्वा / सोमा ईसाणीया, विमला य तमा य बोधव्वा / / 1 // " (इंदत्यादि) इन्द्रो देवता यस्याः सैन्द्री, अग्निदेवता यस्याः सा आग्रेयी, एवं यमो देवता याम्या, निर्ऋतिर्देवता नैर्ऋती, वरुणो देवता धारुणी, वायुर्देवता वायव्या, सोमदेवता सौम्या, ईशानदेवता ऐशानी, विमलतया विमला, तमारात्रिस्तदाकारत्वात्तमाऽन्धकारेत्यर्थः, अत्र ऐन्द्री पूर्वा, शेषाः क्रमेण, विकला तूर्द्ध , तमा पुनरधोदिगिति, इह च दिशः शकटोद्धिसंस्थिताः, विदिशस्तु मुक्तावल्याकाराः, ऊर्ध्वाधोदिशौ च रुचकाकारे। आह च-"सगमुद्विसंठियाओ, महादिसाओ हवंति चत्तारि / मुत्तावली य चउरो, दो चेव य होति रुयगनिभा।" (46) इति (आचा०) इदांणं भंते ! दिसा किं जीवाजीवदेसाजीवप्पएसा; अजीवा, अजीवदेसा, अजीवप्पएसा? गोयमा ! जीवा वि, तं चेव० जाव अजीवप्पएसा वि। जे जीवा ते णियमं एगिदिया वेइंदिया० जाव पंचिंदिया आणिंदिया; जे जीवदेसा ते णियमं एगिदियदेसा० जाव अणिंदियदेसा,जे जीवप्पएसा ते णियमं एगिदियप्पएसा० जाव अएिंदिययप्पएसा / जे अजीवा ते दुविहा पण्णत्ता। तं जहारूवी अजीवा, अरूवी अजीवा य / जे रूवी अजीवा ते चउव्विहा पण्णत्ता तंजहा-खंधा,खंधदेसा, खंधप्पएसा, परमाणुपोग्गला। (जीवा वीत्यादि) ऐन्द्री दिग् जीवाः, तस्यां जीवानामस्तिस्यात् / एवं जीवादेशाः, जीवप्रदेशाश्चेति / तथा अजीवानां पुद्गलाऽऽदीनामस्तित्वादजीवाः, धर्मास्तिकायाऽऽदिदेशानां पुनर
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy