SearchBrowseAboutContactDonate
Page Preview
Page 1192
Loading...
Download File
Download File
Page Text
________________ दिट्ठिवाय 2514 - अभिधानराजेन्द्रः - भाग 4 दिट्ठिवाय सदसत / नयचिन्तायामपि त्रिविध नयमिच्छन्ति। तद्यथा-द्रव्यास्तिकम, पर्यायास्तिकम, उभयास्तिकं च। उक्तं च-ततरित्रभी राशिभिश्चरन्तीति राशिकाः, तन्मतेन सप्ताऽपि परिकर्माणि चिन्त्यन्ते / तथा चाऽऽह सूत्रकृत्-''सत्त तेरासिया।" इति / सप्त परिकर्माणि राशिक्यानि राशिकमतानुसारीणि / एतदुक्तं भवति-पूर्वसूरयो नयचिन्तायां त्रैराशिकमतमवलम्बमानाः सप्तापि परिकर्माणि त्रिविधयाऽपि नयचिन्तया चिन्तयन्ते स्मेति। (सेत परिकम्मे) तत् एतत्परिकर्म / / 1 / / से किं तं सुत्ताई? सुत्ताईवावीसं पण्णत्ताई। तं जहा-उज्जुसुयं 1, परिणयापरिणयं 2, बहुभंगियं 3, विप्पच्चइयं 4, अणंतरं 5, परंपरसमाणं 6, संजूहं 7, संभिण्णं , अहवायं 6, सोवत्थियं १०,घंटं 11, नंदावत्तं 12, बहुलं 13, पुट्ठपुढे 14, वियावत्तं 15, एवंभूयं 16, दुयावत्तं 17, वत्तमाणुप्पयं 18, समभिरूढं 16, सव्वओभदं 20, पणुमं 21, दुपडिग्गहं 22 / इच्चे इयाई वावीसं सुत्ताई छिन्नछे यनइयाणि ससमयसुत्तपरिवाडीए, इच्चेइयाई वावीसं सुत्ताई अछिन्नछे यनइयाणि आजीवियसुत्तपरिवाडीए, इच्चेइयाइं वावीसं सुत्ताइं तिगनइयाणि तेरासियसुत्तपरिवाडीए, इचेइयाइंवावीसं सुत्ताइं चउक्कनइयाणि ससमयसुत्तपरिवाडीए, एवामेव सपुव्वावरेणं अट्ठासीइं सुत्ताई भवंतीति मक्खाई। सेतं सुत्ताई / / 2 / / (से किं तं सुत्ताई ति) अथ कानि सूत्राणि ? सर्वस्य पूर्वगतस्य सूत्रार्थस्य सूचनात्सूत्राणि / तथाहि-तानि सूत्राणि सर्वव्याणां सर्वपर्यायाणा सर्वनयानां सर्वभङ्ग विकल्पानां प्रदर्शकानि / तथा चोक्तं चूर्णिकृता"ताणि य सुत्ताणि सव्वदव्वाणं सव्वपज्जवाणं सव्वनयाणं सव्वभंगविकप्पाण य पदंसगाणि सव्वस्स पुव्वगयस्स सुयस्स अत्थस्स य सूयग त्ति सूयण तिसूया भणिया जहाभिहाणत्था।" इति। आचार्य आह-सूत्राणि द्वाविंशतिः प्रज्ञप्तानि / तद्यथा-ऋजुसूत्रमित्यादि / एतान्यपि संप्रति सूत्राणि सूत्रतोऽर्थतश्च व्यवच्छिन्नानि यथागतसंप्रदायतो धावाध्यानि, तानि सूत्राणि नयविभागतो विभज्यमानानि अष्टाशीतिसंख्यानि भवन्ति / कथमिति चेदत आह-(इच्चेयाइं वावीस सुत्ताई इत्यादि) इह यो नाम नयसूत्र छेदेन छिन्नमेवाभिप्रेति न द्वितीयेन सूत्रेण सह संबन्धयति / यथा-'धम्मो मंगलमुक्किट्ठ" इति श्लोकम् तथा ह्ययं प्लोकः छिन्नच्छेदनयमतेन व्याख्यायमानो न द्वितीयाऽऽदीन श्लोकानपेक्षते, नाऽपि द्वितीयाऽऽदयः श्लोका अमुम् / अयमत्राभिपायः-तथा कथञ्चनाप्यमुश्लोक पूर्वसूरयः छिन्नछेदनयमते व्याख्यान्ति स्म, यथा न मनागपि द्वितीयाऽऽदिश्लोकानामपेक्षा भवति, द्वितीयाऽऽदीनपि श्लोकान् तथा व्याख्यानयन्ति स्म, यथा न तेषां प्रथम श्लोकस्यापेक्षा, तथा सूत्राण्यपि यन्नयाभिप्रायेण परस्पर निरपेक्षाणि व्याख्यान्ति स्म, स छिन्नच्छेदनयः / छिन्नो द्विधाकृतः पृथक्कतः छेदः पर्यन्तो येन सः छिन्नभेदः प्रत्येक कल्पितपर्यन्त इत्यर्थः / स चाऽसौ नय च छिन्नच्छेदनयः, इत्येतानि द्वाविंशतिसूत्राणि स्वसमयसूत्रपरिपाट्या स्वसमयवक्तव्यतामधिकृत्य सूत्रपरिपाट्या विवक्षिताया छिन्नच्छदनयिकानि, अब "अतोऽनेकरचराद्"।७।२।६ // (हेम०) इति मत्वार्थीय इकप्रत्ययः / ततोऽयमर्थ:-छिन्नछेदनयवन्ति द्रष्टव्यानि। तथा (इचेझ्याई इत्यादि) इत्येतानि द्वाविंशतिसूत्राणि आजीविकसूत्रपरिपाट्यां गोशालप्रवर्तिताऽऽजीविक पाषण्डिमतेन सूत्रपरिपाट्यां विवक्षितायामच्छिन्न-- च्छदनयिकानि। इयमत्र भावनाअच्छिन्नच्छेदनयो नाम यः सूत्रं सूत्रान्तरेण छिन्नमर्थतः सूत्र सूत्रान्तरेण सहाछिन्नमित्यर्थः, तत्संबन्धमभिप्रेति / यथा-"धम्मो मंगलमुक्किट्ट'' इति श्लोकम् / तथा हायं श्लोकोऽछिन्नच्छेदनयमतेन व्याख्यायमानो द्वितीयाऽऽदीन् श्लोकानपेक्षत, द्वितीयाऽऽदयोऽपि श्लोन एनं श्लोकम् / एवमेतान्यपि द्वाविंशतिसूत्राणि अक्षररचनामधिकृत्य परस्परं विभक्तान्यप्यछिन्नच्छदनवमतेनार्थसंबन्धमपेक्ष्य सापेक्षाणि वर्तन्ते / तदेवं नयाभिप्रायेण परस्परं सूत्राणा संबन्धावधिकृत्य भेदो दर्शितः। संप्रत्यन्यथा नयविभागमधिकृत्य भेद दर्शयन्ति-(इइयाइं इत्यादि) इत्येतानि द्वाविंशतिसूत्राणि त्रैराशिकसूत्रपरिपाट्या विवक्षितायां त्रिकनयकानि / त्रिफेति प्राकृतत्वात्स्वार्थ कप्रत्ययः / ततोऽयमर्थः-त्रिनयिकानि त्रिनयोपेतानि। किमुक्त भवति?त्रैराशिकमतमवलम्व्य द्रव्यास्तिकाऽऽदिनयत्रिकेण चिन्यन्ते इति। तथा इत्येतानि द्वाविंशतिसूत्राणि स्वसमयसूत्रपरिपाट्यां स्वसमयवक्तव्यतामधिकृत्य सूत्रपरिपाट्या विवक्षितायां चतुर्नयिकानि संग्रहव्यवहार ऋजुसूत्रशब्दरूपनयनचतुष्टयोपेतानि संग्रहाऽऽदिनयचतुष्टयेन चिन्त्यन्ते इत्यर्थः / एवमेवोक्तेनैव प्रकारेण (पुटवावरेणं ति) पूर्वाणि चापराणि च पूर्वापर, समाहारप्रधानो द्वन्द्वः, पूर्वापरसमुदाय इत्यर्थः / तत एतदुक्तं भवति-नयविभागतो विभिन्नानि पूर्वाणि अपराणि च सूत्राणि समुदितानि सर्वसंख्या अष्टाशीतिसूत्राणि भवन्ति, चतसृणां द्वाविंशतीनामष्टाशीतिमानत्वाद, इत्याख्यातं तीर्थकरगणधरैः (से तं सुनाई) तान्येतानि सूत्राणि। . से किं तं पुव्वगए ? पुगए च उद्दसविहे पण्णत्ते / तं जहा-- उप्पायपुटवं 1, अग्गेणीयं 2, वीरियप्पवायं 3, अत्थिनत्थिप्पवायं 5, नाणप्पवायं 5, सच्चप्पवायं, आयप्पवायं 7, कम्मप्पवायं 8, पचक्खाणप्पवायंह, विजाणुप्पवायं 10, अवंझं 11, पाणाउं 12, किरियाविसालं 13, लोकबिंदुसारं 14, उप्पायपुवस्स णं दस वत्थू चत्तारि चूलयावत्थू पण्णत्ता। अग्गेणीयपुव्वस्स णं चोद्दस वत्थू दुवालस चूलियावत्थू पण्णत्ता। वीरियपुवस्स णं अट्ठ वत्थू अट्ठ चूलियावत्थू पण्णत्ता / अत्थिणत्थिप्पवायपुवस्स अट्ठारस वत्थू दस चूलियावत्थू पण्णत्ता / नाणप्पवायपुव्यस्स वारस वत्थूपण्णत्ता। सव्वप्पवायपुव्वस्स णं दोणि वत्थूपण्णत्ता। आयप्पवायपुवस्सणं सोलस वत्थू पण्णत्ता। कम्मप्पवाय पुवस्स णं तीसं वत्थू पण्णत्ता। पचरखाणपुटवस्सणं वीसं वत्थूपण्णत्ता। विज्जाणुप्पवायपुवस्स णं पण्णरस वत्थू पण्णत्ता। अबंभपुव्यस्सणं वारस वत्थू पण्णत्ता। पाणाउपुव्वस्स णं तेरस वत्थू पण्णत्ता / किरियाविसालपुव्वस्स णं तीसं वत्थू पण्णत्ता / लोगबिंदुसारपुव्यस्स णं पणवीसं वत्थू पण्णत्ता।''दस चोद्दस अट्ठ अट्ठारसेव वारस दुवे य वथूणि।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy