SearchBrowseAboutContactDonate
Page Preview
Page 1191
Loading...
Download File
Download File
Page Text
________________ दिढिवाय 2513 - अभिधानराजेन्द्रः - भाग 4 दिट्टिवाय व्याख्यायते-स दृष्टिवादो, दृष्टि पातो वा समासतः पञ्चविधः प्रज्ञसः / तद्यथा-परिकर्म 1, सूत्रा णि 2. पूर्वगतम् 3, अनुयोगः 4, चूलिका 5 से किं तं परिकम्मे ? परिकम्मे सत्तविहे पण्णत्ते / तं जहासिद्धसेणियापरिकम्मे 1, मणुस्ससेणियापरिकम्मे 2, पुट्ठसेणियापरिकम्मे 3, ओगाढसेणियापरिकम्मे 4, उवसंपज्जणसेणियापरिकम्मे 5, विप्पजहणसेणियापरिकम्मे 6, चुयाचुयसेणियापरिकम्मे 71 से किं तं सिद्धसेणियापरिकम्मे ? सिद्धसेणियापरिकम्मे | चउदसविहे पण्णत्ते / तं जहा-माउयापयाई 1, एगट्ठियपयाई 2, पादोट्ठपयाई 3, आगासपयाइं 4, केउभूयं 5, रासिबद्धं 6, एगगुणं 7, दुगुणं 8, तिगुणं 6, केउभूए 10, पडिग्गहे 11, संसारपडिग्गहे 12, नंदावत्तं 13, सिद्धावत्तं 14 / सेतं सिद्धसेणियापरिकम्मे||१॥ से किं तं मणुस्ससेणियापरिकम्मे ? मणुस्ससेणियापरिकम्मे च उद्दसविहे पण्णत्ते / तं जहा- ताई चेव माउयापयाई 1, एगट्ठिपयाइं 2, पादाकृपयाई 3, आगासपयाई 4, के उभूयं 4, रासिबद्धं 6, एगगुणं 7, दुगुणं 8, तिगुणं 6, केतुभूए 10, परिग्गहे 11, संसारपरिग्गहे 12, नंदावत्तं 13, माणुस्सावत्तं 14 / सेतं मणुस्ससेणियापरिकम्मे / / 2 / / से किं तं पुट्ठसेणियापरिकम्मे ? पुट्ठसेणियापरिकम्मे | इक्कारसविहे पण्णत्ते / तं जहा- आगासपयाई 1, केउभूयं 2, रासिबद्धं 3, एगगुणं 4, दुगुणं 5, तिगुणं 6, केउभूए 7, परिग्गहे 8, संसारपरिग्गहे 6, नंदावत्तं 10, पुट्ठावत्तं 11 / सेतं पुट्ठसेणियापरिकम्मे // 3 // से किं तं ओगाढसेणियापरिकम्मे ? ओगाढसेणियापरिकम्मे इक्कारसविहे पण्णत्ते / तं जहा-आगासपयाइं 1, के उभूयं 2, रासिबद्धं 3, एगगुणं 4, दुगुणं 5, तिगुणं 6, के उभूए 7, पडिग्गहे 8, संसारपडिग्गहे,नंदावत्तं १०,ओगाढवत्तं 11 / सेतं ओगाढसेणियापडिकम्मे / / 4 / / से किं तं उवसंपञ्जण सेणियापरिकम्मे ? उवसंपज्जण सेणियापरिकम्मे इक्कारसविहे पण्णत्ते / तं जहा-आगासपयाई 1, केउभूयं 2, रासिबद्धं 3, एगगुणं 4, दुगुणं 5, तिगुणं 6, के उभूए 7, पडिग्गहे 8, संसारपडिग्गहे 6, नंदावत्तं 10, उवसंपजणावत्तं 11 / सेतं उवसंपज्जणसेणियापरिकम्मे / / 5 / / से किं तं विप्पजहणसेणियापरिकम्मे ? विप्पजहणसेणियापरिकम्मे एकारसविहे पण्णत्ते ! तं जहा-आगासपयाई 1, के उभूयं 2, रासिबद्धं 3, एगगुणं 4, दुगुणं 5, तिगुणं 6, के उभए 7, पडिग्गहे 8, संसारपडिग्गहे 6, नंदावत्तं 10, विप्पजहणावत्तं 11 / सेतं विप्पजहणसेणियापरिकम्मे / / 6 / / से किं तं चुयाचुयसेणियापरिकम्मे ? चुयाचुय सेणियापरिकम्मे एक्कारसविहे पण्णत्ते / तं जहा-आगासपयाई 1, के उभूयं 2, रासिबद्धं 3, एगगुणं 4, दुगुणं 5, तिगुणं 6, के उभूए 7, पडिग्गहे 8, संसारपडिग्गहे ,नंदावत्तं 10, चुयाचुयावत्तं 11 / सेतं चुयाचुयसेणियापरिकम्मे / / 7 // छ चउक्कनइयाई, सत्त तेरासियाइं। सेतं परिकम्मे // 1 // तत्र परिकर्मनामयोग्यताऽपादनं तद्धेतुः शास्त्रमपि परिकर्भ / किमुक्तं भवति ?-सूत्रपूर्वगतानुयोगः, तत्रार्थग्रहणयोग्यतासंपादनसमर्थानि परिकमाणि, यथा गणितशास्त्रे संकलनाऽऽदीन्याद्यानि षोडश परिकर्माणि शेषगणितसूत्रार्थ ग्रहणयोग्यतासंपादनसमर्थानि! तथाहियथा गणितशास्त्रे तद्योग्यषोडशपरिकर्मगृहितसूत्रार्थः सन् शेषगणितशारजग्रहणयोग्यो भवति, नान्यथा. तथा गृहीतविवक्षितपरिकर्मसूत्रार्थः सन शेपसूत्राऽऽदिरुपदृष्टिवादशुभग्रहणयोग्यो भवति, नेतरथा / तथा चोक्तं चूर्णा-'परिकम्म ति योग्यताकरणं, जहा गणियस्स सोलस परिकम्मा, तग्गहियसुत्तत्थो सेसगणियस्स जो ग्गा भवति, एवं गहियपरिकम्मसुत्तत्थो सेससुत्ताई दिहिवासुयस्स जोग्गो भवइ। इति'' तच परिकर्म सिद्ध श्रेणिकापरिकर्माऽऽदिमूलभेदापेक्षया सप्तविधं, मातृकापदाऽऽद्युत्तरभेदापेक्षया त्र्यशीतिविध, तय समूलोत्तरभेदं सूत्रतोऽर्थत श्च व्यवच्छिन्नं यथागतसंप्रदायतो वाच्यम्, एतेषा सिद्ध श्रेणिकापरिकाऽऽदीनां सत्पानां परिकर्मणामाद्यानि षट् परिकर्माणि स्वसमयवक्तव्यताऽनुगतानि, स्वसिद्धान्तप्रकाशकानीत्यर्थः / ये तु गोशालकप्रवर्तिता आजीविकाः पाषण्डितः तन्मतेन च्युताच्युतश्रेणिकापरिकर्मसहितानि सप्तापि परिकर्माणि, स्वसमयवक्तव्यता तु प्रज्ञाप्यन्ते। संप्रत्येतेष्वेव परिकर्मसु नयचिन्ता। तत्र-नयाः सप्त नैगमाऽऽदयः / नैगमोऽपि द्विधा-सामान्यग्राही, विशेषग्राही च / तत्र यः सामान्यग्राही स संग्रह प्रविष्टः, यस्तु विशेषग्राही स व्यवहारम् / आह च भाष्यकृत्-''जो सामन्नग्गाही, स नेगमो संगहं गओ अहवा / इयरो ववहारमिओ, जो तेण समाणनिहेसो॥ ३६॥(विशे०) शब्दाऽऽदयश्च त्योऽपि नया एक एव नयः परिकल्प्यते, तत एवं चत्वार एव नयाः, एतैश्चतुर्भिर्नयेराद्यानि षट्परिकर्माणि स्वसमयवक्तव्यतया परिचिन्त्यन्ते। तथा चाऽऽह चूर्णिकृत्-''इयाणि परिकम्मनयचिंता, नेगमो दुविहो-- संगहिओ, असंगहिओ य। संगहं पविट्ठोसंगहिओ, असंगहिओ ववहार। तम्हा संगहो, ववहारो, उजुसुओ, सद्दाइ य इक्को, एवं चउरो नया एहिं चउहिं नएहिं ससमयगइपरिकम्मा चितिजति।' तथा चाऽऽह चूर्णिकृत"चउक्कं नृझ्याइति। "आद्यानिषट्परिकर्माणि। चतुर्नयिकानि चतुर्नयोपेतानि। तथा ते एव गोशालकप्रवर्तिता आजीविकाः पाषण्डिनः त्रैराशिका उच्यन्ते। करमादिति चेत्? उच्यते इहतेसर्ववस्तुसात्मकच्छिन्ति। तद्यथाजीवः, अजीवः, जीवाजीवश्च। लोकः, अलोकः, लोकालोकश्च। सत, असद्,
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy