SearchBrowseAboutContactDonate
Page Preview
Page 1144
Loading...
Download File
Download File
Page Text
________________ दव्व 2466 - अभिधानराजेन्द्रः - भाग 4 दव्वट्ठिय च्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा आत्मगुणाः / गुरुत्वं पृथिव्युद-कयोः, दितक्राणां चैकद्रव्यत्वमुत भिन्नद्रव्यत्वं वा? श्राद्धविधौ त्वित्थं प्रोक्तम्द्रव्यस्वभावत्वेन परोपाधिकत्वं पृथिव्युदकानिषु, स्नेहोऽम्भस्येव, यत्पृथक् पृथकनामाऽऽस्वादवत्त्वेन द्रव्यत्वम्, परं तेषु तक्राऽऽदिषु पृथक् वेगाऽऽख्यः संस्कारो मूर्तद्रव्येष्येव, आकाशगुणः शब्द इति / तत्र पृथक् आस्वादवत् त्वं, न तु नामत्वमतस्तत्र कया रीत्या द्रव्यसंख्या संख्याऽऽदयः सामान्यगुणा रूपाऽऽदिवद् द्रव्यस्वभावत्वेन परोपाधि- गण्यते? इति प्रश्ने, उत्तरम् गोमहिष्यजाप्रभृतीना सर्पिष, क्षारमिष्टाकत्वाद् गुणा एव न भवन्ति। अथापि स्युस्तथाऽपि न गुणानां पृथक्त्व- 5ऽदिपानीयानां च, गोमहिष्यादितक्राणां चैकद्रव्यत्व गण्यते, यत व्यवस्था, तत्पृथक्त्वभावे द्रव्यस्वरूपहानेः, गुणपर्यायवद् द्रव्यमिति उभयभिन्नत्वे सति भिन्नद्रव्यत्वं स्यादिति। २०२प्र०। सेन० 2 उल्ला कृत्वा नान्तरीयकतया द्रव्यग्रहणेनैव ग्रहणं न्याय्यमिति न पृथग्भाव। किं अहम्मदावादसंधकृतप्रश्नस्तदुत्तरं च। यथा-आम्लतक्रमधुरतक्रयोः, च-तस्स भावस्तत्वमित्युच्यते। भावप्रत्ययश्च यस्य गुणस्य हि भावाद् तथोष्णोदकशीतोदकयोः, तथा मेघजलकूपजलयोरेकद्रव्यत्वं गण्यते द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलावित्यनेन भवति। तत्र घटो रक्त पृथग वेति प्रश्ने, उत्तरम्-आम्लतक्रमधुरतक्रप्रमुखाणामेकद्रव्यत्वं गण्यत उदकस्याऽऽहारको जलवान् सर्वरेव घट उच्यते। अत्र च घटस्य भावों इति। 124 प्र०ा सेन०४ उल्ला०। (भाषाद्रव्यस्य अनुतटिकादिभेदाः घटत्वं, रक्तस्य भावो रक्तत्वम्, आहारकस्य भाव आहारकत्वं, जलवता 'सरदव्यभेय' शब्दे वक्ष्यन्ते) भावो जलवत्त्वमित्यत्र घटसामान्यरक्तगुणक्रिया द्रव्यसंबन्धरूपाणां दव्वंतर न०(द्रव्यान्तर) एकद्रव्यादन्यस्मिन् द्रव्ये तद्रव्यसदृशे, सम्म०। गुणानां सद्भावात, द्रव्ये पृथुबुध्नाकार उदकाऽऽद्याहारणक्षमे कुटकाऽऽख्ये यथा-गोत्वसदृशपरिणतियुक्ताच्छावलेयद्रव्यात्तत्सदृशपरिणतियुक्तं, शब्दस्य घटाऽऽदेरभिनिवेशः, तत्र त्वतलौ, इह च रक्ताऽऽख्यको गुणो, बाहुलेयाऽऽदिद्रव्यन्तिरम्। सम्म०३ काण्ड।"पचुप्पन्नं भावं, विगयभयत्सद्भावात्कतरच तद्रव्यं यत्र शब्दनिवेशो येन भावप्रत्ययः स्यादिति / विस्सेहि जसमाणेइ। एवं पडुच्च वयण, दट्वंतरणिस्सियं जं च / / 3 / / " किमिदानी रक्तस्य भावो रक्तत्वमिति न भवितव्यम्? भवितव्यमुपचारेण। सम्म०३ काण्ड। तथाहि-रक्त इत्येतद् द्रव्यत्वेनोपचयं तस्य सामान्य भाव इति दव्यछक्क न०(द्रव्यषट्क) षडेव षट्कं, द्रव्याणां षट्कं द्रव्यषट्- कम। रक्तत्वमिति। न चोपचारस्तत्त्वचिन्तायामुपयुज्यते, शब्दसिद्धावेव तस्य पृथिव्यप्तेजोवायुवनस्पतिकालस्वभावे षट् द्रव्यसमुदाये, दर्श०१ तत्त्व। कृतार्थत्वादिति। शब्दश्वाऽऽकाशस्य गुण एव न भवति, तस्य पौरालिक दव्वजाय न०(द्रव्यजात) तथाविधाशनाऽऽदिद्रव्यविशेषे, उत्त०२६ अ०॥ त्वादाकाशस्य चामूर्त्तत्वादिति। शेषं तु प्रक्रियामात्रं, न साधनदूषण द्रव्यप्रकारे,प्रश्न०३संवन्द्वार। योरङ्गम् / क्रियाऽपि द्रव्यसमवायिनी गुणवत्पृथगाश्रयितु न युक्तति / दव्वट्ठपएसट्ठया स्त्री०(द्रव्यार्थप्रदेशार्थता) द्रव्यार्थप्रदेशार्थो भसूत्र०१ श्रु०१२ अ० आ०चू०। आ०म०! स्या०। तत्र पृथिव्यप याऽऽश्रयणे, भ०२५ श०३उ० तेजोधारवाकाशकालदिगाऽऽत्ममनांसि नवैव द्रव्याणि / पृथिव्यप दव्वट्ठया स्त्री०(द्रव्यार्थता) द्रव्यमुपेक्षितपर्याय वस्तु, तदेवार्थो द्रव्यार्थः, तेजोवायुरित्येतचतुः संख्यं नित्यानित्यभेदाद् द्विप्रकारं द्रव्यम् / तत्र तद् भावरतत्ता / भ०१० श०४उका द्रव्यत्वे, अनु०द्रव्यं च तदर्थश्चेति परमाणुरूपं नित्यम्, सदकारणवन्नित्यमिति वचनात् / तदारब्ध तु द्रव्यार्थः, तस्य भावो द्रव्यार्थता / प्रदेशगुणपर्यायाऽऽधारतायामवयट्यणुकाऽऽदिकार्यद्रव्यमनित्यम्। आकाशाऽऽदिक तु नित्यमव, अनुत्प- विद्रव्यतायाम, स्था०१ ठा०ा द्रव्यास्तिकनयमते, "दव्वट्टयाए सासया, त्तिमत्त्वात्। एषां च द्रव्यत्वाभिसंबन्धाद् द्रव्यरूपता। द्रव्यत्वाभिसंबन्धाद् पजवट्टयाए असासया।" द्रव्यार्थतया द्रव्यास्सिकनयमतेन शाश्वती, यानि तु नैव, न च तानिद्रव्यत्वाभिसंबन्धवन्ति / यथा गुणाऽऽदिवस्तू द्रव्यास्तिकनयो हि द्रव्यमेव तात्त्विकमभिमन्यते, न पर्यायान्, द्रव्य नीति केवलय्यतिरेकिहेतुबलात् पृथिव्यादीनि द्रव्याऽऽदिगुणाऽऽदिभ्यो चान्वयपरिणामित्वात। अन्यथा द्रव्यत्वायोगात. अन्वयित्वाच सकलव्यावृत्तरूपाणि सिद्धानि, पृथिव्यादीनामपि भेदवतां पृथिवीत्वाभि कालभावीति भवति द्रव्यार्थतया शाश्वती। जी०३ प्रति०४ उ० संबन्धाऽऽदिक लक्षणमितरेभ्यो भेदव्यवहारे तच्छब्दवाच्यत्वे वा साध्ये दव्वट्ठाणाउय न०(द्रव्यस्थानाऽऽयुष) द्रव्य पुद्गलद्रव्य, तस्य स्थान भेदः केवलव्यतिरेकिरूपं द्रष्टव्यम्, अभेदवतां त्वाकाशकालदिग्द्रव्याणा परमाणुगिप्रदेशकाऽऽदि.तस्याऽऽयुः स्थितिः। अथवा-द्रव्यस्थाणुव्यामनादिसिद्धतच्छब्दवाच्यता द्रष्टव्या / सम्भ०३ काण्ड / (भिक्षायां ___ऽऽदिभावेन यत्स्थानमवस्थान तद्रूपमायुव्यस्थानाऽऽयुः / द्रव्यस्थिती, ग्राह्यद्रव्यविचारा 'गोयरचरिया' शब्दे तृ०भागे 686 पृष्ठे उक्तः। भ०५ श०७उ01 पानकसंसक्ताऽऽदिशब्देषु च वक्ष्यते) पित्तले, वित्ते, विलेपनद्रव्ये, भेषजे, दव्वद्विइ स्वी०(द्रव्यस्थिति) द्रव्याणां वर्तनाकाले, विशे० भ०। (साच भव्ये जन्तुनि, विनये, मो, व्याकरणोक्त लिङ्गसङ्ख्याऽन्वयिनि पदार्थे , चतुर्विधा 'काल' शब्दे तृतीयभागे 471 पृष्ठे गता) ('उवचय' शब्द द्रोवृक्षस्य विकारः, तस्येदं वा यत (वृक्षविकारे, तत्संबन्धिनि च। त्रिका द्वितीयभागे 881 पृष्ठे वस्त्रदृष्टान्तेन च) वाचाप० देवविजयगणिकृतप्रश्रे, उत्तरम्-कश्चित् श्राद्धः खदयेण | दवट्ठिय पुं०(द्रव्यार्थिक) द्रव्यमेवार्थो यस्य, नतुपर्यायः, स द्रव्यार्थिकः / प्रतिमा, कश्चित्पुस्तकं च कारयति, लिखति वा, तदा प्रतिमाकर्तुर्दैवद्रव्य, नयभेदे, आ०म०१अ०२खण्ड। पुस्तक-लेखकस्य ज्ञानद्रव्यं च लगति, न वेति प्रश्ने, उत्तरम्--उभयोरपि *द्रव्यस्थित पुं० / द्रव्ये च वस्तुतत्त्वबुद्ध्या स्थितो, न तु पर्याय इति यथाक्रम ते उभे न लगत इति संभाव्यते। १६७प्र० सेन०२ उल्ला०। द्रव्यस्थितः। नयभेदे, आ०म०११०२ खण्ड। गोमहिष्यजाप्रभृर्तानां सपिषः, एवं क्षारमिष्टाऽऽदिपयसा, गोमहिष्या- | *द्रव्यास्तिक पुं० / अस्तीति मतिरस्य आस्तिकः / "देष्टि
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy