SearchBrowseAboutContactDonate
Page Preview
Page 1143
Loading...
Download File
Download File
Page Text
________________ दव्व 2465 - अभिधानराजेन्द्रः - भाग 4 दव्व पहइ, ताइं किं ठियाई गेण्हइ, अट्ठियाइं गेण्हइ? गोयमा ! ठियाई पि गेण्हइ, अट्ठियाई पि गेण्हइ / ताई भंते ! किं दव्वओ गण्हइ, खेत्तआ गण्हइ, कालओ गेण्हइ, भावओ गेण्हइ ? गोयमा ! दव्वओ वि गेण्हइ, खेत्तओ वि गेण्हइ, कालओ वि गेण्हइ, भावओ वि गेण्हइ / ताई दव्वओ अणंतपए सियाई दव्वाई, खेत्तओ असंखेज्जपएसोगाढाइं, एवं जहा पण्णवणाए पढमे आहारुद्देसएकजाव णिव्वाघाएणं छद्दिसिं, वाघायं पड़च सिय तिदिसिं, सिय चउदिसिं, सिय पंचदिसिं / जीवे णं भंते ! जाइंदव्वाई वेउव्वियसरीरत्ताए गेण्हति, ताई किं ठियाइं० एवं चेव, णवरं णियम छद्दिसिं, एवं आहारगसरीरत्ताए वि। जीवे णं भंते ! जाई दव्वाइं तेयगसरीरत्ताए गेण्हति पुच्छा? गोयमा ! ठियाई गेण्हति, णो अट्ठियाइं गेण्हति, सेसं जहा ओरालियसरीरस्स, कम्मगसरीरे एवं चेव, एवं०जाव भावओ गेण्हइ, ताई किं एगपएसियाई गेण्हइ, दुपएसियाई गेण्हइ, एवं जहा भासापदे० जाव आणुपुट्विं गेण्हइ, णो अणाणुपुट्विं गेण्हइ। ताई भंते ! कइ दिसिं गेण्हइ? गोयमा ! णिव्वाघाएणं जहा ओरालियस्स। जीवे णं भंते ! जाई दव्वाई सोइंदियत्ताए गेण्हइ, जहा वेउव्वियसरीरं, एवं०जाव जिभिंदियत्ताए, फासिंदियत्ताए जहा ओरालियसरीरं, मणजोगत्ताएजहा कम्मगसरीरं,णवरं णियमा छद्दिसिं, एवं वइजोगत्ताए वि, कायजोगत्ताए वि जहा ओरालियसरीरस्स। जीवे णं भंते ! जाइंदव्वाई आणा-पाणुत्ताए / गेण्हति, जहेव ओरालियसरीरत्ताएजाव सिय पंचदिसिं / / / (ठियाईति) स्थितानि जीवप्रदेशावगाढक्षेत्रस्याभ्यन्तरवर्तीनि, अस्थितानि च तदनन्तरवर्तीनि / तानि पुनरीदारिकशरीरपरिणामविशेषादाकृष्य गृह्णाति। अन्ये त्वाहु:-स्थितानि तानि यानि नैजन्ते, तद्विपरीतानि त्वस्शितानि. (किं दव्वओ गिण्हइ त्ति) किं द्रव्यमाश्रित्य गृह्णाति, द्रव्यतः किंस्वरूपाणि गृह्णातीत्यर्थः / एवं क्षेत्रतः क्षेत्रमाश्रित्य कतिप्रदेशावगाढानीत्यर्थः / वैक्रियशरीराधि-कारे 'नियम छद्दिसिं ति" यदुक्त तत्रायमभिप्रायः-वैक्रियशरीरी पञ्चेन्द्रिय एव प्रायो भवति, सच वसनाड्या मध्य एव, तत्र च षण्णाभपि दिशामनावृतल्वमलोकेन विवक्षितलोकदेशस्येत्यत उच्यते-(नियम छहिसिं ति) यच्च वायुकायिकानां त्रसनाड्या बहिरपि वैक्रियकरणं भवति, तदिह न विवक्षितमप्रधानत्वात् तस्य च तथाविधलोकान्तनिष्कुटे वा वैक्रियशरीरी वायुर्न संभवतीति / तेजस्सूत्र--(ठियाई पिण्हइति) जीवावगाहक्षेत्राभयन्तरीभूतान्येव गृण्हाति। (नो अट्टियाइं गिण्हइ त्ति) न तदनन्तरवर्तीनि गृण्हाति, तस्याऽऽकर्षपरिणामाभावात् / अथवा-स्थितानि स्थिराणि गृह्णाति, नोऽस्थितान्यस्थिराणि, तथाविधस्वभावत्वात् / (जहा भासापदेत्ति। यथा, प्रज्ञापनाया एकादशे पदे तथा वाच्यम् / तच्च(तिपएसियाई गिण्हइ० जाव अणं तपएसियाई गिण्हइ इत्यादि) श्रोत्रेन्द्रियसूत्रे-(जहा वेउब्वियसरीरं ति) यथा वैक्रियशरीरद्रव्यग्रहण स्थितास्थितद्रव्यविषयं षड् दिवं च, एवमिदमपि, श्रोत्रेन्द्रियद्रव्यग्रहण हि नाडीमध्य एव, तत्र च (सिय तिदिसिमित्यादि) नास्ति व्याघाता भावादिति (फासिंदियत्ताए जहा ओरालियसरीरं ति) अयमर्थ:स्पर्शनेन्द्रियतया तथा द्रव्याणि गृण्हाति यथौदारिकशरीरं स्थितास्थिलानिषदिगागतप्रभृतीनि चेति भावः। (मणजोगत्ताए जहा कम्मगसरीर, नवरं नियमा छद्दिसिं ति) मनोयोगतया तथा द्रव्याणि गृह्णाति यथा कार्मणस्थितान्येव गृह्णातीति भावः / केवलं तत्र व्याघातेनेत्याधुक्तमिह तु नियमात् षड़ दिशीत्येव वाच्यम्, नाडीमध्य एव मनोद्रव्यग्रहणभावात् / अत्रसानां हि तन्नास्ततीति। (एवं वइजोगनाए त्ति) मनोद्रव्यवद्वाग्द्रव्याणि गृह्णातीत्यर्थः / (कायजोगत्ताए जहा ओरालियसरीरस्स त्ति) काययोगद्रव्याणि स्थितास्थितानि षड्दिगागतप्रभृतीनि चेत्यर्थः। भ०२५ श०२उ०। दुविहा दव्वा पण्णत्ता / तं जहा-गइसमावन्नगा चेव, अगइसमावन्नगा चेव।। द्रव्यसूत्रे गतिर्गमनमात्रमेव, शेष तथैवेति पृथ्वीकायवत् / स्था०१ ठा०। (किं द्रव्यं गुरु, किं वा लध्विति 'अगुरुलहुय' शब्दे प्रथमभागे 157 पृष्ट चिन्तितम् / पुद्गलास्तिकायप्रदेशः किं द्रव्यमिति पोग्गलत्थिकाय' शब्दे वक्ष्यते) (द्रव्यक्षेत्रकालभावाना परस्परं समावेशः 'अणुओगे' शब्दे प्रथमभागे 343 पृष्ट चिन्तितः) (जीवास्तिकायाऽऽदीना द्रव्यप्रदेशार्थतयाऽल्पबहुत्वम् अस्थिकाय' शब्दे प्रथमभागे 514 पृष्ठे द्रष्टव्यम्) संयमे, आचा०१ श्रु०८अ०८३०। वैशेपिकरीत्या द्रव्याणि, तत्र दोषश्चपृथिव्यप्तेजोवायुराकाशं कालो दिगात्मा मन इति नव द्रव्याणि। तदत्र पृथिव्यतेजोवायूना पृथग्द्रव्यत्वमनुपपन्नम्। तथाहि-त एव परमाणवः प्रयोगविससाभ्यां पृथिव्यादित्वेन परिणमन्तोऽपि न स्वकीयं द्रव्यत्वं त्यजन्ति, न चावस्थाभेदेन द्रव्यभेदो युक्तः, अतिप्रसङ्गादिति। आकाशकालयोश्चारमाभिरपि द्रव्यत्वमभ्युपगतमेव। दिशस्त्वाकाशावयवभूताया अनुपपन्नं पृथग्द्रव्यत्वम्, अतिप्रसङ्ग दोषादेव। आत्मनश्च स्वशरीरमात्रव्यापिन उपयोगलक्षणस्याभ्युपगतद्रव्यत्वमिति। मनसश्च पुद्गलविशेषतया पुद्गलद्रव्येऽन्तर्भाव इति परमाणुवद्भावान्मनसश्च जीवगुणत्वादात्मन्यन्तर्भाव इति / यदपि तैरभिधीयते-यथा पृथिवीत्वयोगात्पृथिवीति, तदपि स्वप्रक्रियामात्रमेव ! यतो न हि पृथिव्याः पृथग्भूत पृथिवील्वमपि, येन तद्योगात्पृथिवी भवेत्,अपि तु सर्वमपि यदस्ति तत्सामान्यविशेषाऽऽत्मक नरसिंहाऽऽकारमुभयस्वभावमिति। तथा चोक्तम'नान्वयः सहभेदत्वान्न भेदोऽन्वयवृत्तितः। मृद्रेदद्वयसंसर्ग-वृत्ति जात्यन्तरं घटः / / 1 / / " तथा-- "नरस्य सिंहरूपत्वान्न सिंहो नररूपतः। शब्दविज्ञानकार्याणां, भेदाञ्जात्यन्तरं हि सः / / 1 / / '' इत्यादि। अथ रूपरसगन्धस्पर्शा रूपिद्रव्यवृत्तेविशेषगुणाः, तथा संख्या परिमाणानि पृथपत्वं स योगविभागा परत्वापरत्वे इत्येते सामान्य गुणाः, सर्व द्रव्यवृत्तित्वात / तथा-बुद्धिः सुखदु:खे
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy