SearchBrowseAboutContactDonate
Page Preview
Page 1092
Loading...
Download File
Download File
Page Text
________________ थुइ 2414 - अमिधानराजेन्द्रः - भाग 4 थूण "ता उस्सगं किया, वितीयविसिलोगिया य इह थुत्ति / निश्राकृते गच्छप्रतिबद्धे, अनिश्राकृते च तद्विपरीते, चैत्यै सर्वत्र तिस्रः भण्णइ अहवा वड्डमाणाइसव्वजिणिंदाण / / 26 / / स्तुतयो दीयन्ते, अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो पुव्युत्तकयं विहिणा, कढुति सुत्तत्थवं च संविग्गा। भवति, भूयासि वा तत्र चैत्यानि, ततो वेला, चैत्यानि वा ज्ञात्वा, सुअरस भगवं नाणं, उस्सग्गठिओ थुणइ संथुत्तिं / / 27 / / प्रतिचैत्यमेकैकाऽपि स्तुतिर्दातव्येति। बृ०१ उ०। ( 'वंदण' शब्दे विशेषो वक्ष्यते)"तं काउं आवस्सगं अण्णे तिण्णि थुतीओ करेंति। अहवा-एगा तत्तिया अहवा वट्ट माणा तिसिलोगिया य सुहवण्णा। एकसिलोगा, बितिया विसिलोगा, ततिया तिसिलोगा।" आ०चू०४ कम्मस्स निजरट्ट, महया सद्देण घोसंति॥२८|| अ० आव०। सम्पूर्णचैत्यवन्दना स्तुतित्रयेण संपूर्णा भवति / पञ्चा०३ ठिया तुपुव्वविहिणा, सक्कथयं कहइजार पणिहाण। '(२८)वन्द०प०। विव०। (चतुर्थस्तु तिस्तु किलाऽर्वाचनेंति 'चेइयवंदण' शब्दे 1312 पृष्ठे "तिन्नि वा कट्टई जाव, थुईओ तिसिलोइआ। द्रष्टव्यम्) (स्तुति-विषये विशेषः 'चेइयवंदण' शब्दे 1320 पृष्ठेतृतीयभागे ताव तत्थ अणुण्णायं, कारणेण परेण वि॥१॥" द्रष्टव्यः) "सुयस्स भगवओ करेमिकाउस्सग्ग वंदणवत्तियाए।'' इत्यादि तिस्रः स्तुतयः कायोत्सर्गानन्तर या दीयन्ते ता यावत्कर्षति, प्राग्वत्यावद् ''वोसिरामि, एयं सुत्तं पठित्ता पण्णवीसुस्सासमेव काउभणतीत्यर्थः / किंविशिष्टाः? तत्राऽऽह-त्रिश्लोकिकाः त्रयः श्लोकाः स्सग करेंति।" आह च-"सुयनाणस्स चउत्थो त्ति ततो नमोक्कारेण छन्दोविशेषरूपा आधिक्येन यासु तास्तथा / "सिद्धाण बुद्धाण" पारिता। विसुद्धचरणदंसणसुयातियारा मंगलनिमित्तं चरणदसणसुयइत्येकः श्लोकः / "जो देवाण वि०" इति द्वितीयः / “एक्को वि देसगाणं सिद्धाणंथुति कढति, भणियं च सिद्धाणं थुईए।" इति।सा चेयं नमोक्कारो०" इति तृतीय इति। ध०२ अधि०। बृ०। ओघ०प्रति०। | स्तुतिः-"सिद्धाण बुद्धाणं०" इत्यादि। आव०५ अ०। एतैयाघातकारणैः समुपस्थितैः देशतः सर्वतो वाऽऽवश्यकमकृत्वा थुइजुयलन०(स्तुतियुगल) समयपरिभाषया स्तुतिचतुष्टये, पञ्चा० 3 विव०। गच्छन्ति / तत्र देशतः कथमकृत्वेत्यत आह थुइमंगल न०(स्तुतिमङ् गल) प्रतिक्रमणस्यान्ते स्तुतित्रयभणने, थुतिमंगलकितिकम्मे, काउस्सग्गे य तिविहकिइकम्मे। ओघा तत्तो य पडिक्कमणे, आलोयणयाएँ कितिकम्मे॥ थुइवुड्डि स्त्री०(स्तुतिवृद्धि) प्रवर्द्धमानस्तुतिपरिपाठे, पञ्चा० 8 विव०। स्तुतिमङ्गलमकृत्वा, स्तुतिमङ्गलाकरणे चाऽयं विधिः-आवश्यके थुक्कार पुं०(थूत्कार) महता शब्देन थुगितिकरणे,रा०। समाप्ते द्वेस्तुती उच्चार्य तृतीयां स्तुतिमकृत्वा अभिशय्यां गच्छन्ति। तत्र | थुक्किअन०(देशी) उन्नते, देना० 5 वर्ग 28 गाथा। च गत्वा ऐपिथिकी प्रतिक्रम्य तृतीयां स्तुतिं ददति / अथवा आवश्यके थुड न०(स्थुड) वनस्पतीनां स्कन्धभागे, स्था० 10 ठा०। समाप्ते एकां स्तुतिं कृत्वा द्वे स्तुती अभिशय्यां गत्वा पूर्वविधिनोचरन्ति। थुड्डहीर न०(देशी) चामरे, दे०ना०५ वर्ग 28 गाथा। अथवा-समाप्ते आवश्यकेऽभिशय्यां गत्वा तत्र तिस्रः स्तुतीर्ददति / थुणण न०(स्तवन) स्तोत्रैर्गुणकीर्तन, आचा०२ श्रु०३ चू० १अ०। दशा०। अथवा-स्तुतिभ्यो यद् वक्ति तत् कृतिकर्म, तस्मिन्नकृते तेऽभिशय्यां थुण्ण पुं०(देशी) दृप्ते, दे०ना०५ वर्ग 27 गाथा। गत्वा तत्रैर्यापथिकी प्रतिक्रम्य मुखवस्त्रिकांच प्रत्युपेक्ष्य कृतिकर्मकृत्वा | थुरुणुल्लणय न०(देशी) शय्यायाम, देवना०५ वर्ग 28 गाथा। स्तुतीर्ददति। व्य०३उ०। (इत्यादि प्र० भागे 724 पृष्ठे विस्तरः) थुलम पुं०(देशी) पटकुट्याम, दे०ना०५ वर्ग 28 गाथा। आवस्सय काऊणं, जिणोवइटुं गुरूवएसेणं / थुल्ल त्रि०(थोर) रस्य लः / "सेवाऽऽदौ वा" ||MIRIEEII इति तिन्नि थुती पडिलेहा, कालस्स विही इमो तत्थ / / लद्वित्वम् / प्रा०२ पाद। परिवर्तने, दे०ना०५ वर्ग 27 गाथा। आवश्यकं जिनोपदिष्ट गुरूपदेशेन कृत्वा पर्यन्ते तिस्रः स्तुतयः *स्थूल त्रि०ा मोट्टे, आचा०२ श्रु०१ चू०४ अ०२उ०। प्रवर्त्तमाना वक्तव्याः / तद्यथा-प्रथमा एक श्लोकिका, द्वितीया / थुवअत्रि०(स्तावक) "उः सास्नास्तावके" ||8175 / / इति आदेरात द्विश्लोकिका. तृतीया त्रिश्लोकिका। इत्यादि। व्य०७ उ०। पं०व०। पञ्चा०। उत्वम्। स्तोतरि, प्रा०१ पाद। सुकयं आणत्तिं पिव, लोए काऊण सुकयकिइकिम्मा। थुव्वंत त्रि०(स्तूयमान) "न वा कर्मभावे व्वः क्यस्य च लुक्" बढ्तीओ थुइओ, गुरुथुइगहणे कए तिण्णि II ||84242 / / इति भावे कर्मणि वा वर्तमानस्य टुधातोरन्ते द्विरुक्तो सुकृतामाज्ञामिय लोके कृत्वा कश्चिद्विनीतः सुकृतकृतिका | वकाराऽऽगमो वा / प्रा०४ पाद। अभिनन्द्यमाने, भ० 15 श०) सन्निवेदयत्येवमेतदपि द्रष्टव्यम्। तदनुकायप्रमार्जनोत्तरकालं वर्द्धमानाः | थू अव्य०(थू) "थू कुत्सायाम्" ||2 / 200 / 'थू' इति कुल्सायां स्तुतयो रूपतः शब्दतश्च गुरुस्तुतिग्रहणे कृते सति तिस-स्तिस्त्रो / प्रयोक्तव्यम् / कुत्सायाम्, 'थू निल्लजो लोओ।' प्रा० 2 पाद। भवन्ति / इति गाथाऽर्थः / / पं०व०२ द्वार। थूण पुं०(स्तेन) 'ऊः स्तेने वा" |||1 / 147 / / इति स्तेनशब्दस्यतो निस्सकडमनिस्सकडे, वि चेइए सव्वहिं थुई तिन्नि। वा ऊत्वम्। 'थूणो।' पक्षे–'थेणो।' चौरे, प्रा०१ पाद। स्तेने, दे०ना०५ वेलं च चेइयाणि य, नाउं एकिकिया वा वि॥ वर्ग 26 गाथा।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy