SearchBrowseAboutContactDonate
Page Preview
Page 1091
Loading...
Download File
Download File
Page Text
________________ थीणद्धि 2413 - अभिधानराजेन्द्रः - भाग 4 थुइ मोहकदृष्टान्तमाह शाखामानीयोपाश्रयोपरि स्थापितवान् / उत्सर्गे च आवश्यककायोमोयगभत्तमलद्ध, भंतु कवाडे घरस्स निसि खाति। त्सर्गत्रिके कृते, तथैव गुरूणामालोचयति, ततो दिगवलोके कृते तथैव भाणं च भरेऊणं, आगतों आवस्सए विगडे / / 142 / / ज्ञातम, लिङ्गपाराञ्चिकश्च कृतः केचिदाचार्या बुवते-सप्तमभवे वनहस्ती एकः साधुर्भिक्षां हिण्डमानो मोदकभक्तं पश्यति / तच सुचिरम- बभूव, ततो मनुजभवमागतस्य प्रव्रजितस्योदीर्णस्त्यानढ़ें : पूर्वभवावलोकितमवभाषित च, परं न लब्ध, ततस्तदलब्ध्वा तद् व्यवसा- भ्यासाबटशालाभञ्जनमभवत्। शेष प्रागृत। यपरिणत एव प्रसुप्तः / रात्रौ तत्र गत्वा गृहस्य कपाटौ भक्त्वा मोदकान् कथं पुनरसौ परित्यजनीय इत्याहभक्षयति / शेषेर्मोदकैर्भाजन भृत्वा समागतः / प्राभातिके आवश्यक केसवअद्धबलं पण्णवेंति मुय लिंग गत्थि तुह चरणं / विकटयति-ईदृशः स्वप्नो मया दृष्ट इति। ततः प्रभाते मोदकभृतभाजनं णेच्छस्स हरइ संघो, ण वि एक्को मा पदोसं तु / / 146 / / दृष्ट्वा ज्ञातम् यथा स्त्यानद्धिरिति, तस्यापि लिङ्गपाराञ्चिकं दत्तम् / शेष केशवो वासुदेवस्तस्य बलादर्द्धबलं स्त्यानर्द्धिमतो भवतीति तीर्थकपुद्गलाऽऽख्यानकवद्वक्तव्यम्। दादयः प्रज्ञापयन्ति / एतच प्रथमसंहनिनामङ्गीकृत्योक्तम् / इत्यादि। अथफरुसकदृष्टान्तमाह बृ०४ उ०। अवरो फरुसगमुंडो, मट्टियपिंडे व छिंदिउं सीसे। थिणद्धितिग न०(स्त्यानद्धित्रिक) निद्रानिद्राप्रचलाप्रचलास्त्याएगते अवयज्झइ, पासुत्ता णं विगडणा य ||143 / / नर्द्धिलक्षणे स्त्यानद्धयुपलक्षिते त्रिके, कर्म०३ कर्म। "स्तस्य अपरः कश्चित् फरुसकः कुम्भकारः क्वापि गच्छे मुण्डो जातः, प्रव्रजित थोऽसमस्तस्तम्बे" ||4|| इति स्तस्य थः। प्रा०२ पाद। इत्यर्थः / तस्य रात्रौ प्रसुप्तस्य स्त्यानर्द्धिरुदीर्णा / स च पूर्व मृत्तिका धुंडूकिअ न०(देशी) दरकुपितवदनसंकोचने, मौने च / देवना० 5 वर्ग च्छेदाभ्यासी, ततो मृत्तिकापिण्डानीव समीपप्रसुप्तानां साधूनां शिरांसि 31 गाथा। छेत्तुमारब्धः। तानि च शिरांसि, कडेवराणि चैकान्ते अपोज्झति। शेषाः थुइ स्त्री०(स्तुति) स्तवने, आव०२ अ०। सूत्र०। स्तुतिर्द्विधाप्रणामरूपा, साधवोऽपभृताः / स च भूयोऽपि प्रसुप्तः ततः प्रभाते ईदृशः स्वप्नो मया असाधारण गुणोत्कीर्त्तनरूपा च / नंग लोकोत्तरसद् भूततीर्थकृद् दृष्ट इति विकटना कृता। प्रभाते च साधूना शिरांसि, कडेवराणि च पृथक् गुणवर्णनपरायां (प्रव० 1 द्वार ) एकश्लोके प्रमाणायां (पञ्चा०४ विव०) भूतानि दृष्ट्वा ज्ञातम्-यथा स्त्यानद्धिरिति लिङ्गपाराञ्चिकं दत्तम्। ऊद्धीभूय जघन्येन चतुष्टयस्तुतिप्रकथने, मध्यमेनाष्टस्तुतिकथने, अथ दन्तदृष्टान्तमाह उत्कृष्टेन 108 स्तुतिकथने, उत्त०१४ अ०॥धानि०चू०। अनुशिष्टी, अवरो वि धाडिओ मत्तहत्थिणा पुरकवाडे भंतूण / व्य०१ उ०। संघा०। (स्तुतिस्तवयोर्विशेषः 'थय' शब्देऽस्मिन्नेव भागे तस्सुक्खणित्तु दंते, वसहीबाहिं विगडणाय।।१४४॥ 2383 पृष्ठे उक्तः) चैत्यवन्दनायां यत्कायोत्सर्गानन्तर भण्यते तत्स्तुतय अपरः कोऽपि साधुहस्थभावे मत्तहस्तिना शुण्डामुत्क्षिप्य धावता इति रूढाः। (तास्तिस्रश्चतस्रो वा दीयन्ते इति 'चेइयवंदण' शब्दे धाटितः पलायमानो महता कष्टेन उज्झितः, एष चूर्ण्यभिप्रायः / तृतीयभागे 1312 पृष्ठ स्तुतिप्रस्ताव प्रत्यपादि) तिसः स्तुतीराहनिशीथचूर्णिकृता तु–“एगो साहू गोयरनिग्गतो हत्थिणा पक्खित्तो।" तीव्याख्यायाऽऽह हरिभद्रसूरि तिस्रः स्तुतयो नियमेनोच्यन्ते, केचित्तु इति लिखितम्। एवमुभयथाऽपि हस्तिकृतं पराभव स्मृत्वा स साधुस्त- अन्या अपि पठन्ति; न च तत्र नियम इति न तव्याख्यानक्रिया। एवमे-- स्योपरि प्रद्वेषमापन्नः प्रसुप्तः / उदीर्णस्त्यानर्द्धिश्वोत्थाय पुरकपाटौ भड् तत्पठितोपचितपुण्यसंभारा उचितेषूपयोगफलमेतदिति ज्ञापनार्थ क्त्वा हस्तिशालां गत्वा तस्य हस्तिनो व्यापादन कृत्वा दन्तानुत्खन्य पठन्ति-"वेयावचगराणं संतिगराणं सम्मद्दिट्ठि समाहिगराणं करेमि वसतेर्बहिः स्थापयित्वा भूयोऽपि सुप्तः। प्रभाते च विकटना- स्वप्रमा काउस्सग्ग।" इत्यादि यावद् "वोसिरामि।" व्याख्यापूर्ववत्, नवरं लोचयति / साधुमिश्च दिगवलोकनं कुर्वाणैर्गजदन्तावीक्षिप्तौ / ततः वैयावृत्त्यकराणां प्रवचनार्थ व्यापृतभावानां यथाऽम्बाकूष्मांड्यादीनां स्त्यानर्द्धिमान् असाविति कृत्वा लिङ्गपाराञ्चिकः कृतः / शान्तिकराणां क्षुद्रोपद्रवेषु सम्यग्दृष्टीनां सामान्येनाऽन्येषां समाधिकराणां वटशाखाभञ्जनदृष्टान्तमाह स्वपरयोस्तेषामेव स्वरूपमेतदेवैषामिति वृद्धसंप्रदायः / एतेषां संबन्धिनं, उन्भामग वडसालेण घट्टितो केइ पुचवणहत्थी। सप्तम्यर्थे वा षष्ठी, एतद्विषयम्-एतानाश्रित्य, करोमि कायोत्सर्गमिति। वडसालभंजणाऽऽणण, उस्सगाऽऽलोयणा गोसे!।१४५।। कायोत्सर्गविस्तरः पूर्ववत्, स्तुतिश्च, नवरमेषां वैयावृत्यकराणां तथा एकः साधुरुद् भ्रामकः भिक्षाचर्या गतः, तत्र ग्रामद्वयस्यापान्तराले , तद्भाववृद्धरित्युक्तप्रायं, तदपरिज्ञानेऽप्यस्मात्तच्छुभसिद्धाविदमेव वचनं वटवृक्षो महान् विद्यते, स च साधुर्गाढतरमुष्णाभिहतो भरितभाजन- ज्ञापकं, न चासिद्धमेतद्, अभिचारुकाऽऽदौ तथेक्षणात्, सदौचित्यस्तृषितबुभुक्षित ईर्योपयुक्तो वेगेनाऽऽगच्छत् / (वडसालेण त्ति) | प्रवृत्या सर्वत्र प्रवर्त्तितव्यमित्यै दम्पर्यमस्य, तदेत् सकलयोगबीजं लिङ्गव्यत्ययावटपादपस्य शाखया शिरसिघट्टितः सुष्टुतरं परितापितः, वन्दनाऽऽदिप्रत्ययमित्यादि न पठ्यते, अपि त्वन्यत्रोच्छसितेनेत्यादि, ततो वटस्योपरि प्रद्वेषमुपगतः, तदध्यवसायपरिणतश्च प्रसुप्तः / तेषामविरतत्वात्, सामान्यप्रवृत्तेरित्थमेवोपकारदर्शनात्, वचनप्रामाउदीर्णस्त्यानर्द्धिश्चोत्थाय तत्र गत्वा वटपादपं भक्त्वा तन्मूलतटीयां | ण्यादिति व्याख्यातम् "सिद्धेभ्यः'' इत्यादिसूत्रम् / ला आव० ध।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy