SearchBrowseAboutContactDonate
Page Preview
Page 1047
Loading...
Download File
Download File
Page Text
________________ तोल 2366 - अभिधानराजेन्द्रः - भाग 4 तोसिय तोल पुं०(तोल) मगधदेशप्रसिद्ध पले, तं०। गुञ्जाऽशीतिपरिमाणे कर्षे, खण्ड। आ०चू० तोसलिदेशस्थे स्वनामख्याते आचार्य आचा०। अत्र वाचा स्वार्थ कन्, ण्वुल वा / तोलकमप्यत्र / वाच०। कथनकमिदम्- "तोसली नामाऽऽचार्योऽरण्यमहिषीभिः प्रारब्धः तोलणन०(तोलन) माने, आचा०१ श्रु०४ चू०१ अ० पुरुष, दे०ना०५ तोसलिदेशे वा बढयो महिष्यः सम्भवन्ति, ताभिश्च कदाचिदेकः वर्ग 17 गाथा। साधुरटव्यन्तर्वारब्धः / स च ताभिः क्षुद्यमानोऽनिर्वाहमवगम्य चतुर्विधाऽऽहारं प्रत्याख्यातवानिति। आचा०१ श्रु०८ अ०१उ०। तोवड (देशी) कर्णाऽऽभरणभेदे, कमलकर्णिकायां च / देवना०५ वर्ग तोसलिपुत्त पुं०(तोसलिपुत्र) दशपुरनगरस्थे स्वनामख्याते आचार्ये, 23 गाथा। यत्र सोमदेवब्राह्मणस्य रुद्रसेनायां भार्यायामुत्पन्नश्चतुर्दशविद्यापारतोस पुं०(तोष) प्रमोदे, पञ्चा०२ विव०॥धने, देवना०५ वर्ग 17 गाथा। | गोरक्षितो नाम पुत्रो बभूव / तेन च मातृप्रेरितेन तोसलिपुत्राऽऽचार्यणां तोसम पुं०(तोसक) स्वनामख्यातेऽवन्तिराजे, ति०। समीपे दीक्षा प्रतिपन्ना। विशे० आ०म० आ०चू०आ०क०। *तोषक त्रि०। परितोषकारके, वाच०। तोसलिय पु०(तोसलिक) तोसलिग्रामाधिपे क्षत्रिये, आ०म० 110 तोसलि(ण) पुं०(तोसलिन) स्वनामख्याते ग्रामे, यत्र गच्छन् वीरः सप्त १खण्ड। आ०चू। वारान रज्ज्वा बद्धः ततस्तोसलिकक्षत्रियेण मोचितः। आ०म०१अ०२ तोसिय त्रि०(तोषित) संतोष प्रापिते, आ०म०१अ०१ खण्ड। इति श्रीमत्सौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभु श्रीमद्भट्टारक-जैनश्वेताम्बराऽऽचार्य श्री श्री 1008 श्रीमद् विजयराजेन्द्रसूरीश्वरविरचिते 'अभिधानराजेन्द्रे' तकाराऽऽदिशब्दसङ्कलनं समाप्तम्।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy