SearchBrowseAboutContactDonate
Page Preview
Page 1031
Loading...
Download File
Download File
Page Text
________________ तेतलिसुय 2353 - अभिधानराजेन्द्रः - भाग 4 तेतलिसुय विभूसियं सीयं दुरूहइ, दुरूहित्ता मित्तणातिसद्धिं संपरिवुडे साओ गिहाओ पडिणिक्खमति, पडिणिक्खमित्ता सव्विड्डीए० / जाव रवेणं तेतलिपुरं णयरं मज्झं मज्झेणं जेणेव तेतलिस्स गिहे तेणेव उवागच्छइ, उवागच्छित्ता पोट्टिलं दारियं तेतलिपुत्तस्स अमच्चस्स सयमेव भारियत्ताए दलयति / तए णं तेतलि-- पुत्ते पोट्टिलं दारियं भारियत्ताए उवणीयं पासति, पासित्ता हट्टतुट्टे पोट्टिलाए सद्धिं पट्टयं दुरूहति, दुरूहित्ता सेयपीएहि कलसेहिं अप्पाणं मज्जावेति, मज्जावेत्ता अग्गिहोम कारेति, पाणिग्गहणं करेति, पोट्टिलाए भारियाए सद्धिं मित्तनाइ०जाव परियणं विउलेणं असणपाणखाइमसाइमेणं पुप्फवत्थ०जाव | पडिविसज्जति।तते णं से तेतलिपुत्ते पोट्टिलाए भारियाए अणुरत्ते अविरत्ते उरालाई भोगभोगाई जाव विहरति / तते णं से कणगरहे राया रजेय रटे य बले य वाहणे य कोसे य कोट्ठागारे य अंतेउरे यमुच्छिए गिद्धिए अभिसमण्णागए जाए पुत्ते वियंगेति, अप्पेगइयाणं हत्थंगुलियाई छिंदति, अप्पेगइयाणं हत्थे अंगुट्ठए छिंदति, अप्पेगइयाणं पायंगुलियाओ छिंदति, एवं पायंगुट्ठए वि, एवं कण्णसक्कुलीए वि, एवं नासापुडाई फालेति, एवं अंगमंगाइं वियंगेति / तए णं तीसे पउमावतीए देवीए अण्णया कयाई पुव्वरत्तावरत्तकालसमयंसि अयमेया-रूवे अब्भत्थिए चिंतिए मणोगए संकप्पे समुप्पज्जित्था-एवं खलु कणगरहे राया रज्जे य जाव पुत्ते वियंगेति जाव अंगमंगाई वियंगेति, तं जइ णं अहं दारयं पयायामि तं सेयं खलु ममं तं दारगं कणगरहस्स | रहस्सियं चेव संरक्खमाणीए संगोवेमाणीए विहरित्तए त्ति कट्ट | एवं संपेहेति, संपेहेत्ता तेतलिपुत्तं अमचं सद्दावेति, सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! कणगरहे राया रज्जे यजाव वियंगेति, तं जइणं अहं देवाणु-प्पिया ! दारगं पयायामि, तए णं तुमं कणगरहस्स रहस्सियं चेव अणुपुटवेणं संरक्खमाणे संगोवेमाणे संबड्डेहिं / तते णं से दारए उम्मुक्कबालभावे०जाव जोव्वणगमणुप्पत्ते तव मम भिक्खाभायणे भविस्सति / तते णं से तेतलिपुत्ते पउमावतीए देवीए एयमढें पडिसुणेति, पडिसुणेत्ता पडिगए / तए णं पउमा-वती देवी पोट्टिला य अमची सममेव ! गन्मं परिवहंति , सममेव गब्म परिवर्ल्डति। तएणं सा पउमावती देवी नवण्हं मासाणं जाव मियदंसणं सुरूवं दारगं पयाया, जं रयणिं चणं पउमावती देवी दारगं पयाया तं चेवरयणिं पोट्टिला अमची नवण्ह मासाणं विणिहायमावणियं दारियं पयाया। तए णं सा पउमावती देवी अम्मधाइंसद्दावेति, सद्दावेत्ता एवं वयासी गच्छह णं तुमं देवाणुप्पिया ! अम्मो ! तेतलिपुत्तं रहस्सियं चेव सद्दावेहि। तए णं सा अम्मधाती तह त्ति एयमटुं पडिसुणेति, अंतेउरस्स अवद्दारेणं णिग्गच्छति, णिग्गच्छित्ता जेणेव तेतलिस्स गिहे जेणेव तेतलिपुत्ते तेणेव उवागच्छति, उवागच्छित्ता करयल०जाव एवं वयासी-एवं खलु भो देवाणुप्पिया ! पउमावई देवी सद्दावेति / तए णं तेतलिपुत्ते अम्मधाईए अंतिए एयमढे सोचा हट्ठतुढे अम्मधाईए सद्धिं साओ गिहाओ णिग्गच्छति, णिग्गच्छित्ता अंतेउरस्स अवबारेणं रहस्सियं चेव अणुप्पविसति, अणुप्पविसित्ता जेणेव पउमावई देवी तेणेव उवागच्छइ, उवागच्छित्ता करयल०एवं वयासी-संदिसह णं देवाणुप्पिए ! जं मए कायव्वं ? तए णं सा पउमावती देवी तेतलिपुत्तं अमचं एवं वयासी-एवं खलु कणगरहे रायाजाव वियंगेति, अहं च णं देवाणुप्पिया ! दारगं पयाया, तुमं च णं देवाणुप्पिया ! तं दारगं गेण्हाहि जाव तव मम समए भिक्खाभायणे भविस्सति त्ति कट्ट तेतलिपुत्तस्स हत्थे दलयति / तते णं तेतलिपुत्ते पउमावतीए देवीए हत्थाओ दारगं गेण्हति, उत्तरिजेणं पिहेइ, अंतेउरस्स रहस्सियं अवद्दारेणं णिग्गच्छति, णिग्गच्छित्ता जेणेव सए गिहे जेणेव पोट्टिला भारिया तेणेव उवागच्छति, उवागच्छित्ता पोट्टिलं च एवं वयासी-एवं खलु देवाणुप्पिया ! कणगरहे राया रजे य०जाव वियंगेति, अयं च णं दारए कणगरहस्स पुत्ते पउमावईए देवीए अत्तए तं णं तुम देवाणुप्पिए ! इमं दारगं कणगरहस्स रहस्सियं चेव अणुपुव्वेणं संरक्खाहि य, संगोवाहि य, संवड्डेहि य, तए णं एस दारए उम्मुक्कबालभावे तव य मम य पउमावईए य आहारे भविस्सइ त्ति कट्ट पोट्टिलाए पासे णिक्खिवति, णिक्खिवित्ता पोट्टिलाओ पासाओ तं विणिहायमावणियं दारियं गेण्हति, उत्तरिओणं पिहेइ, पिहेइत्ता अंतेउरस्स अवदारेणं अणुप्पविसति, अणुप्पविसित्ता जेणेव पउमावती देवी तेणेव उवागच्छइ, उवागच्छित्ता पउमावतीए देवीए पासे ठावेति०जाव पडिनिग्गते। तए णं तीसे पउमावतीए देवीए अंगपडियारियाओ पउमावतिं देविं विणिहायमावणियं च दारियं पासंति, पासित्ता जेणेव कणगरहे राया करयल०एवं वयासी-एवं खलु सामी ! पउमावतीए मतल्लियं दारियं पयाया। तए णं कणगरहे राया तीसे मतल्लियाए दारियाए नीहरणं करेति, बहूइं लोइयाई मयकिच्चाई करेति, करेइत्ता कालेणं विगयसोए जाए। तए णं से तेतलिपुत्ते कल्लं कोडंबियपुरिसे सद्दावेइ, सद्दावेइत्ता एवं व
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy