SearchBrowseAboutContactDonate
Page Preview
Page 1029
Loading...
Download File
Download File
Page Text
________________ तेण 2351 - अभिधानराजेन्द्रः - भाग 4 तेणप्पओग इयाणि खेत्तकालभावतेणो तिन्नि वि जुगवं भन्नति इमंव से पच्छित्तंसगदेसपरविदेसग–अंतरतेणा य हों ति खेत्तम्मि। सग्गामे परगामे, सदेसें परदेसें अंतों बाहिं च। राई दिवा व काले, भावम्मि य नाणतेणा तु // 364 / / दिट्ठाऽदिट्ठा सोही, मासलहू अंतें मूलाई // 371 / / हयगयराईलच्छी-माणिक्काइंतु तेणों उक्कोसो। सग्गामे, परग्गामे, सदेसे परदेसे, एतेसिं अधो उन्कोसमज्झिमजहगोमहिसखेत्तखणखारियाणि तेणो य मज्झिमओ॥३६५।। ण्णा ठविचंति। एतेसिं अहो अतो बाहिं ठविजति। एतेसिं अहो दिट्ठाऽऽदि। गंठीछेदगपथिजण-दव्वहरो वा जहण्णतेणो उ। एतस्सऽधो मूलं। एकेको वि य एत्तो, पडिगपडिच्छग्गतेणो उ॥३६६॥ मूलं छेदो छग्गुरु, छल्लहु चत्तारि गुरुग लहुगा य। सदेसतो,परदेसतो, एतसिमंतरे वा हरंतो खेत्ततेणगो। रातो वा दिया गुरुया लहुया मासो, रायविमुक्कस्स जा ताव // 372 / / वा हरंतो कालतेणो / भावतेणो-णाणसणचरित्ते हरंतो। हयगयरायि- मूलाइ जाव मासलहुं ताव ठविञ्जति / इमा वारणा-सग्गामे उक्कोसं च्छिमाणिक्के हरंतो उक्कोसो / गोमहिसखेत्तखणखारियाऽऽदि वा हरंतो अंतो दिटुं जो अवहरति, तं जो पव्वावेति तस्स मूल; अदिट्टे छेदो, बाहिं मज्झिमो। पहियजणमोसगो, गंठिभेदगो, असणाऽऽदिवा हरंतो जहन्नो। दिटे छेदो, अदिट्टे छग्गुरु, मज्झिमे छेदो अंतो छल्लहुए ठायति, जहन्ने एकेक चउप्पगारा इमे तेणो, तेणतेणो, पडिच्छगो, पडिच्छगपडिच्छगो। छग्गुरुया अंतो चउगुरुगेठायति। एवं परगामे अदिट्टेकंतिवारणाएछेदाढत्तं इमे उदाहरणा तिसु वि चउलहुए ठायति। सदेसे छमगुरु, आढत्तंमासगुरुए ठायति। परदेसे छल्लहु, गोविंदजाणाणे,दंसणे सत्थट्ट हेतुगट्ठाय। आढतं मासलहुए ठायति, अन्नधा वि वारिखते एतदेव भवति। जम्हा एते एवं विगआ चरगा, उदायिवहगादिया चरणे // 367 / / दोसा तम्हा ण पवावेयव्वा तेणा। सचित्तं अचित्तं, च मीसगं तेणियं कुणति जो उ। कारणतोपव्वावेसमणाण व समणीण व, न कप्पती तारिसे दिक्खा // 368|| मुक्को व मोइओ वा, अहवा वीसज्जितो नरिंदेणं। गोविंदो णाम भिक्खू, सो एगेणाऽऽयरिएण वादे जितो अट्ठारस वारा। अद्धाणे परदेसे, दिक्खाए उत्तिमढे वा॥३७३।! ततो तेण चिंतियं-सिद्धतसरूवं जाव एतेसिंणो लब्भति, तावेते जेतुन बंधणागारसोधणे मुक्को सयमणेण, अण्णेणं वा दंडेण मोइओ, रण्णावा सक्किता / ताहे सो णाणदंसणचरणहरणट्ठा तस्सेवाऽऽयरियस्स अंते विसज्जितो। जहा पभयो। अहवा मेयजऋषिघातवत्। अद्धाणे परदेसेवा णिक्खंतस्स य सामाइयाऽऽदिपढंतस्स लद्धं संमत्तं / ततो गुरु वंदित्ता उत्तिमट्ट वा पडिवजंतो दिक्खिज्जति / तेण त्ति गतं / नि०चू०११ उ०। भणति-देहि मे बते। णणु दत्ताणि ते णाणाणि / तेण सब्भावो कहितो। वन्दनदोषविशेषे, प्रव०॥ ताहे गुरुणा दत्ताणि से वयाणि / पच्छा तेण एगिंदियजीवसाहणा हाउं परस्स दिहि, वंदंतं तेणियं हवइ एअं। गोविंदणिज्जुत्ती कया। एस णाण-तणो। (एष चैवार्थो 'गोविंदणिज्जत्ति' तेणो विय अप्पाणं, गूहइ ओभावणा मा मे // 162|| शब्दे तृतीयभागे 1012 पृष्ठे प्रदर्शितः) एवं दसणपभावगसत्थट्ठा, (हाउं परस्स त्ति) परस्याऽऽत्मव्यतिरिक्तस्य साधुश्रावकाऽऽदेदृष्टि ककड़गमादिहेतुगट्ठावा जो णिक्खमति, सो दसणतेणो। जो एवं करणट्ठा हित्वा वञ्चयित्वा वन्दमाने सति शिष्यैः स्तैन्यवन्दनकं भवति। एतदेवोचरण गेण्हति, भंडिउवा गंतुकामो, जहावा रणो वहणट्ठा उदायिमारगेण त्तरार्द्धन स्पष्टतरं व्याचष्टे स्तेन इव तस्कर इवान्यसाध्वाद्यन्तचरणं गहियं। आदिसद्दातो मधुरकों डइला, एते सव्वे चरित्ततेणा। एते (नेनाऽऽत्मानं गृहयति स्थगयति / कस्मादित्याह-(ओभावणा मा मे दव्याऽऽ-दितेणा समणसमणीणंण कप्पंति पव्वावेउं। त्ति) नन्वसावप्यतिविद्वान् किमन्येषां वन्दनकं प्रयच्छतीत्येवंभूताsपव्वाविते इभे दोसा पभ्राजनामममा भूदित्यर्थः / प्रव०२ द्वार। धाबृाआ००। (साधर्मिवह बंधण उद्दवणं, व खिसणं आसियावणं चेव / काणामन्यधार्मिकाणां च स्तैन्यं कुर्वन् अनवस्थाप्यो भवतीति णिव्विसयं वणरिंदो, करेज संघं व से भट्ठो॥३६६।। 'अणवठ्ठप्प' शब्दे प्रथमभागे 263 पृष्ठे उक्तम्) तस्स च,पव्वायगाऽऽयरियस्स वा, सव्वस्स वा गच्छस्स लत्त- | तेणउइस्त्री०(त्रिनवति) त्र्यधिकायां नवतिसंख्यायाम, "तेणउइगणा, कसाऽऽदिएहिं वह करेज, बंधणं णियलाऽऽदिएहिं, उद्दवणं मारणं, खिंसा- तेणउइगणधरा।" स०६२ समा धिरत्थु ते पव्वजाए त्ति / आसियावण-पव्वजातो, गामनगरातो वा तेणग त्रि०(स्तेनक) चौरे, स्तेनकाश्चौरा विघ्नकरा भवन्ति ग०३ अधि० धाडेज / अहवा–णरेंदो रुट्ठो णिव्विसए करेज, कुलगणसंघ वा णिव्विसय तेणणाय न०(स्तेनज्ञात) चौरोदाहरणे, पञ्चा०६ विव० करेज / कुलगणसंधाण वा वहाऽऽदिए वीए पगारे करेज। तेणप्पओग पुं०(स्तनप्रयोग) स्तेनानां प्रयोगोऽभ्यनुज्ञानम्-हरत किंचान्यत् यूयमिति हरणक्रियायां प्रेरणेति यावत् / अथवा-स्तेनोपकरणानि अयसो य अकित्ती वा, उड्डाहं वा तहिं पवयणस्स। कुशिकाकतरिकाधघरिकाऽऽदीनि, तेषामर्पणं विक्रयणं या स्तेनतेसिं पि होइ एवं, सव्वे एयारिसा समणा // 370 / / प्रयोगः / तस्करप्रयोगे स्थूलाऽऽदत्तादानविरते द्वितीयेऽतिचारे, पूर्ववत्, णवरितेणत्थेवत्तव्वा, तेणं जो पव्यावेति,तस्स आणाऽऽदिया / ध०। अत्र च यद्यपि चौर्य न करोमि न कारयामीत्येवं, दोसा। प्रतिपन्नव्रतस्य स्तेनप्रयोगे व्रतभङ्ग एव, तथापि किमधुना यूयं
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy