SearchBrowseAboutContactDonate
Page Preview
Page 1028
Loading...
Download File
Download File
Page Text
________________ तेउलेस्सा 2350 - अभिधानराजेन्द्रः - भाग 4 तेण तेजोलेश्या हि प्रशस्तलेश्योपलक्षणं, सा च सुखासिकाहेतुरिति कारणे ___अतीतानागतवर्तमानरूपे काले, दर्श०५ तत्त्व। कार्योपचारात् तेजोलेश्याशब्देन सुखासिका विवक्षितेति। (वीईवयंति) तेगारपव्वय पुं०(त्र्याकारपर्वत) स्वनामख्याते पर्वते, यत्र सह-सफणी व्यतिव्रजन्ति व्यतिक्रामन्ति। (असुरिंदवजियाणं ति) चमरबलिवर्जिला- पार्श्वनाथः पूज्यते। ती०४ कल्प। नाम, (तेण परं ति) ततः संवत्सरात्परतः। (सुक्के त्ति) शुक्लो नामाऽभि- तेगिच्छ न०(चैकित्स्य) चिकित्साकर्मणि, बृ०१ उ०। व्य०। कल्प०। नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी हितानुबन्ध इति, निरतिचारचरण "तिविहे तेगिच्छम्मि उ,उजुय वाउलणसाहणा चेव। पण्णवणमणिच्छेले, इत्यन्ये / (सुक्काभिजाय त्ति) शुक्लाभिजात्यः, परमशुक्ल इत्यर्थः / दिलुतो भडिपोएहिं।।१॥" इति। व्य०१ उ०ा नि०चूला (आचार्याऽऽदीनां अत एवोक्तम्-'आकिञ्चन्यं मुख्य, ब्रह्मापि पर सदागमविशुद्धम् / सर्व चिकित्सा 'पच्छित्त' शब्दे व्याख्यास्यते) शुक्लमिदं खलु, नियमात्संवत्सरादुर्द्धम् / / 1 / / '' एतच्च श्रमणविशेष तेगिच्छायण त्रि०(चैकित्सायन) चिकित्सगोत्रापत्ये, जं०४ वक्ष। मेवाऽऽश्रित्योच्यते, न पुनः सर्व एवैवंविधो भवतीति। भ०१४ श०६ उ०| तेगिच्छिदह पुं० (चैकित्स्यह्रद) निषधपर्वतस्थे धृतिदेवताके स्वनामअथ गोशालः प्रभुमागत्याप्राक्षीत्-तेजोलेश्या कथं भवति? स्वाम्याह ख्याते हृदे,स्था०२ ठा०३उण नैरन्तर्येण षष्ठपारणके मुष्टिमध्यगतकुल्माषपिण्डिकया एकेन च पा तेजलपुर न०(तेजलपुर) सुराष्ट्रदेशस्थिते स्वनामख्याते पुरे, ती०। यत्र नीयचुलुकेन यापयतः षड्भिर्मासैर्भवति / आ०का वर्णतोवह्नि श्रीपार्श्वप्रतिमा पूज्यते / "तेजपासमंतिणो गिरिनारतले निअनाज्वालाशुकमुखकिंशुक तरुणार्क हिड्डुलकाऽऽदिलोहितद्रव्यसमा मंकि अतेजलपुरस्स पुष्वदिसाए उग्गसेणगढ नाम दुग्ग जुगाइनाहप्पनवणः, रसतः-परिणताऽऽम्रसुपक्वकपित्थाऽऽदिसमधिकरसैः, गन्धतः मुहजिणमंदिररहिल्लं विजइ, तस्स य तिणि नाम विलाई पसिद्धाई। विचिकिलपाटलाऽऽदिसमधिकगन्धैः, स्पर्शतः-शाल्म-जीफलतूला तं जहा-उग्गसेणगढ ति वा, खंगारगढ़ तिवा, जुण्णदुर्ग तिया। गढस्स ऽऽदिसमधिकस्पर्श : तेजोवर्णद्रव्यैर्निष्पन्नत्वात्तैजसी संज्ञा / (5 गा०) बाहिं दाहिणदिसाए चउरिअविइलढय-उवरिआए सुवामयाइं ठाणाई तेजोवर्णद्रव्यैर्निष्पन्ने लेश्याभेदे, पा०। पं०व०। उत्त०स०तेजोले चिट्ठति।" ती०४ कल्प] श्यायाः पुद्गलाः सचित्ताः, अचित्ता वेति प्रश्ने, उत्तरम्-लब्धिः पुद्गलरूपा तेजस्सिया स्त्री०(तेजस्विता) प्रतिवादिक्षोभाऽऽपादिकायां शरीरस्य न भवति, शक्तिरूपा भवति, परं तेजोलेश्यापुद्रला जीवेन मुखाजीवप्रदेशसहिता निष्कासिताः, तस्माजीवप्रयोगनिष्कासितत्वात्सचित्ता स्फूर्तिमत्यां देदीप्यमानतायाम्, व्य०१ उ०) ज्ञायन्त इति।७४ प्र० सेन०३उल्ला तेज पुं०(देशी) शलभे, पिशाचे च / दे०मा० 5 वर्ग 23 गाथा। तेउलेस्सालद्धि स्त्री०(तेजोलेश्यालब्धि) क्रोधाऽऽधिक्यात्प्रतिपन्थिन तेण त्रि०(स्तेन) चौरे, स्था०५ ठा०३ उ०। आचा०। सूत्र०ा आव०ा तं०। प्रति सुखेनानेकयोजनप्रमाणक्षेत्राऽऽश्रितवस्तुदहनदक्षतीव्रतरते ध। दश० व्य०! "तेणा दुविहा तिविहा वा ।"व्य०२ उ०। जोलेश्यानिसर्जनशक्ती, प्रव०२७० द्वार। ''णाणातिकारणेहिं गममाणे अंतरा तेणा भवंति / " नि०चू० 5 उ०। बृज पं०भा०ा पं०चू०। गा तेउसमुग्घाय पुं०(तैजससमुद्धात) तेजसि विषये भवस्तैजसः, स चासो समुद्घातश्च तैजससमुद्घातः 1 प्रव० 231 द्वार 1 तेजोलेश्यावि इयाणिं तेण्णोनिर्गमकालभाविनि तैजसनामकर्मपुद्गलपरिज्ञातहेतौ समुद्धातविशेष, अक्कं तितो य तेणो, पागतितो गामदेसअद्धाणो। प्रज्ञा० 34 पद। तेजोलेश्याविनिर्गमकालभाविनि तैजसशरीरनामकर्मा- तक्करख, णगतेणो, परूवणा होति कायव्वा / / 361 / / ऽऽश्रये समुद्घातभेदे, प्रव० 232 द्वार। तथाहि-तेजोनिसर्गलब्धिमान् अडाडाए बला हरतो अवंतितो, राते हरंतो पागतितो, अधवाक्रुद्धः साध्वादिः सप्ताष्टौ पदानि अवष्वष्क्य विष्कम्भबाहल्याभ्यां राउलवग्गस्स अकंतितो पागयजणस्स हरति। उपागतिउमागतो हरतो शरीरमानमायामतस्तु संख्येययोजनप्रमाणं जीवप्रदेशदण्डं शरीराद् गामतेणो / सदेसे परदेसे व हरतो देसतेणो / गामदेसंतरेसु हरतो बहिः प्रक्षिप्य क्रोधविषयीकृतं मनुष्याऽऽदि निर्दहति, तत्र च अंतरतेणो / पंथेसु हरंतो अद्धाणतेणो / तदेविक्कं करोतीति तक्करो, नो प्रभूतांस्तैसशरीरनामकर्मपुगलान् शातयति। प्रव०२३१ द्वार। स्था०। अन्नं किंचि किसिमादि करोतीति। खत्तं खणंतो खाणगतेणो। आचाका ('गोसालग' शब्दे तृतीयभागे 1016 पृष्ठे वैश्यायनबालतप सो समासेण चउव्विहो तेणोस्विना तेजोलेश्या गोशालकोपरि प्रयुक्ता, भगवता वीरेण वारितेति दव्ये खेत्ते काले, भावे वा तेणगस्स निक्खेवो। निदर्शितम्) एएसिं तु चउण्हं, पत्तेअपरूवणं वोच्छं॥३६२|| तेउसीह पुं०(तेजःसिंह) अग्निकुमारेन्द्रयोरग्निसिंहाग्निमानवयोर्दक्षिणदिग्लोकपाले, स्था०४ ठा०१उ०। भ०| इमो दव्वतेणोतेउसोय न०(तेजःशौच) तेजसा अग्निना तद्विकारेण वा भस्मना शौचं सचित्ते अचित्ते, य मीसए होंति दव्वतेणा उ। तेजः शौचम्। शौचभेदे, स्था०५ ठा०२ उ०। साहम्मिअण्णधम्मियगारत्थीहिं च नायव्वा // 363 / / तेंडुअन०(देशी) तुम्बुरुणि, दे०ना०५ वर्ग 17 गाथा / सचित्तं दुपदचउप्पदापदं, अञ्चित्तं-हिरनाऽऽदि, मिस्संसभंडवमत्तोतेंदुसय पुं०(तेन्दुसक) कन्दुके, ज्ञा०१ श्रु०८ अ०॥ वगरणं अस्साऽऽदि फलादि व देसो व सचित्ताचित्तं, तं पुण सचित्ताऽऽदि तेंदुरु पुं०(तेम्बुरु) त्रीन्द्रियजीवभेदे, जी०१ प्रति०। दव्वं साहम्मियाण अण्णधम्मियाण गारत्थियाण वा अवहरंतो दव्वतो तेकल्ल न०(त्रैकाल्य) त्रयश्च ते कालाः, तेषा भावस्त्रैकाल्यम् / तेणो / सो तिविहो-उक्कोसो, मज्झिमो, जहण्णो। कंटा।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy