SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ खाइ ७३६-अभिधानराजेन्द्रः भाग-३ खाओसिय तत्रैव, तदा तथ्यपदार्थख्यातिरेवेयं भवेत् / अन्यत्र तु सतः कथं तत्रः प्रतिभासात् / अथ न तत्र तस्यैव प्रतिभासः, त्रिकोणतादिव्यावर्तकप्रतीतिः?, पुरस्सरगोचर एव चक्षुरादेापारात् / दोषमाहात्म्यादिति धर्माणामपि प्रतिभासादिति चेत् / तर्हि सावधारणः साधारणधर्मचेत् / न, दोषाणामिन्द्रियसामर्थ्यकदर्थनमात्रचरितार्थत्वेन विपरीत- प्रतिभासः प्रकृतरजतवोधेऽपि नास्त्येव, रजतगतस्य रजतत्वस्येव कार्योत्पत्तिं प्रत्यकिञ्चित्करत्वात्। ततस्तथा विचार्यमाणस्य तस्यानुप- शुक्तिगतस्य त्वनियतदेशकालस्मर्यमाणरजतासंभविनियतदेशकालपद्यमानत्वमसिध्यदेव। 'नापि व्यभिचारि, विपक्षादत्यन्तं व्यावृत्तेः, अत त्वस्य व्यावर्तकधर्मस्य प्रतिभानादिति / ग्रहणस्मरणसंवित्ती अपि एव न विरूद्धमपि / ततः सम्यमेवैतत् संवदेनद्वयम्-इदमिति प्रत्यक्ष, स्वसंविदिते प्राभाकराणाम् / ते च यदि स्वरूपेण प्रतिभातः, तदा न रजतमिति तु स्मरणं, करावोद्भणदोषवशाच्छुक्तिरजतयोः प्रत्यक्षस्म रजतार्थिनस्तथा प्रवृत्तिः स्याद्। अथ ग्रहण स्मरणरूपतया प्रतिभाति, णयोश्च भेदाप्रतिभासा दाख्यातिरियमुच्यत इति / अत्राऽभिदध्महे- तदा विपरीतख्यातेरस्पष्टतया प्रतिभानम्, अनुभूतरजतदेशे प्रवृत्तिश्च ये तावत्साधनासिद्धिविध्वंसनाय व्यधायिषत विकल्पाः, तत्र स्यात् / अथ स्मरणं ग्रहणरूपतया, तदाऽपि विपरीतख्यातिरेव / प्रभूतं शुक्त्यादिरूपतयाऽन्यथास्थितार्थस्यान्यथा रजताद्यर्थप्रकारेण चात्र वक्तव्यं, तच्चोक्तमेव वृहद्वृत्तौ वितत्य श्रीपूज्यैः / / 10|| रत्ना०१ यत्प्रथनंतत्स्वरूपंवैपरीत्यं नेदंरजतमित्येवं तदुपमर्दतः पश्चादुज्जृम्भ- परि०। (विस्तरस्तुसंमतितर्कादवसेयः) माणेन बाधकेनावधार्यते इति ब्रूमः / तथा चान्यथा प्रथनोत्तरज्ञान- खाइं अव्य० "घइमादयोऽनर्थकाः" | 424 // इति अपभ्रंशे तदुपमर्दकत्वविकल्पाभ्यां शेषं तु विकल्पनिकुरम्बंतुण्डताण्डवडम्बरवि- 'खाइमिति निपातः। प्रा०४ पाद। पुनरर्थे, "किं खाणं भंते' भ०५ डम्बनामात्रफलमेव / अथ विजातीयं सजातीयं वा तदित्यादिप्रकारेषु श० 4 उ०। देशभाषया वाक्यालकारे, औ०। किमुत्तरं ते स्यात् ? ननु वितीर्णमेव / अस्तु यत्किञ्चित्, तदुपमर्दैन खाइम न० खादिम ‘खादृ' भक्षणे / खादनं खादो भावे घञ् / खादेन चेदुत्पद्यते, तदा तदरिवलं बाधकं सत्तस्य तथात्वमाविष्करोतीति / निवृत्तं खादिमम् "तेन निवृत्तम्। 4 / 2 / 68 / (पाणि०) अस्याधिकार उपमर्दश्च न प्रध्वंसः, यतः पटज्ञानप्रध्वंसेनोत्पद्यगानस्य घटज्ञानस्य इमप्रत्ययः / प्रव० 4 द्वार / स्था० / खमित्याकाशं तच्च मुखविवरमेव बाधकत्वं स्यात्, किं तु तत्प्रतिभातवस्त्वऽसत्त्यख्यापनम् तस्मिन् मातीति खादिमम् / पृषोदरादित्वात्सिद्धिः। प्रव० 4 द्वार / यन्मदीयवेदने रजतमिति प्रत्यभात्, तद्रजतं न भवत्येवेति / अपि च, आव० आ०चूला खादः प्रयोजनमस्येति खादिम स्था०४ ठा०२ उ०॥ भेदाख्यातावपि प्रत्यक्षस्मरणयोर्भदाख्यानं किं स्वेनैव वेद्यते? खाद्यते इति खादिमम्। दश० 1 अ०। आव० भक्तौषधखर्जूरफलादिके आहारभेदे, प्रव०। इत्यादिसकलविकल्प पेटकमाटीकतएव, इति स्ववधाय कृतोत्थापनमेतद्भवतः। अथ प्रकृतज्ञाने रजतप्रतिभाने कथं तेन शुक्तिकाऽपेक्ष्येत? संप्रति खादिममाहतन्न, संवृतस्वाकारायाः समुपात्तरजताकारायाः शुक्तिकाया एवात्र भत्तोसं दंताई, खज्जूरगनालिकेरदक्खाई। प्रतिभानाद्। वस्तुस्थित्या हिशुक्तिरेव सा, त्रिकोणत्वादिविशेषग्रहणा ककडिअंवगफणसाइ, बहुविहं खाइमं नेयं / / 13 / / भावात्तु संवृतस्वाकारा, चाकचिक्यादिसाधारणधर्मदर्शनोप भक्तं च तद्भोजनमोषं च दाह्यं भक्तोषं रूढितः परिभ्रष्टचणक गोधूमादि, जनितरूप्यस्मरणाऽऽरोपितरजताकारत्वाच समुपात्तरजताकारा, दन्त्यादि दन्तेभ्यो हितं दन्त्यं गुडादि, आदिशब्दाचारुकुलिकारखण्डे क्षुशर्करादिपरिग्रहः / यद्वा दन्तादि देशविषेशप्रसिद्धं गुडसंस्कृतदन्तपइत्यभिधीयते। यत्खलु यत्र कर्मतया चकास्ति तत्तत्रालम्बनम्, एतच्च वनादिः / तथा खज्र्जूरकनालिकेरद्राक्षादि आदिशब्दादक्षोटदाडिमाशृङ्गग्राहिकया निर्दिश्यमानायां शुक्तौ समस्त्येव / सैव हि दोषवशात्तथा दिपरिग्रहः / तथा कर्कटिकाम्रपनसादि आदिशब्दात्कदल्यादिफलप्रतिभाति / दृष्ट च दोषवशाद्विपरीतकार्योत्पादकत्वं, यथा क्षिप्तमन्दा पटलपरिग्रहः बहुविधं खादिम ज्ञेयम् / प्रव० 4 द्वार / ध० पं० / सं०/ क्षलक्ष्मीकायाः कुलपक्ष्मलाक्ष्यास्तत्तद्विरुद्धवीक्षणभाषणादि। त्वयाऽपि दर्श०। प्रवा चैतदङ्गीकृतमेव, प्रकृतरजतस्मरणस्यानुभूतरजतदेशानुसारिप्रवृत्ति भत्तोसं दंताई, टोप्परखारिकदक्खज्जूरं। जनकत्वौत्सर्गिककार्यपरिहारेणपुरोदेश एव प्रवृत्तिजनकत्त्वस्वीकारात् / अंबगफणसं चव्धी, चारुलिया पत्तणागं च // 47 / / भेदाऽग्रहणं सहकारिणमपेक्ष्य प्रकृतरजतेस्मरणस्य तदविरुद्धमिति चेत्। भट्ट धन्नं सव्वं, बदामअक्खोडउच्छुगंडुलिया। दोषान् सहकारिणोऽपेक्ष्य हृषीकस्यापि तत्तथास्तु। किंच, प्रत्यभिज्ञानेन फलपक्कन्नं सवं, बहुबिहं खाइमं नेयं / / 48 ल०प्र० उत्त। रजतसंवित्तेः शुक्ति गोचरत्वमवस्थाप्यते-यदेव मम रजतत्येन खाइयपुं० (खाजिक) खेउर्द्धदेशे आजः क्षेपः तत्र साधुः ठन्लाजेषु. तस्य पूर्वमचकात्तदेवेदं शुक्तिशकलम्, इत्येवं तस्योत्पादात्। अनुमानेन च खाजिकस्य भर्जनपात्रात् उर्द्धदेशे स्फोटनेन तथात्वम्। वाच०। 'खइय' विवादपदं रजतज्ञानं शुक्तिगोचरं, तत्रैव प्रवर्तकत्वात्, यदेवं तदेवं यथा शब्दार्थे, सत्यरजतज्ञान रजतगोचरम्, इति विचारेण वैपरीत्यस्योपपत्तेरसिद्धि | खाइया स्त्री० (खातिका) उपरिविस्तीर्णाधःसंकटखातरूपे,भ०५ 207 दुर्गन्धमेव त्वत्साधनमिति स्थितम् / यचोक्तम्-शुक्तिरजतयोः / उता खातबलये, प्रश्न०५ सम्ब० द्वार। प्रत्यक्षस्मरणयोश्च भेदाप्रतिभासादिति, तत्र भेदाप्रतिभासस्तुच्छः / खाओदग त्रि०(खातोदक) कृतप्रणालिरूपजलमार्गे गृहादौ, कल्प० कश्चिदुच्येत, अभेदप्रतिभासो वा ? नाद्यः, प्राभाकरैरभावानभ्युपगमात्। | क्षण। नाप द्वितायः, विपरीतख्यातिप्रसक्तः, भिन्नयोरभेदेन प्रतिभासात्। / खाओवसमिअक्षायोपशमिक-'खओवसमिश्र' शब्दार्थे / अथ भेदो व्यावर्तकधर्मयोगः, तस्य चाप्रतिभासः। साधारणधर्मप्रति- | खाओसिय न० (खातोत्सृत) भूमिगृहस्योपरिप्रासादे वास्तुभेदे, आव० भास इति चेत्।न, शुक्तिज्ञाने सत्येऽपि तस्य भावाद् दीप्रतादेस्तत्राऽपि / 6 अ०॥ नि० चूल।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy