________________ खाइ ७३५-अभिधानराजेन्द्रः भाग-३ खाइ यद्यप्युत्तरकाले सोऽर्थो न प्रतिभाति, तथापि यदा प्रतिभाति, तदा तावदस्त्येव / अन्यथा विद्युदादेरपि स्वप्रतिभासकाले सत्त्वसिद्धिर्न स्यात्तस्मात्प्रसिद्धार्थख्यातिरेवेयमिति 14|| अन्ये त्वात्मख्याति मन्यन्ते। तथाहि-शुक्तिकायामिदं रजतमिति रजतं प्रतिभासते, तस्य वो वा / तत्राद्यविकल्पद्यमयुक्तम् / कार्यानुत्पादप्रङ्गात् / न हि मणिमन्त्रादिना दहनशक्तेः प्रतिबन्धे प्रध्वंसेवा स्फोटादिकार्योत्पत्तिर्दृष्टा। तृतीयविकल्पोऽप्यनुपपन्नः न खलु दुष्टावयवाः विपरीतं कार्यमाविभर्भावयन्तः प्रतीयन्ते / अतो ज्ञानद्वयमेतदिदमिति हि प्रत्यक्षं पुरो व्यवस्थितार्थग्राहि, रजतमिति चानुभूतरजतस्मरणमिति, रजताकारा हि प्रतीती रजतविषयैव, न शुक्तिविषया, अन्याकारायाः प्रतीतेरन्यविषयत्वायोगात, तद्योगे वा, सर्वज्ञानं सर्वविषयं स्यादिति, सर्वस्य सर्वदर्शित्त्वापत्तिः / प्रयोगे यद्यदाकारं ज्ञानंतत्तद्विषयमेव। यथा घटाकारं घटविषयमेव, रजताकारं चेदमिति। यदि वाऽन्याकारापि प्रतीतिरन्याविषया स्यात्तदा स्वार्थव्यभिचारतः सर्वत्राप्यनाश्वासः स्यात् ततो रजताकारं रजतविषयमेव ज्ञानमभ्युपगन्तव्यम् / न च रजतमग्रतः संनिहितमतोऽतीतमेव तत्तदा स्मर्यते इति, न तज्ज्ञानं प्रत्यक्षमिन्द्रियार्थसंप्रयोगजत्त्वाभावात्। ननु यद्यतीतं रजतंस्मर्यते तदाऽतीतस्यातीततयैव प्रतिभासः स्यात्, न तु वर्तमानरजततुल्ययेत्यपेशलम् / अतीतस्यापि रजतस्य दोषतोऽतीतत्त्वेनाप्रतिभासनात्। वर्तमानस्य च शुक्तिलक्षणार्थस्य ग्राहकं ज्ञानं शुक्तिकेयमिति तल्लक्षणमर्थ स्वरूपेण प्रतिपत्तुमसमर्थ शुक्तित्वलक्षणविशेषणस्य रजतात् शुक्तेर्भेदकस्याग्रहणात् साधारणात्मभावो रजतान्वयिना स्थितं वस्तुप्रतिपद्यमानं रजतस्मृतिज्ञानस्य स्मरामीत्याकाराशून्यस्य कारणतां प्रतिपद्यते / स्मरामीत्याकारशून्यत्वमेवचास्याः प्रमोष इति।नचस्मृतिप्रमोषाऽभ्युपगमे रजतज्ञानस्य सत्यत्वादुत्तरज्ञानेन बाध्यतानुपपत्तिरित्यभिधातव्यम्। शुक्तिकेयमिति भेदबुद्धौ भेदानध्यवसायानिवारणेन पूर्वप्रत्ययप्रसजितरजतो चितप्रवृत्त्यादिव्यवहारनिवारणतस्तस्या उपपत्तेः / ये तु बाह्यार्थसिद्धिर्न प्राप्नोति। तदृष्टान्तेनाशेषप्रत्ययानां निरालम्बनत्यप्रसङ्गात्। यथैव हिरजतप्रत्ययो रजताभावेऽपि रजतमवभासयतितथासर्वे बाह्यार्थप्रत्ययास्तदभावेऽपि तदवभासिनः इत्यद्वैतवादिमतसिद्धिः स्यात्। तामनिच्छता स्मृतिप्रमोष एवाऽभ्युपगन्तव्यः इति विवेकाख्यातिः // 1 / / अपरे अख्यातिं मन्यन्ते-तथाहीदं रजतमिति ज्ञाने रजत सत्ताविषयभूता तावन्नास्ति अभ्रान्तत्त्वानुषङ्गात् / रजताऽभावोऽपि न सदालम्बनं तद्विषयपरत्त्वेनास्य प्रवृत्तेः अत एव शुक्तिशकलमपि न तदालम्बनं रजताकारेण शुक्तिशकलमित्यप्ययुक्तम् / अन्यस्यान्याकारण ग्रहणाप्रवृत्तेः / न खलु घटाकारेण पटस्य ग्रहणं प्रतीतम्। अतोन किञ्चिदत्र ज्ञाने ख्यातीति, सिद्धा अख्यातिः / / अपरे तु असत्ख्याति मन्यन्ते / तथाहि-इदं प्रतिभासमानं वस्तुस्वरूपं ज्ञानधर्मः, अर्थधर्मो वा स्यात् न तावज्ज्ञानधर्मोऽनहङ्कारास्पदत्वात् / बहिरिदंतया प्रतिभासमानत्वाच्च / नाप्यर्थधर्मः। तत्साध्यार्थक्रियाकारित्वाभावात्। बाधकप्रत्ययेन तद्धर्मतयाऽस्य बाध्यमानत्वाच्च / असदेव तत्तत्र प्रतिभासते। इत्यसत्ख्यातिः॥३।। अन्ये तुप्रसिद्धार्थख्याति प्रतिपन्नाः तथा हि-प्रतीतिसिद्ध एवार्थो विपर्ययज्ञाने प्रतिभाति / न चास्य विचार्यभाणस्यासत्त्वं वाच्यं, प्रतीतिव्यतिरेकेणापरस्य विचारस्यैवासंभवात्, प्रतीतिवाधितत्वाच्च / न च तत्प्रसिद्धेऽर्थे विचारो युक्तः / करतलगतामलकादेरपि हि प्रतिभासबलेनैव सत्त्वम्। सच प्रतिभासोऽन्यत्राऽप्यविशिष्टः / अथ मरीचिकाचक्रादौ जलार्थस्य प्रतिभा, तस्य तद्देशोपसर्पणे सत्युत्तरकात्वे प्रतिभासाभावादसत्त्वम् / तदयुक्तम्। यतो प्रतिभासते तथैवार्थ इत्यभ्युपगन्तुं युक्तम्।भ्रान्तत्वाभावप्रसङ्गात्। अतो ज्ञानस्यैवायमाकारोऽनाद्यविद्यावासनासामर्थ्यावहिरिव प्रतिभासत इत्यात्मख्यातिः ॥शा केचिदनिर्वचनीयख्याति मन्यन्ते / तथाहिशुक्तिकायां रजताकाराः सन्, असन्, उभयरूपो या? न तावत् सन्, उत्तरकाले बाधकानुत्पतित्तप्रसङ्गतस्तर्हि तद्रजतत्यप्रसक्तेः / नाप्यसन्आकाशकुशेशयवत् प्रतिभासाभावप्रसङ्गात् / नाप्युभयरूपः, उभयदोषानुषङ्गात्। सदसतोरैकात्म्यविरोधाचा तस्मादयं बुध्दिदर्शितोऽर्थः सत्त्वेनासत्त्वेनोभयधर्मेण वा निर्वक्तुं न शक्यत, इत्यानिर्वचनीयार्थख्यातिः / 6 / इति ख्यातिग्रन्थपाठः / अत्रविवेकाख्यातिवादी वदतिविवादास्पदमिदं रजतमिति प्रत्ययो, न वैपरीत्येन स्वीकर्तव्यः, तथा विचार्यमाणस्य तस्यानुपपद्यमानत्वाद्, यद्यथा विचार्यमाणं नोपपद्यते, नतत्तथा स्वीकर्तव्यम्, यथा-स्तम्भः कुम्भरूपतयेति। न चेदं साधनम् सिध्दिमधारयत्, तथाहि-किमिदं प्रत्ययस्य वैपरीत्यं स्याद? अर्थक्रियाकारिपदार्थाप्रत्यायकत्वम्, अन्यथा प्रथनं वा? आधे भेदे, विवादास्पदप्रत्ययप्रत्यायिते पदार्थे किमर्थक्रियामात्रमपि नास्ति, तद्विशेषसाध्या वा सा न विद्यते? नाद्यः पक्षः, शुक्तिसाध्यायास्तस्या भावात् / द्वितीये तु, ज्ञानकालो सा नास्ति, कालान्तरेऽपि वा ? ज्ञानकाले तावत्तथ्यकलधौतवोधेऽपि क्वापि सा नास्त्येव / कालान्तरे तुप्रचुरतरसमीरसमीरणाशुव्यपायपियोवुवुद बोधेऽपिसान विद्यत एव / तन्नार्थक्रियेत्यादिपक्षः क्षेमकारः। तत्पुरस्सरपक्षे तु, तथाविधवैपरीत्यं तस्य स्वेनैव, पूर्वज्ञानेन, उत्तरज्ञानेन वा अवसीयेत? न स्वेनैव, तेन स्वस्य वैपरीत्यावसाये प्रमातुः प्रवृत्त्यभावप्रसङ्गात्। अथ पूर्वज्ञानेन, किं स्वकालस्थेन, तत्कालस्थेन वा? नाद्येन, तत्काले वैपरीत्यास्पदसंवेदनस्यासत्वात् / नाऽपि द्वितीयेन, ज्ञानयोर्योगपद्यासंभवात् / अथोत्तरज्ञानेन, तत्किं विजातीयं, सजातीयं वा स्यात् ? विजातीयमप्येकसन्तानं, भिन्नसन्तानं वा? भेदद्वयेऽपि घटज्ञानं पटज्ञानस्य वैपरीत्याऽवसायि भवेत्। सजातीयमप्येकविषय, भिन्नविषयं वा? एक विषयमप्ये कसन्तानं, भिन्नसन्तानं वा ? द्वयमपीद संवाददत्तहस्तावलम्ब कथं वैपरीत्यावबोधधुराधौ रेयतां दधीत? भिन्नविषयमप्येकसन्तानं, भिन्नसन्तानं वा? उभयत्राऽपि पटज्ञान पटान्तरज्ञानस्य तथा भवेत्। अथन सर्वमेवोत्तरज्ञानं प्राक्तनस्यान्यथात्वावबोधबद्धकक्ष, किंतु यदेव बाधकत्वेनोल्लसति। ननु किमिदं तस्य तबाधकत्वं?-तदन्यत्वं, तदुपमर्दकत्वं, तस्य स्वविषये प्रवर्तमानस्य प्रतिहन्तृत्वं, प्रवृत्तस्यापि फलोत्पादप्रतिबन्धकत्वं वा? प्राचि पक्षे, मिथ्याज्ञानमपि तस्य वाधकं स्याद् अन्यत्वस्योभयत्राविशेषात्। द्वितीये घटज्ञानं पटज्ञानस्य बाधकं स्यात्, तस्यापि तदुपमर्दैनोत्पादात्। तृतीये, नप्रवृत्तिः तस्य तेन प्रतिहर्तुं शक्या, यत्र क्वचन गोचरे प्रागेव प्रवृत्तत्वात्। तुरीयेऽपि, नफलोत्पत्तिस्तस्य तेन प्रतिबद्धुपार्यते, उपादानादिसंविदोऽपि प्रथममेव समुत्पन्नत्वात्। किंच-विपरीतप्रत्यये रजतम्, असत् चकास्ति, सद्वा? असचेत्। असत्ख्यातिरेवेयंस्यात्। सचेत्। तत्रैव, अन्यत्रया? यदि