SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ ६८६-अभिधानराजेन्द्रः भाग-३ खओवसमिय अत्र तु दर्शनावरणापरमोपेक्षा इति विशेषः। वेदनीयं द्विधा-प्री-त्युत्पादक विषमाण्येव / तदेवमेकैकं प्रकृतिक्षयनिष्पन्ननामानि प्रत्येकं निर्दिश्य सातम्, अप्रीत्युत्पादकं त्यसातम्। तत्क्षयापेक्षास्तु क्षीणसातावेदनी- साम्प्रतं पुनः समुदितप्रकृत्यष्टकक्षयनिष्पन्नानि सामान्यतो यानि नामानि यादयः शब्दाः सुखोन्नेया, नवरमवेदनो वेदना-रहितः, स च भवन्ति तान्याह (सिद्धे इत्यादि) समस्तप्रयोजनत्वात् सिद्धः, व्यवहारतोऽल्पवेदनौऽप्युच्यते / ततः प्राह-निर्वेदनोपगतः सर्ववेदनः, बोधात्मकत्वादेव बुद्धः, बाह्याभ्यन्तरग्रन्थिबन्धनमुक्तत्वान्मुक्तः, परि स च पुनः कालान्तरभाविवेदनोऽपि स्यादित्याह-क्षीणवेदनोऽपुर्न- समन्तात् सर्वप्रकारैः निर्वृतः सकलसमीहितार्थलाभप्रकर्षप्राप्तत्वात् विवेदनः। निगमयन्नाह-(सुभासुभवेअ-णिज्जकम्मविप्पमुक्के ति)। शीतीभूतः परिनिर्वृतः, समस्तसंसारान्तं कृत्वाऽन्तकृदिति, एकान्तेनैव मोहनीयं द्विधादर्शनमोहनीयं, चारित्रमोहनीयं च / तत्र दर्शनमोहनीयं शारीरमानसदुःखप्रहाणात् सर्वदुःखप्रहाण इति / (सेत्तमित्यादि) विधासम्यक्त्वमिश्रमिथ्यात्वभेदात् / चारित्रमोहनीयं च द्विधा- निगमनद्वयम् / उक्तो द्विविधोऽपि क्षायिकः / अनु० / पं० सं० / क्रोधादिकषायहास्यदिनो कषायभेदात् / तत एतत्क्षयसंभवीनि क्षायिकभावगुणश्चतुर्दा / तद्यथाक्षीणसप्तकस्य पुनर्मिथ्यागतगमनं सूत्रलिखितानि क्षीणकोधादीनि नामानि सुबोधान्येव, नवरं मायालोभी क्षीणमोहनीयस्यावश्यंभाविशेषघातिकर्मक्षयः क्षीणघातिकर्मप्रेम, क्रोधमानौ तु द्वेषः / तथाऽमोहोऽपगतमोहनीयकर्मा, सच णोऽनावरणज्ञानदर्शनाविर्भावोपगताशेषकर्मणोऽपुनभर्वस्तथाऽत्यव्यावहारिक रल्पमोहोदयोऽपि निर्दिश्यते / अत आह-निर्गतो न्तिकैकान्तिकानां वाधः परमानन्दलक्षणः सुखावाप्तिश्चेति। आचा०१ मोहनिर्मोहः, स च पुनः कालान्तरभाविमोहोदयोऽपि स्यादुपशान्तमोह- श्रु०२ अ० 1 उ० / गुणशब्दभवं क्षायिकं त्रिविधस्यापि दर्शनमोहनीयस्य वत्तव्य-वच्छे दार्थमाहक्षीणमोहोऽपुनर्भाविमोहोदय इत्यर्थः / क्षयेण निर्मूलमपगमेन निवृत्तम्। सम्यक्त्वस्य तृतीयभेदे, नं०। उत्त०। निगमयतिमोहनीयकर्मविप्रमुक्त इति।नारकाद्यायुष्कभैदेनायुश्चतुर्दा / नि०। ध०। पं० सं०। दर्श०। कर्म०। तत्क्षयसमुद्भवानि च नामानि सुगमानि, नवरमविद्यमानायुष्को- खादित वि० भक्षिते, आव० 4 अ०। (क्षायिकसम्यक्त्वस्यान्या व्याख्या ऽनायुष्कस्तदविकायुःक्षयमात्रेऽपि स्यादत उक्तम्-निरायुष्कः / स च __'सम्मत्त' शब्दे विलोकनीया) शैलेशीं गतः किञ्चिदवतिष्ठमानायुः शेषोऽप्युपचारतः स्यादत उक्तम्- खइर पुं० [खदिर (खयर)] इति ख्याते वृक्षभेदे, तस्य सारे क्षीणायुरिति / आयुःकर्मविप्रमुक्त इति निगमनं, नामकर्मसामान्येन स्थितत्वात्तथात्वम् / इन्द्रे, शत्रुहिंसकत्वात्तथात्वम् / खेआकाशे दीर्यते शुभाशुभभेदतोद्विविधम्, विशेषतस्तु गतिजातिशरीराङ्गोपाङ्गादिभेदाद् इष्टापूर्तकारिभिर्यतः / 'दृ' अपादाने किरच् / चन्द्रे, वाच० / खदिरे द्विचत्वारिंशभेदाः स्थानान्तरादवसेयाः, तत्रेह तत्क्षयभावीनि कियन्ति / मध्यगुरुत्त्वम्। आचा०१ श्रु०२ अ०१उ०। 'खइरो होइ दुमो अखयरो नामानि ? अभिधर्त-(गइजाइसरीरेत्यादि) इह प्रक्रमान्नामशब्दो खयरो वा''। आचा० 1 श्रु० 5 अ० 1 उ० / खादिरं "वाsयथासंभवं द्रष्टव्यः, ततश्च नारकादिगतिचतुष्टयहेतुभूतं गतिनाम, व्ययोत्खातादावदातः" ||81167 // इति आत्त्वम्। प्रा०१ पाद। एकेन्द्रियजाति-पञ्चककारणं जातिनाम, औदारिकादिशरीरपञ्चक- खइरवण न० (खदिरवन) मथुरातीर्थे द्वादशवनानां खदिरवने सप्तमे, ती० निबन्धनं शरीरनाम, औदारिकवैक्रियाहारकशरीरत्रयाङ्गोपाङ्गनिर्वृत्ति- 6 कल्प। कारणमङ्गोपाङ्गनाम, काष्ठादीनां लाक्षादिद्रव्यमिव शरीरपञ्चकपुद्गला- खइरोल्लग न० खरखटादौ, महा०७ अ०। नांपरस्परं बन्धहेतुः बन्धननाम, तेषामेव पुद्गलानां परस्परबन्धनार्थम- | खउड पुं० (खपुट) विद्यासिद्धाचार्यभेदे, आ० म०प्र० / आ० क०। नि० न्योऽन्यसानिध्यलक्षणसंघातकारणं काष्ठसन्निकर्षकृत्तथाविधकर्मकर चू०। (कथाऽस्य 'विज्जा' शब्दे) इव संघातनाम, कपाटादीनां लोहपट्टादिरिवौदारिकशरीरास्थिपरस्प- खउर धा० (शुभ) अङ्ग चालने, दिवादिआ० अक० सेट् / वाच०।"शुभेः रबन्धविशेषनिबन्धनं संहनननाम। एतच बन्धनादिपदत्रयं क्वचिद्वा- खउरपडुहो"||४|१५४॥ इति क्षुभेः खउरादेशः। 'खउरइ, खुब्भइ' चनान्तरे न दृश्यत इति / वोन्दिस्तनुः शरीरमिति पर्यायाः / अनेकाश्च प्रा०४ पाद। नाना भवेषु तासांभावात् तस्मिन्नेव वा भवे जघन्यतोऽप्यौदारिकतैजस- खपुर पुं० खं पिपर्ति उच्यतया, पृकः / गुवाके, खमिन्द्रियं पिपर्ति पृ-कः। कार्मणलक्षणानां तिसृणां भावानेकवोन्द्यः, तासां वृन्दं पटलं, तदेव अलसे, त्रि०। खेन पूर्यते घञर्थे कर्मणि कः / मद्रमुस्तके, व्याघ्रनखवृक्षे, पुद्गलसंख्यातरूपत्वात् सङ्घातोऽनेकवोन्दिवृन्दसंघातः, गत्यादीनांच गन्धर्वनगरे, न० / वाच० / चिक्कणद्रव्ये, बृ० 3 उ० / नि० चू० / द्वन्द्रे गतिजातिशरीराङ्गोपाङ्गबन्धनसंहननानेकवोन्दिवृन्दसंघाता- "चुण्णखउरादि दाउं, चुण्णो वदरादियाणं गोरखदिरमादियाणं स्तैर्विमुक्तो यः स तथा। प्राक्तनेन शरीरशब्देन शरीराणां निबन्धनं नाम खउरो" नि० चू० 16 उ०। कर्मगृहीतं, वोन्दिवृन्दग्रहणेन तु तत्कार्यभूतशरीराणामेव ग्रहणमिति खउरकढिण न० (खपुरकठिन) तापसानां भोजनादिनिभित्ते उपकरणविशेषः। क्षीणमपगतं तीर्थकरशुभसुभगसुस्वरादेययशःकीर्त्यादिकं शुभं विशेषे, तच्च किल वंशकुन्दादिकंव्यमिति श्लक्ष्णं कुट्टयित्वा कमठाकार नाम यस्य स तथा, क्षीणमपगतं नरकगत्यशुभदुर्भगदुःस्वराना- क्रियते। विशे० विल्वरसभिल्लातकरसाभ्यां लिप्तत्वात् कठिनमतिदेयायशोऽकीादिकमशुभं नाम यस्य स तथा / अनामनिमिक्षीण- शयेन घनं तदद्रवमपि पानीयमप्यवस्रवति। बृ०१ उ०। नामादिशब्दास्तु पूर्वोक्तानुसारणे भावनीयाः।शुभाशुभनामविप्रमुक्त इति खउरिय त्रि० (क्षुभित) कलुषितचतेसि, बृ० 3 उ०।खरण्टिते, नि० चू० निगमनम् / गोत्रं द्विधाउच्चैर्गोत्रं, नीचैर्गोत्रं च / ततस्तत्क्षयसम्भवीनि 5 उ०। क्षीणगोत्रादिनामान्युक्तानुसारतः सुखावसेयान्येवं दानान्तरायादिभेदा- | खओवसभिय पुं०(क्षायोपशमिक) क्षयेणोदेयप्राप्तकर्मणो विनाशेन दन्तरायं पञ्चधा, तत्क्षयनिष्पन्नानि च क्षीणदानान्तरायादिनामानि सहोपशमो विष्कभितोदयत्वं क्षयोपशमः / भ० 14 श०
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy