SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ ६८५-अभिधानराजेन्द्रः भाग-३ खइय खकार " मम्म्म्म्म्म्म्म्म्म्म्म्म ख पुं० (ख) खकारः व्यञ्जनवर्णभेदः / कवर्गद्वितीयवर्णे कण्ठ्ये, खनधा० डः।सुखे, सूर्ये, वितर्क, वेदने, निन्दायां, नृपे, क्षेपे, दिवि, अवसाने, अपवर्गे, परब्रह्मणि, न० / कृशे , दीने, उदरे, अग्नौ, कृपणे, निश्चये, शान्ते रसे, विहगनायके, क्षेत्रे, पुरे, इन्दौ, दन्तधावने, कुणहे, संवेशे, फुल्लणे, एका० / इन्द्रिये, न० / आ० म०प्र० / विशे० / खमित्याकाशम् आ० चू०६ अ०। 'गज्जते खे मेहा" प्रा०१ पाद। लग्नादशमे स्थाने वाच०। खअत्रि० (क्षत)"क्षः खः क्वचितु छ-कौ" 8 / 2 / 3 / इति प्राकृतसूत्रेण क्षस्य खः / प्रा०२ पाद् / विदारिते, पीडिते, धषिते, क्षये, पुं०। विनाशे, वाच०। खअजलहल पुं० (क्षयजलधर) "क्षः खः क्वचित्तु छ-झौ"|८|| 3 / इति क्षस्य खः / क्षस्य कः अनादावित्येव, जिह्वामूलीयः। प्रलयमेघे, प्रा०४ पाद। खइत त्रि० (खचित) नियुक्त, ज्ञा०१श्रु०१अकारजिते, ज्ञा०१ श्रु०१ अ०। मण्डिकते, औ०। विच्छुरिते, आ० भ० प्र०। खइय पुं० [क्ष (क्षा)यिक क्षयकर्मणामत्यन्तोच्छेदः / क्षय एव क्षायिकः, क्षयेण वा निर्वृतः क्षायिकस्तत्कर्माभावफलरूपो विचित्रो जीवस्य परिणतिविशेषः / भावभेदे परिणतिविशेषे, प्रव०२२१ द्वार। आ०म०। ल० / उत्त० / कर्म० / क्षयाज्जातः क्षायिकोऽप्रतिपातिज्ञानदर्शनचारित्रलक्षणः / अप्रतिपातिज्ञानादौ, सूत्र०१ श्रु०१३ अ०1 अनु०। क्षायिको नवप्रकारः केवलज्ञानं, केवलदर्शनं, दानादिलब्धयः पञ्च, सम्यक्त्वं चरित्रं चेति। सूत्र०१ श्रु०२ अ०। कर्म०। 'खइल' शब्दार्थे, ज्ञा० 1 श्रु०१अ०। क्षायिको भावो द्विधा / तद्यथासे किं तं खइए? खइए दुविहे पण्णते। तं जहा-खइए अ, खयनिप्पण्णे असे किं तंखइए? खइए अट्ठण्डं कम्मपयडीणं। सेत्तं खइए। से किं तं खयनिप्पण्णे ? खयनिप्पण्णे अणेगविहे पण्णते / तं जहा-उप्पण्णनाणदंसणधरे अरहा जिणे केवली खीणआभिणिवोहिअणाणावरणे खीणसुअणाणावरणे खीणओहिणाणावरणे खीणमणपज्जवणाणावरणे खीणकेवलणाणावरणे अणावरणे निरावरणे खीणावरणे णाणावरणिज्जकम्माविप्पमुक्के केवलदंसी सव्वदंसी खीणनिद्दे खीणनिद्दानिद्दे खीणपयले खीणपयलापयले खीणथीणगिद्धे खीणचक्खुदंसणावरणे खीणअचक्खुदंसणावरणे खीणओहिदसणावरणे खीणकेवलदसणावरणे निरावरणे खीणावरणे दरिसणावरणिज्जकम्मविप्पमुक्के खीणसायावेआणिज्जे खीणअसायावेयणिज्जे अवेअणए निव्वेअणे खीणवेअणे सुभासुभवेअणिज्जविप्पमुक्के खीणकोहे० जाव खीणलोहे खीणपेज्जे खीणदोसे खीणदंसणमोहणिज्जे खीणचरित्तमोहणिज्जे अमोहे निम्मोहे खीणमोहे मोहणिज्जकम्मविप्पमुक्के खीणणेरइआउए खीण-तिरिक्खजोणिआउए खीणमणुस्साउए खीणदेवाउए अणाउए निराउए खीणाउए आउकम्मविप्पमुक्के गइजा-इसरीरंगोवंगवंधणसंघायणसंघयणसंठाणअणेगवों दिविंदिसंघायविप्पमुक्के खीणसुभनामे खीणअसुभनामे अणामे निणामे खीणनामे सुभासुमणामकम्मविप्पमुक्के खीणउच्चगोएखीणणीअगोए अगोए निगोए खीणगोए उच्चनीचगोत्तकम्मविप्पमुक्के खीणदाणंतराए खीणलामंतराए खीणभोगतराए खीणउवभोगतराए खीणवीरियंतराए अणंतराए णिरंतराए खीणंतराए अणंतरायकम्मविप्पमुक्के सिद्ध बुद्धे मुत्ते परिणिव्वुए अंतगडे सव्वदुक्खप्पहीणे, सेत्तं खयनिप्पण्णे, सेतं खइए।। (से किं तमित्यादि) एषोऽपि द्विधा क्षयस्तन्निष्पन्नश्च। तत्र 'खएणं" अत्र णामिति पूर्ववत् / क्षयोऽष्टानां ज्ञानावरणादिकर्मप्रकृतीनां सोत्तरभेदानां सर्वथाऽपगलमलक्षणः। सच स्वार्थिकठप्रत्यते क्षायिकः, क्षयनिष्पन्नस्तु तत्फलरूपः, तत्र चसर्वेष्वपि कर्मसु सर्वथा क्षीणेषु विषये पर्यायाः संभवन्ति, तत्क्रमेण दिदर्शयिषुर्ज्ञानावरणक्षये तावदेवं भवन्ति। तानाह-(उप्पण्णनाणदंसणेत्यादि) उत्पन्ने श्यामतापगमेनादर्शमण्डलप्रभावसकलतदावरणापगमादभिव्यक्ते ज्ञानदर्शनं धरति यः स तथा। अरहा अविद्यमानरहस्यो, नास्य गोप्यं किञ्चिदंस्तीति भावः। आवरणशत्रुजेतृत्वाजिनः, केवलं संपूर्ण ज्ञानमस्यास्तीति केवली, क्षीणमाभिनिबोधिकं ज्ञानावरणं यस्य स तथा / एवं नेयं यावत् क्षीणकेवलज्ञानावरणम् / अविद्यमानमावरणं यस्य स विशुद्धाम्बर श्वेतरोचिरिवानावरणः, तथा निर्गत आगन्तुकादप्यावरणाद्राहुरहितरोहिणीशवदेवं निरावरणः। तथा क्षीणप्रकाशेनापुनवर्भावतया आवरणमस्येत्यपाकृतमनावरणजात्यमणिवत् क्षीणावरणः। निगमयन्नाहज्ञानावरणीयेन कर्मणा विविधमनेकैः प्रकारैः प्रकर्षण मुक्तो ज्ञानावरणीयकर्मविप्रमुक्तः / एकार्थकानि या एतान्यनावरणा-दिपदानि, अन्यथा वा नयमतभेदेन सुधिया भेदा वाच्याः। तदेवमेतानि ज्ञानावरणीपेक्षाणि नामान्युक्तानि। अथ दर्शनावरणीयक्षयापेक्षाणि तान्यप्याहकेवलेन क्षीणावरणेन दर्शनेन पश्यतीति के वलदर्शी, क्षीणदर्शनावरणत्वादेव सर्वे पश्यतीति सर्वदर्शीत्येवं निद्रापञ्चकदर्शनावरणचतुष्कक्षय संभवीन्यपराण्यपि नामान्यत्र पूर्वोक्तानुसारेण व्युत्पादनीयानि, नवरं निद्रापञ्चकस्वरूपमिदम् "सुहपकिवोहो निद्दा, दुहपडिवोहो य निद्दनिद्दा य। पयला होइ ठियस्ला, पथलापयाला य चंकमओ।।१।। अइसंकिलिट्ठकम्मा-णुवेयणे होइ थीणगिद्धीओ। महानिद्दादि ण चिंतिय, वावारपसाहणीपायं" ||2|| अपरं ज्ञानावरणादिशब्दाः पूर्व ज्ञानावरणाभावापेक्षाः प्रवृत्ताः,
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy