________________ कुत्तियावण 585 - अभिधानराजेन्द्रः - भाग 3 कुदंड ओक्कास सतसहस्सं, उत्तमपुरिसाण उवधी उ॥ सांप्रतमेनामेव विवृणोतिप्राकृतपुरुषाणां प्रव्रजतामुपधिः कुत्रिकापणसत्कः पञ्चकः पज्जोए णर सीहे, णव उज्जेणीऍ कुत्तिया आसी। पञ्चरूपकमूल्यो भवति, इभ्यादीनामिति आश्रेष्ठिसार्थवाहादीनां भरुह असदह भूय-४ सयसहस्सेण देमि कम्मम्मि / / मध्यमपुरुषाणां साहस्रः सहस्रमूल्य उपधिः, उत्तमपुरुषाणां अद्दिजंते रुट्ठो, मारेती सोय तं घेत्तुं / चक्रवर्तिमाण्डलिकप्रभृतीनामुपधिः शतसहस्रमूल्यो भवति / एतच भरुगच्छाऽऽगम वावा-रदाण खिप्पं च सो कुणति। मूल्यमानं जघन्यतो मन्तव्यम्। उत्कर्षतः पुनस्त्रयाणा-मप्यनियतम्। भीएण खंभकरणं, एत्थुस्सर जा ण देमि वावारं। अत्र पञ्चकं जघन्यं, सहस्रं मध्यम,शतसहस्रमुत्कृष्टम्। कथं पुनरेकस्यापि रजोहरणादिवस्तुन इत्थं विचित्रं णिजित्त तत्तलागं, आसेणं पेहसी जाव॥ चण्डप्रद्योतनाम्नि नरसिंह अवन्तिजनपदाधिपत्यमनुभवति नव मूल्यं भवतीत्युच्यते कुत्रिकापणा उज्जयिन्यामासीरन् / “तदा किल भरुगच्छाओ एगो विक्कीत्तगं जधा प-प्प होइ रयणस्स तस्विहं मुल्लं। वाणियओ असद्दहंतो उन्जेणीए आगंतूण कुत्तियावणे भूयं भग्गइ, तेण कायगमासज्ज तहा, कुत्तियमुल्लस्स णिकं ति॥ कुत्तियावणवाणिएण चिंतियं एस ताव मए वचेइतो एवं मोल्लेण वारेमि यथा रत्नस्य मरकतपद्मरागादेविक्रेतारं प्राप्य प्रतीत्य तद्विधं मूल्यं ति भणियंज सयसहस्सं देसि तो देमि भूयं / तेण तं पडिवन्नं / ताहे तेण भवति; यादृशो मुग्धः प्रबुद्धो वा विक्रेता तादृशमेव स्वल्पं बहु वा मूल्य भन्नइपंचरनं उद्धिक्खाहितओ दाहामि। तेण अट्ठमं काऊण देवो पुच्छिओ भवतीति भावः / एवं क्रायकं ग्राहकमासाद्य कुत्रिकापणे भाण्डमूल्यस्य सो भणइ देहि इमं च भणिहिज्ज जइ कम्म न देसि तो भूओ तुम निष्कं परिमाणं भवति, न प्रतिनियतं किमपीति भावः / इतिः ओघाएहिइ / एवं भवउ त्ति भणित्ता गहिओ। तेण भूओ भणइकम्मं मे शब्दस्वरूपोपदर्शने। देहि, दिन्नं खिप्पमेव कयं पुणो मग्गइ अन्नं, एवं सव्वम्मि कम्मे निट्ठिए पुणो भवइदेहि कम्मं / तेण भन्नइएत्थ खंभे चढ़त्तरं करेहि जाव अन्नं किं एवं तिविहे जाए, मोल्लं इच्छाएँ दिन्ज बहुयं पि। वि कम्मन देमि / भूओ भणइ-अलाहि, पराजितो मि चिंध ते करेमि सिद्धमिदं लोगम्मि वि, समणस्सय पंचगं भंडं। जाव ता पलोएहि तावता तलागं भविस्सइ / तेण अस्सं विलगिऊण एवं तावत्रिविधे प्राकृतमध्यमोत्तमभेदभिन्ने जाते मूल्यं पञ्चकादिरू- बारसजोयणाई गंतूण पलोइयं, जावतक्खणमेव कयं तेण भरुयच्छस्स प्यकपरिमाणं जघन्यतो मन्तव्यम्। इच्छया तुबह पि यथोक्तपरिमाणा- उत्तरे पासे भूयतलागं नाम तलागं''। अमुमेवार्थमभिधित्सुराह (भरुगच्छ दधिकमपि प्राकृतादथाऽऽदद्युःन कोऽप्यत्र प्रतिनियमः। न चैतदत्रैवोद्यते इत्यादि) भरुकच्छव-णिजा अश्रद्दधताभूतः पिशाचविशेषःकुत्रिकापणे किं तु लोकेऽपि सिद्ध प्रतीतमिदम् यथा श्रमणस्यापि पञ्चकं मार्गितः ततोऽष्टमं कृत्वा शतसहस्रेण भूतः प्रदत्तः, इदं च भणितंपञ्चरूपकमूल्यं भाण्डं भवति / इह च रूपको यस्मिन् देशे यन्नाणक कर्मण्यदीयमाने अयं रुष्टः कुपितोमारयतीति। स च भूतं गृहीत्वा भरुकच्छे व्यवहियते तत्प्रतिपत्तव्यः। आराधनं कृत्या व्यापारदानं तस्य कृतवानासच भतस्तंव्यापारं क्षिप्रमेव अथ कुत्रिकापणः कथमुत्पद्यते इत्याह करोति। ततः सर्वकर्मपरिसमाप्तौ वणिजा भीतेन भूतस्य पार्थात् स्तम्भ एकः कारयांचक्रे। ततस्तं भूतमभिहितवान्यावदपरं व्यापार न ददामि पुटवभविगा उ देवा, मणुयाण करेंति पाडिहराई। तावदत्र स्तम्भे उत्सर, आरोहाऽवरोहक्रियां कुर्विति भावः। ततः स भूत लोगच्छेरयभूया, तह चक्कीणं महाणिहओ।। उक्तवान-निर्जितोऽहं भवता, अत आत्मनः पराजयचिह्नं करोमि, अश्वेन ये पूर्वभविका भवान्तरसङ्गतिका देवाः पुण्यवतां मनुजानां गच्छन् यावदत्र प्रेक्षसे, तत्पश्चादवलोकसे तत्र प्रदेशे तडागं करिष्यामि 'प्रातिहार्याणि' यथाभिलषितार्थो पढौकनलक्षणानि, कुर्वन्ति यथा इति भणित्वा तथैव कृते भूततडागं कृतवान। लोकाश्चर्यभूता महानिधयो निसर्पप्रभृतयः, चक्रिणां भरतादीनां एमेव तोसलीए, इसिवालो वाणमंतरो तत्थ। प्रातिहार्यणि कुर्वन्ति / वर्तमाननिर्देशस्तत्कालमङ्गीकृत्याविरुद्धः एवं णिजित्त इसितलागे, रायगिहे सालिभहस्स। कुत्रिकापण उत्पद्यते। एवमेव तोसलिनगरवास्तव्येन वणिजा उज्जयिन्यामागम्य कुत्रिकापतथैतेषु स्थानेषु पुरा बभूवुरिति दर्शयति णादृषिपालो नाम वाणमन्तरः क्रीतः, तेनापि तथैव निर्जितेन ऋषितडागं उज्जेणी रायगिहं, तोसलिनगरस्सयावि इसिवालो। नाम सरश्चक्रे ! तथा राजगृहे शालिभद्रस्य रजोहरणप्रति-ग्रहश्च दिक्खाएँ सालिभद्दे, उवकरणं सयसहस्सेहिं।। कुत्रिकापणात् प्रत्येकशतसहस्रेण क्रीतः।बृ०३ उ०नि० चू०। स्था०। उज्जयिनी, राजगृहं च नगरं कुत्रिकापणयुक्तमासीत्, तोसलि- 1 कुत्तियावणभूय-त्रि०-(कुत्रिकापणभूत)। समीहितार्थसम्पादनलब्धिनगरवास्तव्येन च वणिजा ऋषिपालो नाम बाणमन्तर उज्जयिनीकुत्रि युक्तत्वेन कुत्रिकापणोपमे, औ०। कापणात् क्रीत्वा स्वबुद्धिमाहात्म्येन सम्यगाराधितः, तत स्तेन कुत्थुम्ब पुं०-(कुस्तुम्ब) चविनद्धपुटे वाद्यविशेषे, रा०। ऋषितडागं नाम सरः कृतम् / तथा राजगृहे श्रेणिके राज्यमनुशासति कुत्थुम्मरि-स्त्री०-(कुस्तुम्भरि) गुच्छवनस्पतिभेदे, प्रज्ञा०१ पद / शालिभद्रस्य सुप्रसिद्धचरितस्य दीक्षायां शतसहस्राभ्यामुपकरणं आचा०। रजोहरणप्रतिग्रहलक्षणमानीतम् / अतो ज्ञायते यथा राजगृहं कुत्रिपण कुदण्ड-पुं०-(कुदण्ड) कारणिकानां प्रजाद्यपराधान्महत्यपराधिनोऽआसीदिति पुरातनीगाथासमासार्थः। पराधेऽल्पे राजग्राह्ये द्रव्ये, ज्ञा०१ श्रु०१अ०॥