SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ कुतक्क 584 - अभिधानराजेन्द्रः - भाग 3 कुत्तियावण नयुज्यते प्रतिक्षेपः, सामान्यस्यापि तत् सताम्। | कुतित्थ न० (कुतीर्थ) गङ्गादौ, 'गंगाती कुतित्थ केयारादिया एते सव्वे आर्यापवादस्तु पुन-र्जिह्वाच्छेदाधिको मतः // 4 // कुतित्था" नि० चू०११ उ०। कुदृष्ट्यादि च नो सन्तो, भाषन्ते प्रायशः क्वचित्। कुतित्थसमय पुं० (कुतीर्थसमय) पाखण्डिकानामात्मीये आगमविशेषे, निश्चितं सारवच्चैव, किं तु सत्त्वार्थकृत्सदा / / 5 / / 26 // तदुक्तेऽनुष्ठाने च। सूत्र०१ श्रु०१ अ०१ उ०। तस्मात्सर्वज्ञवचनमनुसृत्यैव प्रवर्तनीयं, न तु तद्विप्रतिपत्त्या कुतित्थिय पुं० (कुतीर्थिक) दिगम्बरादौ पाखण्डिनि, ध०२ अधिक। नुमानाद्यास्थया स्थेयं, तदननुसारिणस्तस्याव्यवस्थितत्वादित्यत्र भर्तृहरिवचन-मनुवदन्नाह कुतित्थियधम्म पुं० (कुतीर्थिकधर्म) चरकादिधर्मे , दश०१ अ०। यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः। कुतुम्बक पुं० न० (कुटुम्बक) "टोस्तुर्वा ||8||4||311 / / इति पैशाच्या टोः स्थाने तुर्वा / परिवारे, प्रा०४ पाद। अभियुक्ततरैरन्यैरन्य एवोपपद्यते // 30 // (यत्नेनेति) यत्नेनासिद्धत्वादिदोषनिरासप्रयासेनानुमितोऽप्यर्थः कुतुव पुं०न० (कुतुप) कुत पृषो० / पञ्चदशधाविभक्तदिवशस्याष्टमांशे, ह्रस्वा कुतू डुपच् / चर्ममय हस्वे स्नेह पात्रे, पुं० / वाच० / कुशलैर्व्याप्तिग्रहादिदक्षैरनुमातृभिः अभियुक्ततरैरधिकव्याप्त्यादि तैलादिभाजनविशेषे, भ०६श०३३अ०) गुणदोषव्युत्पत्तिकैरन्यैरन्यथैवासिद्धत्यादिनैवोपद्यते॥३०॥ अभ्युच्चयमाह कुतूलखान पुं० (कुतूलखान) पारसीकोऽयं शब्दः / जिनप्रभसूरिसमये दौलतावादनगराधीश्वरे, ती०६ कल्प०) ज्ञायेरन हेतुवादेन, पदार्थाः यद्यतीन्द्रियाः। कुतूहल न० (कुतूहल) कुक्कुटादिक्रीडायाम् उत्त०३ अ० / 'भयसोमा कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः॥३१॥ अण्णाणा, वक्खेवं कुतूहला रमणा।" उत्त०नि०१ खण्ड / तत् कुतर्कग्रहस्त्याज्यो, ददता दृष्टिमागमे / कुतो अव्य० (कुतस्) किम्-तसिल-किमः कुः / कस्मादित्यर्थे, प्रायो धर्मा अपि त्याज्याः, परमानन्दसंपदि॥३२।। "उभयाभावे वि कुतो, वि अगओ हंदि एरिसो चेव।" पञ्चा०५ विव० / (ज्ञायेरन्निति) हेतुवादेनानुमानवादेन, यदि अतीन्द्रिया धर्मादयः पदार्था निहवे च / आक्षेपविषये हेतौ, तत आक्षेपातिशयार्थे तरप् तमप वा ज्ञायेरन् तदा एतावता कालेन प्राईस्तार्किकैः तेषु अतीन्द्रियेषु पदार्थेषु, कुतस्तराम् कुतस्तमाम् / आक्षेप विषयहेत्वतिशये, अव्य० / ततो निश्चयः कृतः स्यात् उत्तरोत्तरतर्कोपचयात्॥३१॥ भवार्थे त्यप्। कुतस्त्यः / कुतोभवे, त्रि०। वाच०। (तदिति) तत्तस्मात् कुतर्कग्रहः शुष्कताभिनिवेशस्त्याज्यो- कुत्तिय न० (कुत्रिक) 6 त० / कुरिति पृथिव्याः संज्ञा / तस्यास्त्रिक दृष्टिमागमे ददता / परमानन्दसंपदि मोक्षसुखसंपत्तौ प्रायोधर्मा अपि | कुत्रिकम् / बृ०३ उ० / स्वर्गपातालमर्त्यभूमीनां त्रिके, तात्स्थ्यात्तक्षायोपशमिकाः क्षान्त्यादयस्त्याज्याः, ततः कुतर्कग्रहः सुतरां त्याज्य व्यपदेश इति तल्लोकेषु, विश० तद्वस्तुनि च। आ०म०द्वि०। एव, क्वचिदपि ग्रहस्यासङ्गानुष्ठानप्रतिपन्थित्वेनाश्रेयस्त्वादिति भावः। *कुत्रिज न०। पृथिव्यां धातुमूलजीवलक्षणेभ्यः तेभ्यो जाते सर्वस्मिन् क्षायिकव्यवच्छेदार्थ प्रायोग्रहणम्। तदिमुक्तम् - वस्तुनि, विशे०। "न चैतदेवं यत्तस्माच्छुष्कतर्कग्रहो महान्। कुत्तियावण पुं० [कुत्रिका (जा) पण ] कूनां स्वर्गपाता-लमर्त्यभूमीना मिथ्याभिमानहेतुत्वात्, त्याज्य एव मुमुक्षुभिः / / 1 / / त्रिकं तात्स्थ्यात्तव्यपदेश इति कृत्वा तल्लोका अपि कुत्रिकमुच्यते। ग्रहः सर्वत्र तत्त्वेन, मुमुक्षूणामसङ्गतः। कुत्रिकमापणायति व्यवहरति यत्र हट्टेऽसौ कुत्रिकापणः / अथवा मुक्तौ धर्मा अपि प्रायस्त्यक्तव्याः किमनेन तत्" // 2 // 32 / / धातुमूलजीवलक्षणैस्त्रिभ्यो जातं त्रिजं, सर्वमपि वस्त्वित्यर्थः / को इति। द्वा०२३ द्वा०। पृथिव्यां त्रिजमापणयति व्यवहरति यत्र हट्टेऽसौ कुत्रिजापणः / विशे० कुतक्कमहपुं०(कुतर्कग्रह) शुष्कतर्काभिनिवेशे, द्वा० 23 द्वा०। आ०म०॥ देवाधिष्ठितत्वेन स्वर्गमर्त्यपातालभूत्रित्रयसंभविवस्तुसंपादके कुतक्कराहुग्गसण न० (कुतकराहुग्रसन) कुविचाररूपराहुभक्षके, ध०२ | आपणे हट्टे, ज्ञा०१ श्रु०१ अ०॥ अधि०। तत्प्ररूपणा चैवम् -- कुतकविसमग्गह पुं० (कुतर्कविषमग्रह) कुटिलावेशे, "जीयमानेऽत्र कुंति पुढवीअसण्णा, जं विज्ञ्जति तत्थ चेदणमचेयं / राज्ञीव, चमूचरपरिच्छदः / निवर्तते स्वतः शीघ्रं कुतर्कविषमग्रहः" गहणुवभोगे अखम, नतं तहिं आवणे णत्थि / / HI/द्वा०२३ द्वा०॥ कुरिति पृथिव्याः संज्ञा, तस्यास्त्रिकं कुत्रिकं स्वर्गमर्त्यपाताललक्षणं, कुतक्किय पुं० (कुतार्किक) नैयायिके, द्वा०२३ द्वा०। तस्यापणो हट्टः कुत्रिकापणः / किमुक्तं भवती त्याह-तत्र पृथिवीत्रये कुतव पुं० (कुतप) कुत्सितं पापंतपति, कुं भूमितपति। तप-अव कुत- यत्किमपि चेतनमचेतनं वा द्रव्यं सर्वस्यापि लोकस्य ग्रहणोपभोगक्षम पन्-वा० / सूर्ये, वह्रौ, अतिथौ, गवि, भागिनेये, द्विजाती, दौहित्रे, विद्यते, तत्तत्रापणे न नास्ति, "द्रौनजौ प्रकृत्यर्थं गमयतः।" इति वचनाद् वाद्यभेदे, नेपालकम्बले, कुशतृणेचान०।पञ्चदशधाविभक्तदिनस्याष्टमे अस्त्येवेति भावः / बृ०३ उ०।। भागे, अर्द्धचादि० / वाच० छागले, स्था०५ ठा०३ उ०। अथोत्कृष्टमध्यमजघन्यमूल्यस्थानानि प्रतिपादयतिकुतार त्रि० (कुतार) कुत्सिततारके, ग०१ अधि०। पणतो पागतियाणं, साहस्सेहिं वि इन्भमादीणं /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy