________________ कस 395 - अभिधानराजेन्द्रः - भाग 3 कसाय कष पुं०न०(कष अष्य) कष शिषेति दण्डकधातुर्हिसार्थः। कषन्ति कष्यन्ते व्यतिरेकतः कषशुद्धिमाहच परस्परमस्तिन् प्राणिनः इति कषः। कर्म०१ क०। आ०म०प्र०। प्रव० थूलो ण सव्वविसओ, सावज्जे जत्थ होइ पडिसेहो। आचा०कष्यतेऽस्मिन् प्राणी पुन् पुनरावृत्तिभावमनुभवति कषोपलक- रागाइविअणसहं, न य झाणाई वि तदसुद्धो।1७०।। ष्यमाणकनकवदिति कषः / कषति हिनस्ति "पुंसि संज्ञायां घः प्रायेण" स्थूलोऽनिपुणः न सर्वविषयः अव्यापकः सायद्ये वस्तुनि यत्र भवति / 3 / 3 / 118 / इति प्रायग्रहणात् घः / अन्यथा हलन्तत्वाद्धलश्चेति घञ् प्रतिषेध आगमे रागादिविकुट्टनसमर्थं न च ध्यानाद्यपि यत्र स तदशुद्धः स्यात् दर्श०१८० शत्र०संसारे, उत्त०४ अ०॥ अवचा०। कषयत देहिनं कषाशुद्धः इति गाथार्थः। षि इति कषम्, स्था०४ ठा०१ उ० कषयन्ते वाध्यन्ते प्राणिनोऽनेनेति अत्रैवोदाहरणमाहकषम् कर्मणि भावे च घः, विशे० स्वर्णवर्णरूपज्ञानार्थे पाषाणभेदे, जह पंचहिंबहुएहिं व, एगा हिंसा मुसंविसंवा | अस्त्रादेस्तीक्ष्णीकरणसाधने, शाणाख्येऽर्थो च अमरः / वाच०। कसट न०(कष्ट) कषक्त नेट् “यस्तष्टा रियसिनसटाः कचित्"।८।४।२३। इचाओज्झाणम्मिअ, झाएअव्वं अगाराइ / 71 / / इतिष्टस्थाने सटादेशः पीडायाम् ,प्रा०। यथा पञ्चभिः कारणैः प्राण्यादिभिः बहुभिवैकेन्द्रियादिभिरेका हिंसा कपट्टियपुं०(कषपट्टक) कषे,भ०५ श०२ उ०। यथोक्तं "प्राणी प्राणिज्ञानं, घातकचित्तं च तद्गताचेष्टा / प्राणैश्च विप्रयोगः, कसण पुं०(कसन)कसति हिनस्तिकस्ल्यु ट्कासरोगे, लूताभेदे, याच)। पञ्चभिरापद्यते हिंसा" तथाऽनस्थिमतां शकटभरेणैको घात इति तथा कृष्ण पुं० "कृष्णे वर्णे वा / / 2 / 110 / कृष्णवर्णवाचिनि मृषा विसंवादे वास्तव इत्याह / “असन्तोऽपि स्वका दोषाः , संयुक्तव्यञ्जनात्पूर्वावदितौ वा भवतः। कसणो कसिणो कण्हो वर्ण इति पापशुद्ध्यर्थमीरिताः। न मृषायै विसंवाद विरहात्तय कस्यचित् " किम् विष्णौ कण्हो, प्रा० इत्यादौविचारे तथा ध्याने च ध्यातव्यमकारादि यथोक्तं "ब्रह्मोकारोऽत्र काणफणि (ण) पुं०(कृष्णफणिन)"फो महो" ||136 इत्यस्य विज्ञेयो ह्यकारोऽविष्णुरुच्यते। महेश्वरो मकारस्तु, त्रयमेकत्र तत्वतः" प्रायिकत्वान्न फस्य भः कृष्णसर्प, प्रा०। इति गाथार्थः / पं०व०४ द्वाज कसपट्टय पुं०(कसपट्टक)निकर्ष, अनु० कसा स्वी०(कषा) अश्वादिताडनसाधिकायां चर्मयष्टिकायाम्, विपा०६ काप्पहार पुं०(कशप्रहार) वर्द्धडामने, ज्ञा०२ अ०। अ०आ००। ज्ञान कसाइ (ण) पुं० (कषायिन) कषाया विद्यन्ते यस्याऽसौ कषायी, सूत्र०१ कसर पुं०(कसर)(कण्डूकृत) खसरे" कच्छकसराभिभूया" जं०२ / श्रु०६ अ०। क्रोधमानमायालोभोभिनि, सुत्र०१ श्रु०५ अ०। प्रज्ञाना वक्ष० भ० कससुद्धिस्त्री०(कषशुद्धि) विधिप्रतिषेधयोर्बाहुल्येनोपवर्णने धर्मशुद्धिभेदे, कसाइय त्रि०(कपायित) कषायोदयं प्राप्ते, व्य०६उ०। आ०म०वि०॥ कसाइयमेत्त त्रि०(कषायितमात्र) उदीर्णमात्रक्रोधादिकषाये, “जं अज्जियं विविप्रतिषेधौ कष इति विधिरविरुद्धकर्तव्यार्थोपदेशकं वाक्यं यथा स्वग्रकेवलार्थिना तपोध्यानादि कर्त्तव्यं समितिगुप्तिशुद्धा क्रिया इत्यादि चरित्तं, देसूणाए वि पुवकोडीए। तं पि कसाइयमेत्तो, नासइ नरो मुहुत्तेण" वृ०१उन प्रतिषेधः पुनः न हिंस्यात्सर्वभूतानि नानृतं वदेत् इत्यादि ततो विधिश्च कसाओवगय न०(कषायोपगत)क्रोधाद्युदयवशगमने, ध०३ अधि० प्रतिषेधश्च विधिप्रतिषेधौ किमित्याह कषः सुवर्णपरीक्षायामिव कषपट्टके रेखा इदमुक्तं भवति / यत्र धर्मे उक्तलक्षणो विधिः प्रतिषेधश्च पदे पदे कसाय पुं०न०(कषाय) कषति कण्ठम् आयअर्द्धर्चादि। शषोः स सुपुष्कल उपलभ्यते स धर्मः कषशुद्धः / न पुनरन्यधर्मस्थिता सत्वा 8 / 1260 इति षस्य सः,प्रा०ा रक्तदोषाद्यपहर्तरि विभीत्तकामलकअसुरा इव विष्णुना उच्छेदनीयास्तेषां हि वधे दोषो न विद्यते कपित्थाद्याश्रिते रसविशाषे, यदभाणि" रक्मदोषं कर्फ पित्तं, कषायो इत्यादिकवाक्यगर्भ इति। ध०१ अधि०) हन्ति सेवितः। रूक्षः शीतो गुरुग्राही, रोचकश्च स्वरूपतः।।१।। कल्प० जं०। प्रश्न०। अनु०। एगे कसाए अन्नरुचिस्तम्भनकृत्कषायः स्था०१ अथास्य लक्षणमाह ठा०ातद्वति बल्लादौ, दश०५ अातं०। मुद्गादौ, ज्ञा०१७ अ० कृषन्ति सुहमो असेसविसओ, सावजे जत्थ अत्थि पडिसेहो। विलिखन्ति कर्मक्षेत्रं सुखदुःखफलयोग्यं कुर्वन्तिकलुषयन्ति वा जीवमिति रागाइविअडणसह,झाणाइअ एस काससुद्धो॥६८|| निरुक्त विधिना कषायाः / औणादिक आयप्रत्ययो निपातनाच सूक्ष्मो निपुणोऽशेषविषयः व्याप्तयेत्यर्थः सावद्ये सपापे यत्रास्ति ऋकारस्य अकारः / यदि वा कलुषयन्ति शुद्धस्वभावं सन्तं कर्म मलिनं प्रतिषेधः श्रुतधर्मे। तथा रागादिविकुट्टने सह समर्थ ध्यानादि च एष | कुर्वन्ति जीवमिति कषायाः पूर्ववत् आयप्रत्ययो निपातनाच शुद्धः श्रुतधर्म इति गाथार्थः। कलुषशब्दस्य णिजन्तस्य कषायदेशः उक्तं च "सुहदुःखबहुसहियं, इत्थं लक्षणमभिधायोदाहरणमाह कम्मखेत्तं कसंतिजंजम्हा। कलुसंतिजं च जीवं, तेण कसाइत्ति युचंति" जह मणवयकाएहिं, परस्स पीडा ददं न कायदया। प्रज्ञा०१३ पद। झाएअव्वं च सया, रागाइविपक्खजालं तु॥६६॥ कम्मं क सं भवो वा, कसमाओसिंजओ कसाया तो। यथा मनोवाकायैः करणरभूतैः परस्य पीडा दृढं न कर्तव्या कसमाययंति व जाओ, गमयत्ति कसं कसायत्ति / / क्षान्त्यादिभेदेन तथा ध्यातव्यं च सदा विधिना रागादिविपक्षजालं तु आउच्च उवायाणं, तेण कसाया जओ कसस्साया। यथोचितमिति माथार्थः। जीवपरिणामरूवा, जेण उ नामाइ नियमो यं / /