________________ करण 366 - अभिधानराजेन्द्रः - भाग 3 करण करणानां भेदनाहकति णं भंते ! करणा पण्णत्ता ? गोयमा ! एकारस करणा पण्णत्तातं जहा बबं बालवं कोलवंथीवविलोअणं गराइ वणिज विट्ठी सउणी चउप्पयं नागं किंयुग्गं एतेसिणं भंते ! एकारसण्हं करणाणं कति करणा चरा करणा थिरा पण्णत्त? गोअमा! सत्त करणा चरा चत्तारि करणा थिरा पण्णत्ता तं जहा बबं वालय कोलवं थीविलोअणं गरादिं वणिज्जं विट्ठी एतेसिणं सत्त करणा चरा। चत्तारि करणा थिरा पण्णत्तातं जहा सउणि चउप्पयं णागं किथुग्गं एते णं चत्तारि करणा थिरा पण्णत्ता। एएतेसिणं भंते! चरा थिरा कया भवंति? गोअमा! सुक्कपक्खस्स पडिवाए राओ बबे करणे भवइ बितिआए दिवा बालवे करणे भवइराओ कोलवो करणे भवइततिआए दिवाथीविलोअणं करणं भवइराओ गराई करणं भवइ चउत्थीए दिवा वणिज राओ विट्ठी पंचमीए दिवा बवं राओबालवं छट्ठीए दिवाकोलवं राओ थीविलोअणं सत्तमीए दिवा गराति राओ वणिजं अट्ठमीए दिवा विट्ठीराओ बवं णवमीए दिवा बालवं राओ कोलवं दसमीए दिवाथीविलोअणं राओ गराई एक्कारसीए दिवा वणिज राओ विट्ठी बारसीए दिवा बवं राओ बालवं तेरसीए दिवा कोलवं राओथैविलोअणं चउहसीए दिवा गरातिं करणं राओ वणिज्जं पुण्णिमाए दिवा विट्ठीकरणं राओ बवं करणं भवइ / बहुलपक्खस्स पडिवाए दिवा बालवं राओ कोलवं वितिआए दिवा थीविलोअणं राओ गरादिततिआए दिवा वणिज राओ विट्ठीचउत्थीए दिवावं राओबालवं पंचमीए दिवा कोलवं राओ थीविलोअणं छट्ठीए दिवा गराई राओ वणिज्नं सत्तमीए दिवा विट्ठीराओ बवं अट्ठमीए दिवा गालवं राओ कोलवं णवमीए दिवा थीविलोअणं राओ गराई दसमीए दिवा वणिजं राओ विट्ठी एक्कारसीए दिवा बबं राओ बालवं बारसीए दिवा कोलवं राओ थीविलोअणं तेरसीए दिवा गराई राओ वणिज्जं चउहसीए दिवा विट्ठी राओ सउणि अमावसाए दिवा चउप्पयं राओ णागं सुक्खवक्खस्स पडिवाए दिवा किंथुग्धं करणं भवइ। कति ? भदन्त! करणनि प्रज्ञप्तानि गौतम! एकादश करणानि प्रज्ञप्तानि तद्यथा बबं बालवं कौलवं स्त्रीविलोचनं अन्यत्रास्य स्थाने तैतिलमिति गरादि अन्यत्र गरं वणिज विष्टिः शकुनिः चतुष्पदं नागं किंस्तुघ्नमिति। एतेषां चरस्थिरत्वादिव्यक्तिप्रश्रमाह (एतेसिणं इत्यादि) एतेषां भदन्त! उकादशानां करणानां मध्ये कति करणानि चराणि कति करणानि स्थिराणि प्रज्ञप्तानि। च कराऽत्र गम्यः भगवानाह गौतम ! सप्त करणानि चराणि अनियततिथि भावित्वात् / चत्वारि स्थिराणि नियत तिथि भवित्वात् तद्यथा ववादीनि सूत्रोक्तानि ज्ञेयानि एतानि सप्त करणानि चराणि इत्येतन्निगमनवाक्यम् / चत्वारि करणानि स्थिराणि प्रज्ञप्तानि तद्यथा शकुन्यादीनि सूत्रोक्तानि एतानि चत्वारि करणानि स्थिराणि प्रज्ञप्तानि इति तु निगमनवाक्यम्। प्रारम्भकनिगमनवाक्यद्वयभेदेन नात्र पुनरुक्तिः / एतेषां स्थाननियमं प्रष्टुमाह (एतेसिणमित्यादि) सर्व चैतन्निगदसिद्धं नवरं दिनरात्रिविभागेन यत् पृथक 2 कथनं तत् करणानां तिथ्यर्द्धप्रताणत्वात् कृष्णचतुर्दश्यां रात्रौ शकुनिः अमावस्यायां दिवा चतुष्पदं रात्रौ नागं शुक्लपक्षप्रतिपदि दिवा किंस्तु चेति चत्वारि स्थिराणि / आस्वेव तिथिषु भवतीत्यर्थः / जं०७ वक्ष०ा उत्त०। सूत्र / आ०म० द्विा एषु कर्तव्यमाहबबवालवं च 2 तह कोलवं३ च थीलोयणं / गराइं५ च / वणियं 6 विट्ठीय तहा,७सुद्धपडिवए निसाई य॥४२|| साएणि चउप्पयनागं, किंयुग्गं च करणा धुवा हुंति / / किन्हचउद्दसरत्ति, सउणी पडिवजए करणं / / 43 / / का न णु तिहिं विउणं, जन्हे गो साहए न पुण काले // सत्तहिं हरिजभार्ग, जं सेसं तं भवे करणं ||4|| बबे य बालवे चेव, कोलवे वणिए तहा।। नागे चउप्पएया वि, सेहनिक्कमणं करे / / 4 / / चउवट्ठावणं कुजा, अणुन्नं गणिवायए। सउणम्मि य विट्ठीए, अणसणं तत्थ कारए॥४६|| (दारम् 4) गुरुसुक्का सोमदेवसे, सेहनिक्खवणं करे / चउवट्ठावणं कुजा, अणुन्नं गणिवायए / / 47|| रविभोमकोणदिवसे, चरणकरणाणि कारए / / तवो कम्माणि कारिजा, पाओवगमणाणि य॥४८|| (दारम् 5) रूद्दो उमुहुत्ताणं, ईच्छिन्नवइअंगुलच्छाओ॥ सेओ हवइंसट्ठी, वारसमित्तो हवइजुत्तो॥४६॥ छ चेव य आरभडो, सावित्तो पंच अंगुलो होइ।। चत्तारिय वइरिजो, दुचेव य सावसम होइ॥५०॥ परिमडलो मुहुत्तो, असीवि मज्झंति तेट्ठिए दोई।। दो होइ रोहणो पुण, वलो य चउरंगुलो होइ / / 51 / / विजओ पंचंगुलिओ, छच्चेव य नेरिओ हवइ जुत्तो।। वरूणो य हवइ वारस, अज्जमदे वो हवइ सट्ठी / / 12 / / छन्नउइ अंगुलाई, पुण होइं भगोत्तरअत्थमणावलए // एए दिवसमुहुत्ता, रत्तिमुहुत्ते अओ बुच्छं // 53|| हवइ विवरीयधणो, पमोयणो अज्जमित्तहासीणो॥ रक्खसपा साइजो, सोमो बंभो वहसमइया / / 54|| विण्हू तहा पुणो रि, त्तो रत्तिमुहुत्ता वियाहिया / / दिवसमुहुत्तगईए, छायामाणं मुणेयव्वं / / 5 / / मित्ते नंदे तह सुटिए य, अभिइ चंदे तहेव य / वरुणग्गो वेसईसाणे, आणंदे विजएइ य॥५६॥ एए मुहुतजोएसु सेहनिक्खमणं करे।