SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ कयकंडु 356 - अभिधानराजेन्द्रः - भाग 3 करण रात्तम्। ऋद्धिं च वृद्धिञ्च समीक्ष्य बोधान्, कलिङ्गराजर्षिरवापधर्मम्" 1 इति करकण्मूचरित्रम् उत्त०६ अति आवा ती०। अव० चूला आ० का (करकण्डू इति दीर्घान्तोऽम्ययम्) करकचिय त्रि०(क्रकचित) करपत्रविदारिते काष्ठादौ, अनु०॥ करकडि स्त्री० (करकटि)कठियानाम् “जंघाओ करकडीओ" कठिने निर्मासे इत्यर्थः उपा०२ अ०। हस्तयोर्बद्धे कटीदेशे, “यज्झकरकतीजुयणियत्थे" करयोर्हस्तयोर्बद्धं कटीदेशस्ययुगंयुग्गम्। विपा०२ अ०) | करकय न० (क्रकच) करपत्रे, प्रश्न आश्रद्वाला जी०। सूत्र करकरसुंठ (करकरशुण्ठ) तृणविशेषे “एरंडे कुरुविंदे करकरसुंठे तह विभंगूय" प्रज्ञा०१ पद। करकरिंग पुं० (करकरिक) पञ्चाशीतितमे महाग्रहे "दोकरकरिगा" स्था०२ ठा०३ उ०। करः करिक श्चेति द्वौ ग्रहो तत्रं करस्ञ्यशीतितमः करिकश्चतुरशीतितम इति "अंगालए वियालए इति" पाठे अङ्कानुसार ज्ञायते परं (स्था०२ ठा०३ उ०) सूत्रानुसारात्करकरिक इति पञ्चाशीतितमस्य विशिष्टा संज्ञा स्पष्ट प्रतीयते चन्द्र०२० पाहु०। कल्प। करकुडिया स्त्री० (करकुटिका) निन्द्यचीवरिकायाम् “बज्झकरकुज्जियं णियत्थं बद्धस्य यत्करकुटिकायुगं निन्द्यचीवरिकाद्वयं तन्निवसितो यः स तथा वपा०२ अ०। करग पुं० (करक) किरति विक्षिपति करोति वा जलमत्र कृ-कृ० वाकृज्ञादिसंज्ञायां वुन्। कमण्डलौ, वाचावार्घटिकायाम, अणु०३ वर्ग०| जलाधारे, मदिराभाजने, सूत्र०१ श्रु०४ अ०२ उ० घनोपले,जी०१ प्रति० उ०१। कठिनोदके, दश०४ अ०आचा०॥ द्रवीभूतारूवप्सु,ध०२ अधि०ा पक्षिभेदे, पुं० स्त्री०करञ्जभेदे, रत्नमा. स्वार्थे कन् राजकरे, हस्ते च पलाशवृक्षे, हारा० / कोविदारवृक्षे, वकुलवृक्षे, करीरे, नारिकेलास्थनि च राजनि०। वाचा करगगीवा स्त्री०(करकग्रीवा)वार्घटिकाग्रीवायाम्,अणु०३ वर्ग० करगहमह पुं० (करग्रहमह)पाणिग्रहणमहोत्सवे, अष्ट.२७ अष्ट. करच्छिय त्रि० (कराक्षिप्त)कराकृष्ट, प्रश्न० आश्र०३ द्वाo! करञ्ज धा० (भञ्ज)भजेर्वेमयमुसुमूरसूरसूमविरपविरञ्ज-करजं नीरजाः 846 इति भजेः करजादेशः "करजई" भनक्ति प्रा०) करम पुं० (करट) किरति मदम् कृ-अटन् गजगण्डे, काके, पुं० स्त्री० अमरः स्त्रियां डीप् कुशुमवृक्षे, पुं० निन्द्यजीविनि, त्रि० स्त्रियां करटा दुर्दुरुडे,दुरुच्छंद्यमतक्वादिनि, वाद्यभेदेच पुं० मेदि०ा स्वार्थे कन्काके, पुं०स्वी०शब्द र०। स्त्रियां डीप स्तेयशास्त्रप्रवर्तके, वाच०। रक्तपादपवदके, आ० चू०१ अ०नि०चू०। करडी स्त्री० करटी-वाद्यमेदे, “अट्ठसयंकरडीणं अट्ठसयं करतीवायगाणं" ज०२ वक्षन करडुयभुत्त न० करडुकभुक्त-मृमकभोजने मांसादौ, पिंग करण न० (करण)-कृ भावादौ ल्युट् / क्रियायाम्। करण्रपदस्य शब्दार्थ भेदाँश्चाहकरधं किरिया भावो, संभवओ चूह छव्विहं च / नाम ठवणा दविए, खेत्ते काले य भावे य / / करणं क्रियते भावे वा भावमात्रमिह वाच्यम् (संभवओ चेहत्ति) अथवा संभवतो यथासंभवसिह शब्दार्थो वक्तव्यस्तद्यथा क्रियते तदिति करणं क्रियते वाऽस्मिन्निति वा करणमित्यादि तय करणं नामादिभेदात्षविधमिति। अथ नामस्थापनाकरणमाहनाम नामस्स व नाम-ओ वा करंति नामकरणंति। ठवणाकरणं नासो, करणागारो व जो जस्स / / (नामं ति) नामैव करणमिति सामानाधिकरणं द्रष्टव्यम्। अथवा नाम्नः करणं नामकरण नामतो वा करणं नामकरणं “करणंति" इत्ययं करणशब्दः प्रत्येकं योजनीयः स च योजित एव (नामकरणंति) द्वारपरामर्शः (ठवणत्ति) स्थापनाकरणमुच्यते इत्यर्थः / किं तदित्याह / करणस्य करणशब्दस्य न्यासः करणन्यासः 1 अथवा यो यस्य करणस्य दात्रादेराकारः काष्ठादौ विन्यस्तः स स्थापनाकरणमिति / अथ द्रव्यकरणमभिधित्सुव्यकरणशब्दस्य व्युत्पादनार्थमाह। तं तेण तस्स तम्मि व, संभवओ व किरिया मया करणं / दव्वस्स व दवेण व, दव्वम्मि य दव्वकरणंति / / क्रियते तदिति करणमिति करणशब्दः कर्मसाधनः क्रियतेऽ नेनेति करणसाधनः, तस्य द्रव्यस्य कृतिः करणमिति भावसाधनः, क्रियते तस्मिन्नित्यधिकरणसाधनः / तत्र कर्माकरणाधिकरणपक्षेषु द्रव्यं च तत्करणं च द्रव्यकरणमिति कर्मधाराय एव समासः इत्येतत्स्वमेव द्रष्टव्यम् (संभवओ व किरिया मया करणमिति) अथवा संतवतो यथासंभवमपरं षष्ठीतत्पुरुषादिकं समासमपेक्ष्य क्रियैव मतं करणं सर्वकारकनिष्पाद्यत्वाद्धात्वर्थस्येति तमेव तष्ठीतत्पुरुषादिकं समासं दर्शयति / द्रव्यस्य करणं द्रव्यकरणं उद्रव्येण वा करां द्रव्यकरणं द्रव्ये करणं द्रव्यकरणमिति अस्य च द्रव्यकरणस्यागमतो नोआगमतश्चेत्यादिविचारः सुकर एव तावद्यावद्द्वशरीरभव्यशरीव्यतिरिक्तं द्रव्यकरणं व्याख्यायते तच द्रव्यकरणं द्विधा संज्ञाकरणं नोसंज्ञााकरणं च / तत्र संज्ञााकरणमाहदवकरणं तु सण्णा-करणं पेलुधरणाइयं बहुहा। सण्णा नाम ति मई नो नाम जमभिहाणं // जंवा तदत्थविगले, कीरइ दव्वं तु दविणपरिणामं / पेलुकरणाइनदितं, तदत्थसुन्नं न वा सद्दो।। जइ न तदत्थविहिणं, तो किं दव्वकरणं पउत्तेण / दव्वं कीरइ सण्णा, करणति य करणरूढी उ॥ द्रव्यकरणं तु यत्तावत्संज्ञाकरणं तत्पेलुकरणादिकं बहुधा बहुभेदं तत्र लाटदेशे रूतसंबन्धिनी या पूणिकेति प्रसिद्धा सैव महाराष्ट्र-कविषये पेलुरित्युच्यते तस्याः करणं निर्वर्तकं वंशादिमयी शलाका पेलुकरणम्। आदिशब्दा “त्कुट करणं पाइल्लकादि” तथा वातकिरण बालानामधीयानानां वर्तनकं तथा काण्डकरणमुपकरणविशेषरूपं काण्डकरणं परिग्रह्यते / एवमन्यदि लोके प्रसिद्ध संज्ञाविशिष्टं करणं संज्ञाकरणं वेदितव्यम् / ननु संज्ञा नाभवोच्यते ततश्च संज्ञाकरणनामकरण योर्विशेषो न प्रापोतीति परस्य मतिर्भवेत्तदेतन्नो नैव युक्तं यस्मत्तकरणमित्यक्षरवयात्मकमभिधानमावमेव नाम न तु द्रव्यम् अथवा यत्तदर्थविकले वस्तुनि संकेतमात्रतः करणमिति नाम क्रियते तन्नामयकरणरूपेण यद् द्रवणं गमनं तत्परिणामस्तत्स्वभावमभिधीयते हि यस्मान्न तत्लुकरणादि द्रव्यं तदर्थशून्य करण
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy