SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ करकंडु 358 - अभिधानराजेन्द्रः - भाग 3 कयकंडु तेमया तुव्रतविघ्नभयान्नोक्तः। ततो महत्तरा साध्वी तां साध्वीमुड्डाहमयेन प्रवेशितः से करकण्डहरमात्यैर्नृपपट्टेऽभिषिक्तः क्रमान्महाप्रतापोऽभूत एकान्ते संस्थापयामास / काले सा पुत्र प्रसूय रग्नकम्बलेन संवीतं अन्यदा स वंशप्रतिवादी विप्रस्तं भूपं निशम्य बगामाभिलाशकः सन् पितृनाममुद्राङ्कितञ्चच कृत्वा श्मशानेद्राग्मुमोचन श्मशानपतिर्जनंगभस्तं करकण्डुनृपपर्षदि प्राप्तः करकण्डुनोपलक्ष्य तस्य विप्रस्योक्तं तव यदिष्ट बालकं तथाविधमालोक्य गृहीत्वा च अनपत्यायाः स्वपत्न्याः समर्पयत्। तत्कथय ब्राह्मणेनोक्तं मद्गृहं चम्पायांवर्तते तेन तद्विषयग्राममेकमहमीहे। साश्रमणी गुप्तचर्यया तं व्यतिकरं ज्ञात्वा तहत्तराया अग्रे एवमाख्यौ मृत अथ करकण्डुनृपतिश्चम्पापुरनाथस्य दधिवाहनभूपतेः अस्मै द्विजाय एव बालो जातस्ततो मया त्यक्तस्ततः स बालोलाकोत्तरकान्तिर्जनंग- त्वद्विषयग्राममेकं देहीति आज्ञांप्राहिणोत्, आज्ञाहारिणं करकण्डुनृपस्य मधाग्नि दत्तापकर्णिकनामा ववृधे। सा साध्वी सततं बहिर्वजन्ती पुत्रसेहेन दूतं विस्मितचित्तः कुद्धश्च चम्पापतिर्दधिवाहनःप्राहअरेसम्लेच्छबालो तातङ्गया सह कोमलालापैः सङ्गतिं चक्रे स बालकः प्रतिवेश्मिक- मृगतुल्यः करकण्डुः। सिंहतुल्येन मया सह विरुध्यते परवस्त्वभिलाषभबालकैस्सह क्रीडन् महातेजसा भृशं राजते आगर्भबहुशाकाद्यशनदोषेण वस्य पातकस्य तव स्वामिनः शुद्धिं मत्खड्ग तीर्थस्नानं दास्यति तस्य बालकस्य कण्मूलतादोषोऽभवत् स्वयं राजचेष्टां कुर्वाणः स बालः एवमक्त्वा दधिवाहेन तिरस्कृतः स दूतस्तत्र गत्या करकण्डुनृपाय परबालैः सामन्तीकृतैर्देहकण्डूमपाकारयति। ततो लोकैः करकण्डमूरिति यथार्थमवदत्। करकण्डुनुपोऽपि प्रकामं क्रुद्धः स्वसैन्यपरिवृतश्चम्पानाम दत्तम्। सा साध्वी तद्वदनविलोकनार्थं मातङ्गपाटके निरंतरं याति पुरसमीपे समायातः / दधिवाहनोऽपि पुरी दुर्ग सज्जीकृत्य स्वयं भिक्षालब्धं मोदकादि तस्मै ददाति श्रमणत्वेऽप्यपत्यजा प्रीतिस्तस्या बहिनिस्ससार उभयोः सैन्यै सजीभूतेयावद्योद्धंलग्ने तावत्साध्वी तत्रागत्य दुस्तरेति बालकोऽपि तस्यां दृष्टायां बहु विनयं करोति प्रीतिश्च दधाति। करकण्डु नृपतिप्रति एवमूचे अहो करकण्डूप ! त्वया अनुचित पित्रा सह सबालकः षड्वर्षः पितुरादेशात् श्मशानं रक्षति। अन्यदातस्मिन् श्मशाने युद्धं कि मारब्धं करकण्डूनृपः प्राह हे महासति ! कथमेष रक्षति सति कोऽपि साधुर्लघुसाधु प्रति तच्श्मशानस्थं सुलक्षणं वंश दधिवाहनोऽस्माकं पिता साध्वी स्वस्वरूपमखिलमूचे। आर्या मातरं दर्शितवान् / उक्तवांश्च मूलतश्चतुरु लमिमं वंशमादाय यः स्वसमीपे दधिवाहनश्च पितरं मत्वा करकण्डूनृपो जहर्ष तथापि करकण्डूनृपोऽस्थापयति सोऽवश्यं राज्यं प्राप्नोति / इदं साधुवचस्तेन बालकेन भिनाजस्थपितरं दधिवाहनंनन्तुनोत्सहते तदा साध्व्यपि दधिवाहनसतत्रस्थेनैकेन द्विजेन च श्रुतं द्विजस्तुतं वंशमाचतुरङ्गमूलं छित्वा यावद् मीपेगता दधिवाहनभृत्यैरुपलक्षिता दधिवाहनभूपाय राज्ञी साध्वीरूपा गृह्णति तावत्करकण्डुना तत्करात् स वंशो गृहीतः स्वकरे गृहीत्वा कलह समागतेति वपिनिका दत्ता। अथ दधिवाहननृपोऽपितांसाध्वीं ननाम कुर्वतो द्विजस्य करकण्डुना उक्तम् / मत्पितृश्मशानवनोत्थं वंशं गर्भवृत्तान्तं प्रेपच्छ साध्वी ऊचे सोऽयं ते तनयः येन सह त्वया नाहमन्यस्मै दास्ये स ब्राह्मणः करकण्डु बालश्चेति द्वावपि वियदन्तौ युद्धमारब्धम् / अथदधिवाहननृपः प्रीतात्मा पादचारी करकण्डूनृपं प्रति नगराधिकारिपुरो गतौ नगराधिकररिभिर्भणितमहां बाल ! तवायं वंशः गत्वा वत्स ! उत्तिष्ठत्यक्त्वा तमुत्याप्य आश्लिष्य च शिरसि अजिव्रत् किं करिष्यति स प्राह ममायं राज्यं दास्यति तदाधिकारिणः स्मित्वा हर्षाश्रुतलसहितैस्तीर्थजलैः पुत्रोऽयं राज्यद्वयेऽपि दधिवाहनेनाएवमूचुर्यदा तव राज्यं भवति तदा त्वया त्वयाऽस्य ब्राह्मणस्य एको ग्रामे भिषिक्तः दधिवाहनः कर्मविनाशाय स्वयं दीक्षां गृहीतवान् करकण्डूनृपो देयः शिशुस्तद्वचोऽङ्गीकृत्य स्वगृहमगात् / स विप्रोऽन्यविप्रैः संभूय तं राज्यद्वयं पालयामास चम्पायामेव स्ववासमकरोत् / तस्य गोकुलानि बालं हन्तुमुपाक्रमत तं द्विजोपक्रमं ज्ञात्वा करकण्मुपिता जनङ्गमः इष्टानि आसन संस्थानाकृतिवर्णविशिष्टानि गोकुलानि कोटिसंख्यानि स्वकलत्रपुत्रयुक्तस्तं देशं विहाय अनेशत् / सकुटम्बः स जनङ्गमः तेन मेलितानि स तानि निरन्तरं पश्यन् प्रकामं प्रमोदं लभते। अन्येद्युः क्षितितलं क्रामन् कञ्चनपुरं जगाम / तत्र अपुत्रे नृपे मुते स्फटिकसमानएको गोवत्सस्तेन गोकुलमध्ये दृष्टः अयं कण्ठपर्यन्तदुग्धसचिवैरधिवासितस्तुरगः करकण्डं दृष्ट्वा हेषारवं कृतवान् तं सलक्षणं पानैः प्रत्यहं प्रोष्णीय इति गोपालान् स अदिष्टवान! अन्यदा स मासैः दृष्ट्वा नगरलोका जयजयारावञ्चकुः ।अवादितान्यपि वाद्यानि स्वयं पुष्टतनुर्बलशाली घनघर्घरशब्देन अन्यवृषभान् आशयन् भूपतिना दृष्टः निनदुःस्वयं छत्रं शिरसि स्थितम्। ततोऽमात्यैरपि नवीनानि वस्त्राणि तथापि भूपतेस्तस्मिन् वुषे प्रीतिरेव बभूव / साम्राज्यकार्य-करणव्यग्रो परिधाय स करकण्डुस्तमश्वमारोह्य यावन्नगरालोकैः परमप्रमोदेन भूपतिः कतिचिद्वर्षाणि यावद्गोकुले नायातः अन्यदा-तद्दर्शनोत्कण्ठः स पुरान्तः प्रवेश्यतेतावद्विप्रास्तंम्लेच्छोऽयमिति कृत्वान मेनिरे तदा क्रुद्धः भूपतिस्तत्र समायातः स वृषःक्व इति गोपालान् भूपतिः प्रपच्छ स शिशुस्तं वंशदण्ड रत्नमिव करे जग्राह / अधिष्ठातृदेवैया म्नि इति गोपालैर्जराजीर्णपतितदशनो हीनबलोवम्सैघटितदेहः कृशाङ्गः सदर्शितः घुटम् य इमं राजानमवगणविष्यति तस्य मूर्ध्नि असौ दण्डः पतिष्यति तंतथाविधं दृष्ट्वा भवदशां विषमां विचारयन्करकण्डूराजा एवं चिन्तयति इत्युक्त्वा सुरास्तच्छिरसि पुष्पवृष्टिचक्रुः / भीताः सन्तो विप्रास्तस्य यथाऽसौ वृषभः पूर्वावस्था मनोहरां परित्यज्य इमां वृद्धावस्था प्राप्तः स्तुतिं कृत्वा वारंवारमाशीर्वादमुच्चरन्ति करकुण्डुरवेमुवाच अहो ब्राह्मण ! तथा सर्वोऽपि संसारी संसारे नवां नयामवस्थामामोति मोक्षे चैव एते भवद्भिश्चाण्डाला गर्हितास्ततः सर्वेऽप्यमी वाटधानवास्तव्याश्च- एकावस्था मोक्षस्तु जिनधमदिव प्राप्यते अतो जिनधर्ममेव सम्यगाराण्डालाः संस्कारैाह्मणाः कार्याः संस्कारादेव ब्राह्मणो जायतेन तुजात्या धयामीति परं वैराग्यं प्राप्तः। करकण्डूराजा स्वयमेव प्राग्भवसंस्का-रोदयात् कश्चिद ब्राह्मणो भवतीति भवदागमवचनात् / अथ ते बाह्मणाः प्रकामं प्रतिबुद्धः। सद्यः शसनदेव्यर्पितलिङ्गस्तृणवद्राज्यं परित्यज्य प्रव्रज्यां प्राप भीतास्तता वाटधानवास व्याश्चाएडाला ब्राह्मणीकृताःत्सवेन कञ्चनपुरे | उक्तं च "श्वेतं सुजसतं सुविभक्तशृङ्ग, गोष्ठाङ्गणे वीक्ष्य वृषं ज
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy