________________ कयंत 347 - अभिधानराजेन्द्रः - भाग 3 कयणू कयंगला स्त्री०(कृतङ्गला) श्रावस्तीनगरीसमीपवर्त्तिन्यां नगर्याम् "तीसे | पुरुषभेदमार्गणा व्य०१ उ० / अत्रव्यं प्रायश्चित्तं पच्छित्त शब्दे) निक णं कयंगलाए नयरीए अदूरसामंते सावत्थीणामं नयरी होत्था" भ०२ चू० / 'गीयत्था कयकरणा, पोढा परिणामिया य गंभीरा" कृतकरणा श०१ उ०। आ० म०वि०। अनेकवारमालोचनायां सहायभवनात् व्य० ४उ०। कयंत पुं० (कृतान्त) कृतः अन्तो विपर्ययनाशो निश्चयो विषयप-रिच्छेदो | कयकरणिज्ज त्रि० (कृतकरणीय कार्याणि कृतवति, कृतकरणा नाम वा येन / सिद्धान्ते, वाच०। "नियमादिव्यज्ञानमुत्पद्यते इति भवतां गीतार्थयता परिणामकतया चान्यदाऽपि अन्यैः सहानकसदृशानि कृतान्तः" अने०। कृतं निष्पादितंबहू पि कार्य्यमन्तं नयतीति व्युत्पत्त्या / कार्याणि कृतवन्तः। यद्यपि च कदाचित् द्वितीयः सहायो न कृतवान् कृतम्रो, यमेतत्तुल्यप्रदेशे, "कयंतस्स सोहुअइतिक्खरोसो अहिगंवा'' तथापि योग्यतया स कृतकरणीय इव द्रष्टव्यः। व्य० 4 उ०। वृ० 1 उ० ! पापे, प्राग्भवजन्ये दैवे अमरः / शनौ, लक्षितलक्षणया | कयकिच त्रि० (कृतकृत्य) निष्ठितार्थे, षो०२ विव०! द्वित्वसंख्यायां च वाच०। कयकिरिय त्रि० (कृतक्रिय) कृता शोभाना गृहकरणादिक्रिया येन स कयंव पुं० (कदम्ब) समूहे, कल्प० / वुक्षविशेषे, रा० / प्रज्ञा० / कृतक्रियः सुकृतगृहकर्मणि, सूत्र०१ श्रु०६ अ० / आचा० / कृता "घणपत्तलच्छाया बहुलफुल्लइ जाम्बुकयंबु'" प्रा० / शत्रुञ्जये पर्वत स्वभ्यस्ता क्रिया संयमानुष्ठानरूपा येन स कृतक्रियः। संयते, सूत्र०१ च० ती०१ कल्प) श्रु०२ अ०३ उ०। कयकज त्रि० (कृतकार्य) विहितसमस्तवसतिप्रमार्जनादिव्यापारे नि० / कयकोउयमंगलपायच्छित्त त्रि० (कृतकौतुकमङ्गलप्रायश्चित्त) कृतं चू०२० उ०। कौतुकं मषीपुण्ड्रादि मङ्गलं दध्यक्षतचन्दनादि एते च कयकरण त्रि० (कृतकरण) अभ्यस्तक्रिये, पं०व० 4 द्वा० / प्रायश्चित्तदुःस्वप्नादिप्रतिघातत्वेनावश्यकार्यात्वाद्येन स तथा / प्रकरणानुरोधात् धनुर्वेदकृताभ्यासे सहस्रयोधिनि, वृ० 1 उ० / बहुशो कौतुकमगलरूपप्रातः कृत्यं कृतवति, उप०७ अ०।''कयवलिकम्मा विहितचौरानुष्ठाने "कयकरणलद्धलक्खा." प्रश्न० आश्र० 3 द्वा० कयकोउयमंगलपायच्छित्ता सुद्धप्पा भ०२ श०५ उ०1 कल्पातं०। षष्ठाष्टमादिभिर्विविधतपोविधानैः परिकर्मितशरीरे, विपा०। कयकरणा इयरे वा, सावेक्खो खलु तहेव निरवेक्खो। कयग पुं० (कतक)कस्य जलस्य तको हासो यस्मात्, वृक्षभेदे, राजनि० / निरवेक्खो जिणमादी, सावेक्खो आयरियमादी।। तस्य फलम् अण् / तस्य लुक् तत्फले, नपुं० "जलप्रसादि कृतकरणा नाम षडाष्टमादिभिर्विविधतपोविधानैः परिकर्मितशरीरा कतकस्तत्फलं कतकं स्मृतम्' भावप्र० वाच० / कतकोवृक्षस्तत्फलं इतरे अकुतकरणाः षष्ठाष्टमादिभिस्तपोविशेषैरपरिकर्मितशरीराः। तत्र कतकम् आव०३अ०। ये कृतकरणास्ते द्विविधास्तद्यथा सापेक्षा खलु तथैव निरपेक्षाः / सह कृतक त्रि० कृत करणं भावे क्तः / तत आगतः कन्। कृतमेव स्वार्थ कः अपेक्षा गच्छस्येति गम्यते येषां ते सापेक्षा गच्छवासिनः। निर्गताः अपेक्षा कृन्तती स्वरूपं कृत कन् वा कृत्रिमे, करणाजाते, विम्लवणे, न० अमरः येभ्यस्ते निरपेक्षास्ते त्रिविधा जिनादय: तद्यथा जिनकल्पिकाः वाच०। एतावत्कालं त्वद्दास इत्यभ्युपगमिते दासभेदे, "तंपडिविकिणइ शुद्धपरिहारिका यथालन्दकल्पिकाश्च एते नियमात्कृतकरणा ततो कयगा भणंति" आ० म०प्र०। भयगभत्तं वा बलभत्तं वा कयगभत्त अकृतकारणानामन्यतमस्यापि कल्पस्य प्रतिपत्त्योगात्। सापेक्षा अपि वा नि० चू०६ द० / सुवर्णे, ज्ञा०१ अ०। त्रिविधा आचार्यादयस्तद्यथा आचार्या उपाध्याया भिक्षवश्च / एते प्रत्येक कयग्गह पुं० (कचग्रह) मैथुनप्रथमसंरम्भे, रभसवशान्मुखचुम्बनाद्यर्थ युवत्याः पञ्चाङ्गु लिभिः केशेषु ग्रहणे, आ० म०प्र० / जीवा० / द्विधात्वात्षक् भवन्ति तद्यथा आचार्या कृतकरणा अकृतकरणाश्च / "कयग्गहगहियकरयल पन्भट्ठविमुक्केणं" इह मैथुनसमारम्भे यावतेः उपाध्याया अपि कृतकरणा अकृतकरणाश्च भिक्षवोऽपि कृतकरणा केशेषु ग्रहणं स कचग्रहस्तेन गृहीतम्। तथा करतलात् विमुक्तं सत् प्रभ्रष्ट अकृतकरणाश्च / तत्र कृतकरणानां चिन्त्यमानत्वादस्यां गाथायामेते करतलप्रभ्रष्टविमुक्तं प्राकृतत्वात्पदव्ययः रा०३६ प० / कचानां ग्रहो कृतकरणा ग्राह्याः। यत्र / केशकर्षणेन धर्षणे वाच०। अथ किंस्वरूपाः कृतकरणा इति कृतकरणस्वरूपमाह कयग्घ त्रि० (कुतन)कृतं हन्ति हन्टक्। कृतोपकारस्यापकारके, वाच० / छट्ठट्ठमाइएहिं, कयकरणा ते उभे य परियाए। कृतं वस्त्राभरणपात्रादि प्रदत्तं ध्नन्ति सर्वथा नाशयन्तीत्येवंशीलाः अहिंगयकयकरणत्तं, जो मायतगारिहा केई / / कृतघ्नाः स्त्रीषु, तं०। कृतकरणा नाम ये षष्ठाष्टमादिभिस्तपो विशेषैरूभयपर्याया | कयञ्ज पुं०(कदर्य्य) योभृत्यात्मपीडाभ्यामर्थं सञ्चिनोतिन तु क्वचिद्व्ययति श्रामण्यपर्यायादीक्षापर्याया वेत्यर्थः / परिकर्मितशरीरास्ते तस्मिन् ध०१अधि०। ज्ञातव्यास्तद्विलक्षणा इतरे सामादकृतकरणाः। अत्रैव मतान्तरमाह / कयण्णू(मू)त्रि० (कृतज्ञ) स्वल्पमपि उपकारमैहिकं पारत्रिकं च परकृतं "अहिगएत्यादि" केचिदाचार्या ये अधिगतास्ते नियमात् कृतकरणा जानाति न निहते इति कृतज्ञः प्रव० 24 द्वा० / परोपकाराविरमारके अत्यधिगतानां कृतकरणत्वमिच्छन्ति कस्मादिति चेदत आह / एकोनविंशश्रावकगुणविशिष्ट श्रावके, घ० 20 / दर्श० / कृतघ्नो हि "जोगायतगारिहा इति" निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो | सर्वत्राप्यमन्दा निदां समासादयतीति अकृतघ्नस्य गुणवत्त्वम् / प्रव० दर्शनमिति वृद्धवैयाकरणप्रवादात् हेतावत्र प्रथमा ततोऽयमर्थः 24 द्वा० यतस्तैर्महाकल्पश्रुतादीनामायतका योगा उढूढास्तत आयतकयोगार्हा सांप्रतमेकोनविंशस्य कृतज्ञतागुणस्यावसरस्तत्र परेण कृतमुपकारमअभवन्निति नियमतोऽधिगताः कृतकरणा इति तदेवं कृता / विस्मृत्या जानातीति कृतज्ञः। प्रतीति एव ततस्तं फलद्वारेण व्याचष्टे /