________________ कम्मार 346 - अभिधानराजेन्द्रः - भाग 3 कयंत कम्मार पुं० (कर्मकार) छगणपुजाद्यपनेतरि, जं० 2 वक्षः / कर्मोदयप्रत्ययध्यानम् / प्रथमं शुभपरिणामयतोऽपि पश्चात्कुतश्चिलौहादिकर्मकरे, जी०३ प्रति०२ उ०। कर्मोदयतोऽशुभपरिणामत्चे, पथा पर्य्यन्तकाले इभ्यस्य आतु०६५० करि पुं० (कर्म) ऋच्छति ऋ अण् वंशभेदे, कर्मरङ्ग वृक्षे च राजनि०। | कम्मोपा(वा)हिविणिम्मुक्क त्रि० (कमोपाधिविनिर्मुक्त) कर्मणामौपाधिकर्मप्राप्तरि, त्रि० स्वार्थे कन् तत्रैव वाच०। अयस्कारे कानामन्यद्रव्याणां कुतश्चित् सङ्गतानामुपाधिः साहचर्यं तेन विनिर्मुक्तो "कम्मार इवादायालोए संडासलोहाणं' विशे० / लोहकारे, नि० चू०१ | रहितः कर्मोपाधिविनिर्मुक्तः। सिद्धे, द्र०२१ पत्र० / (पर्यायार्थिकनयस्य उ०। (सिद्धिः कम्मासरीरकायप्पओगशब्दे) पञ्चमभेदस्वरूपे विवृतिः) कम्मारग्गाम पुं० (ज्ञातखण्डोद्यानसमीपे) स्वनामख्याते ग्रामे,यत्र भगवान् / कम्मोवग पुं० (कर्मोपग) कर्म ज्ञानवरणादिपुद्गलरूपमुपगच्छति वीर' ज्ञातखण्डात् प्रास्थितः आ० चू०११ अ01 आ० म० द्वि०। बन्धनद्वारेणोपयातीति कर्मोपगः भ० 14 श०६ उ० / आशुकर्मबद्धे, कम्मारदारय पुं० (कमरिदारक) लोहकारदारके, जी०३ प्रति०। कर्मढौकिते, सूत्र०१ श्रु०५ अ०॥"तदुवकमा कम्मोवेगा कम्मणियाणेणं कम्मारभिक्खुय पुं०(कर्मकारभिक्षुक) देवद्रोणीवाहकभिक्षुविशेष, वृ० तत्थवुकमा रुक्खजोणिएसुरुक्खत्ताए विउटुंति" (सूत्र०) तथाविधेन 370 / वनस्पतिकायसम्भवेन कर्मणा प्रेर्यमाणास्तेष्वेव वनस्पतिषु उप कम्मासरीरकायप्पओग पुं० (कार्मणशरीरकायप्रयोग) कायप्रयोगभेदे, सामीप्येन तस्यामेव च पृथिव्यां गच्छन्तीति कर्मोपगा भण्यन्ते (सूत्र०) कार्मणशरीरकायप्रयोगे विग्रहे, समुद्धातगतस्य च केवलिनस्तृतीय- ते हि कर्मवशगा वनस्पतिकायादागत्य तेष्येव पुनरपि वनस्पतिषु चतुर्थपञ्चमसमयेषु भवति उक्तं च "कार्मणशरीरयोगी चतुर्थक पञ्चमे उत्पद्यन्ते न चान्यत्रोप्ता अन्यत्र भविष्यनीति / उक्तं च "कुसुमपुरोप्ते तृतीये च" भ०८ श०१ उ०। (अत्रं मूलपुस्तके कम्मासरीकायप्प- वीजे, मथुरायांनाड्डुरः समुद्भवति। यत्रैव तस्य वीजं, तत्रैवोत्पद्यते प्रसवः" ओगेत्युक्तमितीहापि तथै वोक्तं वस्तुतस्तु कम्म(ण) यसरीरेति सूत्र०२ श्रु०३ अ०। यकारप्रकरणे एवोपयज्यते यदा आर्षत्वाद्यकारलोपः दीर्घ कम्भोवसंति स्त्री० (कर्मोपशान्ति) अशेषद्वन्द्ववातात्मकसंसारकम्मासरीरेति / अथवा कगचजेत्यादिना यकारलोपे उभयोरकारयोदीर्घ तबीजभूतानां कर्मणमुपशमे, आचा० 1 श्रु०२०। कम्मासरीरेति) कम्मोवहि पुं० (कर्मोपधि)उपधीयते पोष्यते जीवोऽनेनेत्युपधिः कर्म कम्मि(ण) त्रि० (कर्मिन) कर्मास्त्यस्य ब्रीह्यादित्यादिन् व्यापारयुक्ते, एवोपधिः कर्मोपधिः / उपधिभेदे, स्था० 3 ठा०१ उ०। (व्याख्या स्त्रीयां डीष् वाच०। सावद्यानुष्ठानवति, कर्मवति पापिनि, सूत्र०१ श्रु० उवहिशब्दे) 6 अ० सपापे, सूत्र० 1 श्रु०७ अ०। कम्हलय त्रि० (कश्मलज) पापोत्पन्ने, अष्ट०६ अ०। / कम्मिंदिय न० (कर्मेन्द्रिय) कर्मणां वचनादीनां निमित्तमिन्द्रियम्।। कम्हा (कस्मात्) किम् डस् ङसेम्हीं चा३६६। इति डसेम्ही इत्यादेशः। वचनादिकर्मकरेषु वागदिषु वाक्पाधिपादपायूपस्थानिकर्मेन्द्रियाण्याहुः / / कुत इत्यर्थे, प्रा०। वचनादानविहारणोत्सर्गानन्दाश्च पञ्चानाम्' वाच० (एषामिन्द्रियत्वनि- कम्हार पुं० (कश्मीर)"आत् कश्मीरे" 8/1100 / कश्मीरशब्दे राकरणमिदिय शब्दे उक्तम्) इकारस्य आद्भवति प्रा०।"कश्मीरेम्भो वा पाश६०। इति संयुक्तस्य कम्मिया स्त्री० (कर्मिता)कर्म विद्यते यस्याऽसौ कर्मी तद्भावस्तत्ता। म्भोवा। कम्भारो कम्हारो प्रा०ानवमे ऋषभदेवपुत्रे, तदधिष्ठितदेशभेदे कर्मवत्त्वे, भ०१श०१उ०। च० कल्प०। कार्मिका अन्ये त्याहुः कर्मणां विकारः कार्मिका / अक्षीणे कर्मशेषे | कय पुं० (कच्) कच् अच्. केशे, तं० / वृहस्पतिपुत्रे, शुष्कवणे, मेघे, "कम्मियाए संगियाए देवा देवलोगेसु उववजंति" अक्षीणेन कर्मशेषेण शब्दमा० / हस्तिन्याम, स्त्री० मेदनी० भावे घ० बन्धे,शोभायां च / देवत्वावाप्तिरित्यर्थः / भ० १श० 1 उ०। वाचा कम्मम्मीसग न० (कर्मोन्मिश्रक)कार्मणेन शरीरेणोन्मिश्रके व्याप्ते। कृत त्रि० कृ कर्मणि क्तः। ऋतोऽत् 1 / 126 / इति ऋतोऽत्वम् प्रा०। अवश्यसंयुक्ते। विहिते, "कयकोउयमंगलपच्छित्ता' विपा०१ श्रु०२ अ०। प्रश्नः / चत्तारि सरीरम्गकम्मम्मीसगा पन्नत्ता तंजहा ओरालिए वेउविए आचा० / निर्वर्तिते, अभ्यस्ते, आव० 4 अ०। निष्पादिते, संथा० / आहारए तेयए। "अब्भुग्गयसुकयवयरवेइया' रा० / आतु० / "कयाहाराओ" (कम्ममीसगत्ति) कार्मणेन शरीरेणोन्मिश्रकाणि न केवलानि कृतोऽभ्यवहृत आहारो यकाभिस्तास्तथा। औ० / अर्जिते, आतु०। यथौदारिकादीनि त्रीणि वैक्रियादिभिरमिश्रकाण्यपि भवन्ति नैवं उत्पन्ने, आ० म० द्वि० / अर्थे,प्रयोजने "अत्थकए" अर्थकृते अर्थार्थम् कार्मणेनेति शरीराणि कार्मणेनोन्मिश्राणीत्युक्तम्। स्था० 4 ठा०३ उ०। दश०६ अ०। सूत्र० अनुष्ठिते, स०। आचरिते, सूत्र०१ श्रु०१३ अ०। कम्मुरलदुग न० (कौदारिकद्विक) कार्मणे औदारिक द्विके . / क्रय पुं० क्री भावे० अच्क्रयणं क्रयः। लाभार्थमल्पमूल्येन बह्वल्पवस्तुग्रहणे, औदारिकलक्षणेचा पं०सं०। आतु०। (कीयकयशब्दे क्रयेण वस्त्रपात्राद्युतभोगो निषेत्स्यते) कम्मोदय पुं० (कर्मोदय) कर्मणामुदयः। कर्मणामुदितत्वे, भ०६ श० - कयंजलि पुं०(कृताञ्जलि)कुतोऽजलिरिव पत्रसकोचो येन। 32 उ०॥ लज्जालुवृक्षे, सम्पुटीकृतहस्ते, त्रि० धरणि० वाच०। “कयंजली सयंबुद्ध कम्मोदयपञ्चयज्झाण न० (कर्मोदयप्रत्ययध्यान) कर्मणामुदयः प्रत्ययो सरणमुपगतो" आ० म०प्र०।"कयंजलिउमा" कृताञ्जलिपुटाः आ० हेतुर्यस्य ध्यानस्य तत्कर्मोदयप्रत्ययध्यानम्। कर्मोदयप्रत्ययेन वाध्यानं | म०प्र०।