SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 285 अभिधानराजेन्द्रः भाग 3 कम्म दिया निरयगंतिनामाए कम्मस्स किं बंधंति? गोयमा! जहण्णं सागरोवमसहस्सं दो सत्तभागे पलिओवमस्स असंकेइमागे उकोसेणं ते चेवपडिपुण्णे / एवं तिरियगतिए विमणुयगतिए वि एवं चेव नवरं जहण्णेणं सागरोवमसहस्सदिवळ सत्तभागं पलिओवमस्स असंखेनइभागे ऊणगं उकोसेणं तं चेव पडिपुण्णं बंधंति / एवं देवगतिनामाए वि नवरं जहण्णं सागरोवगसहस्सं एगं सत्तभागं पलिओवडस्स असंखेजमार्ग उकोसेणं तं चेव पडिपुण्णं / वेउटिवय सरीरनामाए पुच्छा ? गोयमा! जहण्णेणं सागरोवमसहस्संदो सत्तभागे पलिओवमस्स असंखेञ्जमागे ऊणगं उकोसेणं दो पडिपुण्णे सम्मत्तसम्मामिच्छत्तआहारसरीरनामाए तित्थयरनामाए य न किंचि बंचंति अवसेसं जहा बेइंदियाणं नवरं जस्स जत्तिया भागा तस्स ते सागरोवडसहस्सेण सह भाणियव्वा सव्वेसिं आणुपुथ्वीए जाव अंतराइयस्स! चतुरिन्द्रियबन्धचिन्तायां सहस्रेण आह च कर्मप्रकृति-संग्रहणिकारैः "पणवीसा पन्नासा, सयं सहस्सं च गुणकारी / कमसो विगल असन्नीणमिति'।तदेतदनुसारेण सूत्रस्वंय निगमनीयं सुगमत्वात् नवरं सागरोवमपणवीसाए तिनि सत्तभागा पलिओवमस्स असंखेजइभागेणं ऊणगा इति" अत्रेयं गणितभावना पञ्चविंशतिसागरोपमाणां सप्तभिभाग व्हियमाणे यसुभ्यते तत् त्रिगुणीकृत्य पल्योपमासंख्येयभाहीनः क्रियते। एवं सर्वत्रापि यथायोगं गणितभावना कर्तव्या॥ सन्नीणं भंते ! जीवा पंचिंदिया नाणावरणिजस्स कम्मस्स किं? बंधंति / गोयमा / जहण्णं अंतोमुत्तं उक्कोसेणं तीसं सागरोवमकोडाकोडीओ तिन्नि य वाससहस्साई अवाहा। सन्नीणं मंते ! पंचिंदिया निहापंचगस्स किं बंधति ? गोयमा ! जहण्णं अंतो सागरोवडकोडाकोडीए उक्कोसेणं तीसं सागरोवडकोडाकोडीओ तिनि य वाससहस्साई अवाहा। दसणचउकस्स जहा नाणावरणिजस्स सातावेदणिजस्स जहा ओहियाई भणिया तहेव भाणियव्वा / इरियाबहियबंधयं पडुच संपराइयबंधयं च / असातवेदणिजस्स जहा निहा-पंचगस्स सम्मत्तवेदणिज्जस्ससम्मामिच्छत्तदेदणिजस्सयजा ओहिया ठिई भणिया तंबंधति। मिच्छत्तवेदणिजस्स जहन्नं अंतोसागरोवमकोडाकोडीए उक्कोसेणं सत्तहिं सागरोवमकोडाकोडीओ सत्त य वाससहस्साइं अबाहा / कसायवारसगस्स जहण्णं एवं चेव उकोसं चत्तालीसं सागरोवमकोडोकोडीओ चत्तालीस य वासयवाई अवाहा। कोहमाणामायालोभसंजलणाए य दो मासा मासो अदमासो अंतोमुहुत्तो एयं जहन्नगं उक्कोसगं पुण जहा कसायवारसगस्स उचण्ह वि आडयाणं जाओहिया ठिई भणिया तंबंधति / आहारगसरीरस्स तित्थगरनामाए य जहन्नेणं अंतोसागरोवमकोडाकोडीओ उक्कोसेण वि अंतोसागरोवडकोडाकोडीए बंधंति पुरिसवेदस्स जहण्णं उट्ठसंवच्छराई उकोसेणं दससागरोवडकोडाकोडीओदसवाससयाई अवाहा। जसोकि त्तिनामाए उच्चागोयस्स एवं चेव नवरं जहन्नेणं अहमुहुत्ता, अंतराइयस्स जहा नाणावरणिज्जस्ससेसएसुसव्वेसु ठाणेसु संघयणेसु संठाणेसु वसु गंधे सु य जहन्नं अंतोसागरोवमकोडाकोडीओ उक्कोसंजाजस्स ओहिया ठिई भणिया तं बंधति नवरं इमं नाणत्तं अवाहा अवाहा ऊणिता न बुबंति एवं आणुपुटवीए सव्वे सिं जाव अंतराइयस्स ताव माणियब्वं। संज्ञिपञ्चेन्द्रियबन्धकुसूत्रे ज्ञानावरणीयादिकर्मणां जतःन्यधास्थितिबन्धोऽन्तर्मुहूर्तादिपरिमाणं क्षपकस्य स्वस्यबन्धचरमल-मये प्रतिपर्तव्यःनिद्रापञ्चकासातवेदनीयमिथ्यात्वकषायदा-दशकादीनां तु क्षपणादगि बन्ध इति तेसां जघन्यतोऽप्यन्तःसागरोपमकोटीकोटीप्रमाण उत्कृष्टो मिथ्यादृष्टःसर्वसंक्लिष्टस्य नवरं निर्यग्मनुष्यदेवायुषां स्वस्वबन्धेऽतिशुद्धस्येति प्रज्ञा०२३ पद। कर्म (कर्मणोरागद्वेषतारतम्याद् बन्धवेचित्र्यं (खित्तचित्त शब्दे) (27) अधुना तीर्थकराहारकद्विकयोः प्राग्निरूपितामपि जघन्यां स्थितिं पुनर्मतान्तरेणाह! "के इसुरासमं" इत्यादि कोचदाचार्याः सुरायुषा देवायुष्केणं दशवर्षसहस्रप्रमाणेन समं तुल्यं सुरासुस्सम देवायुस्तुल्यस्थितिकं ज धन्यतो बध्यते किं तदित्याह (जिणंति) तीर्थ-करनामकर्मब्रुवते तथा चतैरभ्यधायि "सुरतारयाणंदस-वाससहस्सलहुसतित्थाणं" (लहुत्ति) जघन्या स्थितिः सतीर्थयोस्तीर्थकरनामयुक्तयोरित्यर्थः तथा (आहारंति) आहारकाहारकशरीराहारकाङ्गोपाङ्ग लक्षणमन्तमुहूर्तजधन्यतो बध्यते किंचिदूनं मुहूर्तस्थितिकं जघन्येन बध्यते इति ब्रुवते तथा चा तैरुक्तम् "आहाकविग्धावरणाण किं चूणंति' किंचिदून मुहूर्त जघन्या स्थितिरितितिर्यग्मनुष्यायुषोर्जधन्या स्थितिः। (28) इह संज्ञिपधेन्द्रियसूत्रे ज्ञानावरणीयादिकर्मणं जघन्यः स्थितिबन्धोऽन्तमुहूर्तादिपरिमाण उक्तः स कस्मिन् स्वामिनि लभ्यते इति जिज्ञासुः पृच्छति। नाणावरणिजस्सणं भंते ! कम्पस्स जहन्ने ठितिबंधए के ? गोयमा ! अन्नयरे सुहुमसंपराए उवसामए वा खवगए वा एसणं गोयमा! नाणावरणिजस्स कम्मस्स जहनट्ठितिबंधए तथ्वइरित्ते जहन्ने एवं एतेणं अभिलावेणं मोहाउयवञ्जाणं सेसकम्माणं भाणियध्वं मोहणिजस्स णं भंते ! कम्मस्स जइन्नहितिबंधए के ? गोयमा ! अन्नयरे वायरसंपराए उवसामए वा खवए वा एसणं गोयमा ! मोहणिजस्स कम्मस्स जहन्नहितिबंधए तय्बइरित्ते अजहन्ने / "नाणावरणिअउस'' इत्यादि सुगमं नवरमन्यतरसूक्ष्मसम्पराय इति यदुक्तमस्य तथाक्यानं क्षपक उपशमक स्य च जघन्यतोऽत मुहूर्त प्रमाणस्ततोऽन्तर्मुहूर्तत्वाविशेषात् उपशमको वा सूक्ष्मको वा इत्युक्त मन्यत्रापि क्षपकापेक्षया उपशमक स्य
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy