________________ कम्म 284 अभिधानराजेन्द्रः भाग 3 कम्म मणुयगतिनामाए जहा सातावेदणिजस्स। एगिंदिय-जातिनामाए तस्या मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हृते पंचिं दियजातिनामाए जहा नपुंसगवेदस्स / बेइंदिय यल्लभ्यते तत्पञ्चविंशत्या गुण्यते गुणितं च सत् यावद्भवति तेइंदियजातिनामाए जहन्नं सागरोवमस्स नवपणतीसइभागो तावत्पल्योपमासंख्येयभागहीनंदीन्द्रियाणांबन्धकानांजघन्यस्थितिपलिओवमस्स असंखेज्जइभागेणं ऊणए उक्कोसेणं ते चेव परिमाणं तदेव परिपूर्णमुत्कृष्टस्थितिपरिमाणं तद्यथा ज्ञानावरणपञ्चपडिपुग्ने बंधंति / चउरिंदियनामाए वि जहन्नं सागरोवमस्स कदर्शनावरणनवकासातवेदनीयान्तरायपञ्चकानां त्रयः सागरोपमस्य नवपणतीसइभागे पलिओवमस्स असंखे-जइभागेणं ऊणए सप्तभागाः पञ्चविंशल्यागुणिता वस्तुवृत्या पञ्चविंशतेः सागरोपमाणां त्रयः उक्कोसेणं ते चेव पडिपुग्ने बंधंति एवं जत्थ जहन्नगं दो सत्तभागा सप्तभागाः पल्योपमासंख्येयभागहीना जघन्यस्थिति बन्धपरिमाणं त तिनि वा चत्तारि वा सत्त भागा उहावीसइभागा भवंति तत्थ णं एव परिपूर्णा उत्कृष्टमित्यादि। जहन्नेणं ते / चेव पलिओवमस्स असंखेजहभागेणं ऊणगा तेइंदियाणं भंते ! नाणावरणिजस्स किं बंधंति ? गोयमा ! भाडियव्वा उक्कोसेणं ते चेव पडिपुन्ना बंधंति। जत्थ जहन्नेणं जहन्नं सागरोवमपन्नासाए तिनि सत्तभागा पलिओवमस्स एगो वा दिवड्डो व सत्तभागो तत्थ जहण्णेणंतंचेव पलिओवडस्स असंखेनमागेणं ऊणया उकोसेणं ते चेव पडिपुन्ने दंधति एवं असंखेजइभागं ऊणगा भाणियप्वा उक्कोसेणं ते चेव पडिपुन्ना जस्स जइ भागा ते तस्स सागरोवमपन्नासाए सह भाणियय्वा बंधंति। जसोकित्तिउच्चागोयाणं जहन्नं सागरोवमस्स एगं सत्तभागं ते इंदियाणं भंते ! मिच्छत्तवेदणिज्जस्स कम्मस्स किं पलिओवमस्स असंखेनइभागं ऊणयं उक्कोसेणं ते चेव पडिपुग्नं बंधति ? गोयमा ! जहण्णं सागरोवमपन्नासं पलिओवमस्स बंधंति / अंतराइयस्स णं भंते ! पुच्छा ? गोयमा ! जहा असंखेजइमागेणं ऊणयं उक्कोसेणं तं चेव पडिपुग्नं बंधंति / नाणावरणिशं जाव उक्कोसेणं ते चेव पडिपुन्नं बंधंति / / तिरिक्खजोणियाउयस्स जहण्णं अंतोमुहुत्तं उकोसेणं आयुश्चिन्तायामपि एकेन्द्रिया देवायु रयिकायुर्वा न बध्नन्ति तथा | पुय्वकोडिसोलसेहिं राइंदियतिभागेण य अहियं बंधति / एवं मणुस्साउयस्स वि सेसे जहा बेइंदियाणं जाव अंतराइयस्स। भवस्वाभाव्यात् किंतु तिर्यगायुर्मनुष्यायुवा तदपि च ब घ्नन्तो जघन्यतोऽन्तर्मुहूर्त बघ्नन्ति उत्कर्षतः पूर्वकोटिप्रमाणं नाधिकं त्रीन्द्रियबन्धचिन्तायां तदेव भागलब्धं पञ्चविंशत्यागुण्यते। केवलमुत्कृष्ट चिन्त्यते इत्येकेन्द्रिया द्वाविंशतिवर्षसहस्रप्रमाणायुषः चउरिदियाणं भंते!जीवा नाणावरणिज्जस्स किं बंधति गोयमा ! स्वायुषश्चत्रिभागावशेषपरभवायुर्वघ्नन्तः परिगृहान्ने इति सप्तवर्षसहस्राणि जहण्णं सागरोवमसयस्स तिणि सत्तभागा पलिओवमस्स वर्षसहस्रात्रिभागोत्तराण्यधिकानिलभ्यन्तेततस्तिर्यगायुमनुष्यायुश्चि असंखेअभागेणं ऊणए उक्कोसेणं ते चेव पडिपुण्णे बंधंति / एवं न्तायां सूत्रोक्तं परिमाणमिति। जस्स जइ भागो ते तस्स सागरोवमस्स तेण सह भाणियव्वो। तिरिक्खजोणियाउयस्स कम्मस्स जहण्णं अंतोमुहुत्तं उक्कोसेणं सम्प्रति द्वीन्द्रियानाधिकृत्य तमाभिधित्सुराह। पुथ्वकोडि दोहिं मासेहिं अहियं / एवं मणुस्साउयस्स वि सेसं बेइंदियाणं भंते ! जीवा नाणावरणिनस्स कम्मस्स किं जहा बेइंदियाणं नवरं मिच्छत्तवेदणिजस्स णं जहनं बंचंति ? गोयमा! जहन्नं सागरोवमपणवीसाए तिनि सत्तमागा सागरोवमसंय पलिओवमस्स असंखेजइभागेणं ऊणयं पलिओवमस्स असंखेजहभागेण ऊणता उक्तोसेणं तं चेव उकोसेणं ते चेव पडिपुन्ने बंधंति सेसं जहा बेइंदियाणं जाव पडिपुन्ने बंधति / एवं निहापंचगस्स वि एवं जहा एगिदियाणं अंतराइयस्स। असन्नीगंभंते ! जीवा पंचिंदिया नाणावरणिज्जस्स भणियं तहा देइंदियाण वि भाणियट्वं नवरं सागरोवम कम्मस्स किं बंधंति? गोयमा! जहन्नं सागरोवमसहस्सं तिन्नि पणवीसाए सह भाणियव्वा। पलिओवमस्स असंखेज्जइ-भागेणं यसत्तभागे पलिओवमस्स असंखेज्जइभागेणं ऊणए उक्कोसेणं ऊणा सेसं तं चेव / जत्थ एगिदिया न बंधंति तत्थ एते दिन ते चेव पडिपुण्णे एवं सो चेव गमो जहा बेइंदियाणं नवरं बंधंति वेइंदियाणं भंते ! जीवा मिच्छत्तवेदणिजस्स किं बंधति? सागरोवमसहस्सेण समं माणियव्वो जस्स जइ भागत्ति / गोयमा! जहन्नं सागरोवमपणवीसंपलिओवमस्स असंखेज्जइ मिच्छत्तवेयणिज्जस्स जहन्नं सागरोवमसहस्स पडिपुग्नं / भागेणं ऊणयं उकोसेणं तं चेव पडि पुग्नं बंधति / नेरइयाउयस्स जहण्णं दसवाससहस्साई अंतोमुहुत्तमब्भतिरिक्खजोणियाउयस्स जहन्नं अंतोमुहत्तंउकोसेणं पुटवकोडिं हियाइं उक्कोसेणं पलिओवमस्स असंखेजइभागं पुथ्वकोडिचऊहिं वासेहिं अहियं बंधंति / एवं मणुस्साउयस्स वि सेसं तिभागमभहियं बंधंति / एवं तिरिक्खजोणियाउयस्स वि जहा एगिंदियाणं जाव अंतराइयस्स / / नवरं जहण्णं अंतोमुहुत्तं एवं मणुस्साउयस्स वि। देवाउयस्स अत्रेय परिभाषा यस्य यस्य कर्मणो या या स्थितिरुत्कृष्टा प्रागमिहिता | जहा ने रइयाउयस्स / असन्नीणं भंते ! जीवा पंचिं