SearchBrowseAboutContactDonate
Page Preview
Page 1216
Loading...
Download File
Download File
Page Text
________________ चिलाईपुत्त 1192 - अभिधानराजेन्द्रः - भाग 3 चिलाईपुत्त तण्हाए छुहाए अभिभूआ समाणा इमीसे आगामिआए अडवीए उदगस्स मग्गणगवेसणं करेमाणा नो चेव णं उदगं आसादेमो, तए णं उदगं अणासाएमाणा णो संचाएमो रायगिहं संपावित्तए।। तए णं तुडभे णं मम देवाणुप्पिया! जीवियाओ बवरोवेह, ममं मंसं च सोणियं च आहारेह, तेणं आहारेणं अवधट्ठा समाणा ततो पच्छा इमं आगामियं अडविं नित्थरिहेह, रायागिहं च संपाविहिह, मित्तणाइणिययं अभिसमागच्छिहिह, अत्थस्स य धम्मस य पुनस्स य आभागी भविस्सह / तते णं से जेट्टपुत्ते धण्णेणं सत्थवाहेणं एवं वुत्ते समाणे धण्णं सत्थवाहं एवं क्यासीतुब्भे णं ताओ अम्हं पिआ गुरुजणा य देवयभूया ठवका पतिद्ववका संरक्खगा संगोवगा, तं कहं णं अम्हे ताओ तुज्झे जीवियाता ववरोवेमो, तुम्भे णं मंसं च सोणियं च आहारेमो, तं तुटभे णं ताओ ममं जीवियातो ववरोवेह, मंसं च सोणियं च आहारेह, आगामियं अडविं नित्थरह, तं चेव सव्वं भणतिजाव अत्थस्स 3 आभागी भविस्सह / तते णं धपणं सत्थवाहं दोचे पुत्ते एवं वयासी-मा णं ताओ अम्हं जेट्ठभायरं गुरुदेवयं जीवियाओ ववरोवेमो, तुब्भे णं ताओ ममं जीवियाओ ववरोवेह० जाव आगामी भवस्सह, एवं० जाव पंचमे पुत्ते। तते णं से धण्णे सत्थवाहे पंचपुत्ताणं हियइच्छियं जाणित्ता ते पंचपुत्ते एवं वयासी-मा णं अम्हे पुत्ता एगमवि जीवितातो वयरोवेमो, एस णं सुंसुमाए दारियाए सरीरे निप्पाणे० जाव जीवआओ विप्पजढे, तं सेयं खलु पुत्ता ! अम्हे सुंसुमाए दारियाए मंसं च सोणियं च आहरित्तए / तते णं अम्हे तेणं आहारेणं अवधट्टा समाणा रायगिहं णयरं संपा उणियस्सामो। तए णं ते पंच पुत्ता धण्णेणं सत्थवाहेणं एवं वुत्ता समाणा एयमद्वं पडिसुणंति। तते णं से धण्णे सत्थवाहेणं पंचपुत्तेहिं सद्धिं आरिणिं करेति, अरिणिं करेतित्ता सरगं करेति, सरएणं अरणिं महेति, महेतित्ता अग्गिं पाडेति, अम्गि पाडेतित्ता अग्निसंधुक्कं करेति, करेतित्ता दारूयाइ पक्खिवइ, पक्खिवइत्ता अग्गिं पज्जालेति, अग्गिं पज्जालेतित्ता सुंसुमाए दारियाए मंडं च सोणियं च आहारेति, तेण आहारेणं अबधट्ठा समाणा रायगिहं नगरं संपत्ता मित्तनातिं अभिसमन्नागया, तस्स य विपुलस्स धणकणमरयण्ण० जाव आभागी जाया। तते णं धण्णे सत्थवाहे सुंसुमाए दारियाए बहुइं लोइयाइं० जाव विगयसोए जाए यावि होत्था / तेण कालेणं तेणं समएणं समणे भगवं महावीरे जेणेव गुणसिलए चेइए, तेणेव समोसढे, सेणिओवि राया णिग्गओ।तएणं से धण्णे सत्थवाहे धम्मं सोया० जाव पव्वइया, एक्कारसंगविऊ मासियाए संलेहणाए० जाव कालमोस कालं किच्चा सोहम्मे कप्पे देवत्ताए | उववण्णे, ताओ देवलोगाओ महाविदेहे वासे सिज्झिहिंति० जाव अंतं करेहिंति, जहा वि य ण जंबू ! धण्णे सत्थवाहे णो वन्नहेउवा नो रूवहेउंवानोबलहेउवा नो विसयोउंवा सुंसुमाए दारियाए मंसं सोणियं च आहारिए, नन्नत्थ एगाए रायगिहं संपावणट्ठयाए, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा इमस्स ओरालियसरीरस्सपंतासवस्स पित्तासवस्स सुक्कासवस्स सोणियासवस्स० जाव अवस्सविप्पजहियव्वस्स नो वनहेउवा नो रूवहे वा नो बलहेउं वा नो विसयहेलं वा आहारं आहारेति, नन्नत्थ एगाए सिद्धिगमणसंपावणट्ठयाए, से णं इह भवे चेववहूणं समणाणं०४ अञ्चणिज्जे०जाव वीईवइस्सइ, एवं खलु जंबू ! समणेणं भगवया महावीरेणं० जाव संपत्तेणं अट्ठारसमस्स णायज्झयणस्स अयमढे पण्णत्ते त्ति वेमि।ज्ञा०१ श्रु०१८ अ०॥ आसी चिलाइपुत्तो, मुइंगलियाहि चालणि व्व कओ। सो वि तह खज्जमाणो, पडिवन्नो उत्तमं अटुं / / 4 / / आसीचिलातिपुत्रः सुंसुमाज्ञाते प्रसिद्धः (मुइंगलियाहि ति) कीटिकाभिः, पद्भ्यां शोणितगन्धेन प्रसृताभिर्भक्षयन्तीभिः शिरो यावचालनीव कृतः सोऽपि ततभिस्तथा भक्ष्यमाणः प्रतिपन्न उत्तमार्थम्। संथा०। तथा चामुमेवार्थं प्रतिपिपादयिषुराह - जो त्तिहि पएहि सम्म, समाभिगओ संजमं समभिरूढो। उवसमविवेगसंवर-चिलाइपुत्तं नमसामि // 210|| यस्त्रिभिः पदैः सम्यक्त्वं समभिगतः प्राप्तः, तथा संजमं समारूढः, कानिपदानि? उपशमविवेकसंवराः, उपशमः क्रोधादिनिग्रहः, विवेकः स्वजनसुवर्णादित्यागः, सम्बर इन्द्रियनोइन्द्रियगुप्तिरिति।तमिर्थभूतम् उपशमविवेकसम्बचिलातिपुत्रं नमस्ये, उपशमादिगुणा अनन्यत्वाचिलातिपुत्रे एवोपशमविवेक सम्बर इति, स चासौ चिलातिपुत्रश्चेति समानाधिकरण इति गाथार्थः / आव 2 अ०। संथा। अहिसरिओ पाएहिं, सोणिअगंधेण जस्स कीडीओ। खायंति उत्तमंगं, तढुक्करकारयं वंदे // 211 / / अभिसृताः पादाभ्यां शोणितगन्धेन कीटिकाः यस्य अविचलिताध्यवसायस्य भक्षयन्त्युत्तमाङ्ग, पद्भ्यां शिरोवेधगता इत्यर्थः / तंदुष्करकारकं वन्दे इति गाथार्थः। धीरो चिलाइपुत्तो, मुइंगलिआहि चालिणि व्व कओ। जो तहवि खज्जमाणो, पडिवन्नो उत्तमं अटुं॥२१२।। धीरसत्त्वसंपन्नश्चिलातिपुत्रः (मुइंगलियाहि) कीटिकाभिर्भक्ष्यमाणश्चालनीव कृतस्तथापि खाद्यमानः प्रतिपन्नः उत्तममर्थम्, शुभपरिणामापरित्यागादिति हृदयम् / /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy