SearchBrowseAboutContactDonate
Page Preview
Page 1215
Loading...
Download File
Download File
Page Text
________________ चिलाईपुत्त 1161 - अभिधानराजेन्द्रः - भाग 3 चिलाईपुत्त आयंते 3 तालुग्घाडणिं विजं आवाहइ, आवाहइत्ता रायगिहस्स णयरस्स दुवारकवाडे उदएण अच्छोहेइ, अच्छोमेइत्ता कवाडं विहामेइ, विहामेइत्ता रायगिह अणुपविसइ, अणुपविसइत्ता मइया 2 सद्देण उग्घोसेमाणे उग्घोसेमाणे एवं वयासी-एवं खलु अहं देवाणुप्पिया ! चिलाए नाम चोरसेणावई पंचहिं चोरसएहिं सद्धिं सीहगुहाओ चोरपल्लीओ इहं हव्वमागए धण्णस्स सत्थवाहस्स गिहं वाउकामे, तं जो णं णवियाए माउयाए दुद्धं पाउकामे, से णं णिग्गच्छउ इति कट्ट जेणेव धण्णस्स सत्थवाहस्स गिहे तेणेव उवागच्छति, उवागच्छतित्ता धण्णस्स गिहं विहाडे इ, तए णं से धण्णे सत्थवाहे चिलाएणं चोरसेणाहिवइणा पंचहि चोरसएहिं सद्धि गिहं घाइज माणं पासइ, पासइत्ता भीए तत्थेव पंचहिं पुत्तेहिं सद्धिं एगते अवक्कमइ / तए णं से चिलाए चोरसेणाहिवई घण्णस्स सत्थवाहस्स गिहं घाएइ, घाएइत्ता सुबहुं णं धणकणगं० जाव सावएजं सुसुमं च दारियं गिण्हति, गिण्हतित्ता रायगिहाओ पडिणिक्खमति, पडिक्खमतित्ता जेणेव सीहगुहा पल्ली तेणेव उवागच्छति पहारेत्थगमणाए, तए णं से धण्णे सत्थवाहे जेणेव सए गिहे, तेणेव उवागच्छति, उवागच्छतित्ता सुवहुंधणकणगं, सुसुमं च दारियं अवहरियं च जाणित्ता महत्थंजाव पाहुडं गहाय जेणेव नगरगुत्तिया, तेणेव उवागच्छति, उवागच्छतित्तातं महत्थं० जाव पाहुडं उवणेति, एवं वयासी- एवं खलु देवाणुप्पिया ! चिलाए चोरसेणाहिवई सीहगुहातो चोरपल्लीतो इहं हव्वमागम्म पंचहिं चोरसएहिं सद्धिं मम गिहं घाएत्ता सुबहुं धणकणगं, सुसुमं च दारियं गहाय० जाव पडिगए, तं इच्छामो णं देवाणुप्पिया ! सुंसुमाए दारियाए कूवं गमित्तए तुभ णं देवाणुप्पिया! से विउले धणकणगं, मम सुसुमा दारिया। तए णं ते नगरगुत्तिया धण्णस्स सत्थवाहस्स एयम8 पडिसुणंति सण्णद्धबद्धा० जाव गहियाउहप्पहरणा महया 2 उकिसीहणायं करेमाणा समुद्दरवभूयं पिव करेमाणा रायगिहाओ नगराओ निक्खमंति, निक्खमंतित्ता जेणेव चिलाए चोरसेणाहिवई, तेणेव उवागच्छंति, उवागच्छंतित्ता चिलएणं चोरसेणावतिणा सद्धिं संपलग्गा यावि होत्था।तते णं ते नगरगुत्तिया चिलायं चोरसेणावई हतमहिय० जाव पडिसेहेति / तते णं ते पंच चोरसया नगरगुत्तिएहिं हतमहिय० जाव पडिसेहिया समाणा तं विपुलं धणकणगं विच्छूडेमाणा य विप्पकिरमाणाय सव्वओ समंता विपलाइत्था। तले णं ते नगरगुत्तिया तं विपुलंधणकणगं गिण्हंति, गिण्हंतित्ता जेणेव रायगिहे नगरे, तेणेव उवागच्छति। तते णं से चिलाए तं चोरसेणं तेहिं नगरगुत्तिएहिं हयमहियपवरभीते तत्थे सुंसुमं दारियं गहाय एगं महं आगामियं दीहमद्धं अडविं अणुप्पविढे / तते णं से धण्णे सत्थवाहे सुसुमं दारियं चिलाएणं अडविमुहं अवहीरमाणिं पासित्ता पंचहिं पुत्तेहिं सद्धिं अप्पछट्टे सन्नद्धबद्धचिलायस्स पदमग्गविहिं अणुगच्छमाणे अभिगजंते अणु गिज्झमाणे इकारेमाणे पुकारेमाण अमितज्जेमाणे अमित्तासेमाणे पिट्टओ अणुगच्छंति। तते णं ते चिलाएतं धणं सत्थवाहं पंचहिं पुत्तेहि अप्पछटुं सन्नद्धबद्धसमणुगम्ममाणं पासति, पासतित्ता अत्थामे अबले०४ जाहे नो संचाइए सुसुमं दारियं निवाहेत्तए, ताहे संते तंते परितंते नीलुप्पलमसिं परामुसति, परामुसतित्ता सुंसुमाए दारियाए उत्तमंडं छिंदति, छिंदतित्ता तं गहाय आगामियं अडविं अणुपवितु। तते णं से चिलाए तीसे आगामियाए तण्हाए अभिभूते समाणे पम्हुट्ठदिसाभाए सीहगुहं चोरपल्लि असंपत्ते अंतरा चेव कालगए, एवामेव समणाउसो०! जाव पव्वइए समाणे इमस्स उरालियस्स सरीरस्स वंतासवस्स० जाव विद्धंसणधम्मस्स वन्नहेउं वा० जाव आहारं आहारेइ, से गं इह लोए चेव बहूणं समणाणं 4 हीलणिज्जे०जाव अणुपरियट्टिस्सइ, जहावा से चिलाएतकरे, तते णं से धण्णे सत्थवाहे पंचहिं पुत्तेहिं अप्पछट्टे चिलायं तीसे आगामियाए सव्वओ समंता परिधाडेमाणे 2 संते तंते तरितंते नो संचाएइ चिलायं चोरसेणावई साहत्थिं गिण्हित्तए, से णं तओ पडि नियत्तए जेणेव सुंसुमा दारिया चिलाएणं जीविआओ ववरोविआ तेणेव उवागच्छति, उवागच्छतित्ता सुंसुमं दारियं चिलाएणं जीवियाओ ववरो वियं पासति, (पासतित्ता) परसुणियत्तेव चंपगपायवे, ततेणं से धण्णे सत्थवाहे पंचहिं पुत्तेहिं सद्धिं अप्पछडे आसत्थे कूयमाणे कंदमाणे विलक्माणे महया महया सहेण कुहुकुहस्स परुण्णे सुचिरं कालं वाहमोक्खं करेति / तते णं से धण्णे सत्थवाहे पंचहिं पुत्तेहिं अप्पछठे चिलायं तीसे आगामियाए सव्वतो समंता परिधावेमाणे 2 तण्हाए छुहाए य पराभूए समाणे तीसे आगामियाए अडवीएसव्वतो समंता उदगस्स मगणगवेसणं करेति, संते तंते परितंते निविण्णे तीसे आगामियाए अडवीए उदगस्समग्गणगवेसणं करेमाणेणो चेवणं उदगं आसाएइ। तए णं उदगं अणासाएमाणे जेणेव सुंसमा दारिया जीविआतो ववरोविया, तेणेव उवागच्छति। तए णं से धण्णे सत्थवाहे जेटुं पुत्तं सदावेति, सद्दावेत्तित्ता एवं वयासी-एवं खलु पुत्ता ! सुंसुमाएं दारियाए अट्ठाए चिलायं तकरं सव्वतो समंता परिधाडेमाणे
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy