________________ ओरालियबंधण ६७-अभिधानराजेन्द्रः - भाग 3 ओवधाइय कम01 ओरालियबंधण-न०(औदारिकबन्धन) यदुदयादौदारिकपुद्गलानां ओरहमाण-अवरोहयत्-त्रि० उत्तारयति, स्था०५ ठा०। पूर्वगृहीतानां गृह्यमाणानां च परस्परं तैजसादिशरीरपुद्गलैश्च सह | ओरोह-पुं०(अवरोध) अन्तःपुरे, वृ०१३०। प्रतोलीद्वारेऽभ्यन्तरद्वारे, रा० / . बन्धस्तस्मिन् / बन्धनभेदे, / कर्म० / औ०। संघाते, “पहकरओरोहसंघाया" इति देशीलनाममालावचनात् / ओरालियमीसकायजोग-पुं०(औदारिकमिश्रकाययोग) औदारिकं मिश्रंयत्र | कार्मणेनेति गम्यते स औदारिकमिश्रः / उत्पत्तिदेशे हि पूर्वभवादनन्त-1 ओलवणदीव-पुं०(अवलम्बनदीप) श्रङ्खलाबद्धदीपे, भ०११ श० 11 रमागतो जीवः प्रथमसमये कार्मणेनैवकेवलेनाहारयति ततः परमौदारिक-| उ० / ज्ञा०। स्थाप्यारब्धत्वादौदारिकेण कामेणमिश्रेण यावच्छरीरस्य निष्पत्तिः / | ओलंबिय-त्रि०(अवलम्बित) दत्तावलम्बे, / “सा भणइ ओलं-बितत्ति यदाह सकलश्रुताम्भोनिधिपारदृश्वाऽनुग्रहकाम्यया निर्मितानेकशास्त्र-| अम्हेहि" नि०चू०१३० / रज्चा बन्ध्वा गर्तादाववतारिते, औ० / संबन्धः श्रीभद्रबाहुस्वामी "जोएण कम्मएणं, आहारेई अणतरं जीवो।। कूपनदीप्रभृतिषु उल्लम्बिते, कुत्सितमारेण मारिते दशा०६अ०। तेण परंमीसेण, जीवसरीरस्स णिप्पत्ती" केवलिसमुद्धातावस्थायां तु "जिब्भुपाडियं ओलंबियं" करे।सूत्र०।२श्रु०२० द्वितीयषष्ठस-प्तमसमयेषु कार्मणेन मिश्रमौदारिकं प्रतीतमेव / मिश्रौदा-- ओलग्ग-त्रि०(अवरुग्ण) भग्नमनोवृत्तौ, / विपा०१श्रु०२ अ०नि०। ग्लाने, रिकयोगः सप्तमषष्ठद्वितीयेष्विति वचनात्। औदारिकमिश्रश्चासौ कायश्च दुर्बले च। ज्ञा०१अ01 तेन योगः औदारिकमिश्रकाययोगः काययोगभेदे, कर्म०। | ओलग्गसरीर-त्रि०(अवरुग्णशरीर) अवरुणंग्लानं दुर्बलं च शरीरं यस्सस ओरालियमीससरीरकायप्पओग-औदारिकमिश्रशरीरकाय प्रयोग-पुं| तथा। ज्ञा०१ अ०। भग्नदेहे, विपा०१ श्रु०२ अ०। ज्ञा०। नि०। औदारिकमुत्पत्तिकालेऽसंपूर्णे सन्मिश्रं कार्मण नेति औदारिकमिश्र ओलोयणा-स्त्री०(अवलोकना) गवेषणायाम, व्य०४ उ०। तदेवौदारिकमिश्रकं तल्लक्षणं शरीरमौदारिकमिश्रकशरीरं तदेव ओलि(ली)स्त्री०आलि(ली) ओदाल्या पङ्क्तौ 8/1 / 83. आलिशब्दे कायस्तस्य यः प्रयोग औदारिकमिश्रकशरीरस्य वा यः कायप्रयोगः स पङ्क्तिवाचिनि आत ओत्वं भवति। ओली। पङ्क्तौ, / पङ्क्ताविति किं आली सखी। प्रा०।०। औदारिकमिश्रकशरीरकायप्रयोगः। कायप्रयोगभेदे, अयं पुनरौदारिक-| ओलिंपमाण-त्रि०(अवलिम्पत्) अवलेपं कुर्वति, आचा०।२श्रु०। मिश्रकशरीरकायप्रयोगेऽपर्याप्तकस्यैव वेदितव्यः / यत आह / “जोएण ओलिज्द्गमाण-त्रि०(अवलिह्यमान) आस्वाद्यमाने, कल्प० / कम्मएणं, आहारेई अणंतरंजीवो। तेण परं मीसेणं, जावसरीरस्स निप्पत्ती | ओलित्त-त्रि०(अवलिप्त) द्वारदेशे पिधानेन सह गोमयादिनाकृ-तालेपे,। 111 एवं तावत्कार्मणेनौदारिकशरीरस्य मिश्रतोत्वत्तिमाश्रित्य तस्य वृ०२ उ०। भ० स्था०। आचा०। प्रधानत्वात् / यदा पुनरौदारिकशरीरो वैक्रियलब्धिसंपन्नो मनुष्यः | ओलुंड-धा०(विरिचइ) ण्यन्तः / विरेचने, / विरिचेरोलुण्डोलुपञ्चेन्द्रियतिर्यग्योनिकः पर्याप्तबादर वायुकायिको वा वैक्रियं करोति | ण्डमहुत्थाः 5/4 / 26) विरेचयतेय॑न्तस्य ओलुण्डादयः आदेशा भवन्ति। तदौदारिककाययोग एवं वर्तमानप्रदेशान्विक्षिप्य वैक्रियशरीरयोग्यान् | ओलुण्डइ / विरेआइ। विरेचयति। प्रा० पुद्गलानुपादाय यावद्वैक्रियशरीरपर्याप्तानपर्याप्तिं गच्छति तावद्वैक्रियेणौ ओलोट्टमाण-त्रि०(अपवर्तमान) यतो गतस्तत्रैव पुनरागच्छति तस्मिन् / दारिकशरीरस्य मिश्रता प्रारम्भकत्वेन तस्य प्रधानत्वादेवमाहार "लोदआएहुए" प्रश्न० अध०४ अ०॥ केणाप्यौदारिकशरीरस्य मिश्रता वेदितव्येति / भ०८ श०१ उ०|| ओवइय-न०(अवपतित) अप्-पत्-भावेक्तः निपतने, औ०। अवतीर्णे,। ओरालियमीससरीरकायप्पओगपरिणय-त्रि०(औदारिकमिश्र- 0 / कतरिका अवतीर्णे औ०॥ शरीरकायप्रयोगपरिणत) औदारिकमिश्रशरीरे कायप्रयोगेण परिणतं औपचयिक-त्रि० उपचयनिवृत्ते उपचिते, प्रश्न०अध०४ अ०। यत्तत्तथा। कायप्रयोगपरिणतभेदे, भ०५२०१उ०। | ओवगारियलेण-न०(औपकारिकलयन) प्रासादादिपीठकल्पे आश्रये, ओरालियसंघायणाम-औदारिकसंघातनामन्-न० संघातनामभेदे,। भ०१३ श०६ 30 // यदुदयादौदारिकपुद्गला ये यत्र योग्यास्तानुत्तरत्र संघातयति / यथा | ओवग्गहिय-त्रि०(औपग्रहिक) उपष्टम्भप्रयोजने, “तासिं च णं उवग्गहिए शिरोयोग्यान् शिरसि पादयोग्यान् पादयोः शेषाङ्ग योग्यान् शेषाङ्गेषु] अणंताणुबंधी कोहमाणमायालोभे" भ०६श०३१उ०। उप आत्मनः समीप तदौदारिकसंघातनाम / कर्म। संयमोऽवैष्टम्भार्थं वस्तुनो ग्रहणमुपग्रहः स प्रयोजनमस्येत्यौपग्राहिकः / ओरालियसरीर-न० (औदारिकशरीर) उदारा स्फारतामात्रसारा वैक्रिया- | उपाधिभेदे, आपन्ने संयममात्रार्थ यो गृह्यतेन पुनर्नित्यमेव स औपग्रहिक दिशरीरापेक्षया स्थूला इत्यर्थः / तैरित्थंभूतैः पुद्गलैर्निष्पन्नमौदारि-1 इत्यर्थः / प्रव०६० द्वा० "ओहेण जस्स गहणं भोगा पुण कारणा सओ कशरीरम् / शरीरभेदे, कर्म०। होहि / जस्स उ दुगं पि नियमा, कारणसो उवगहिओ" यस्य तु ओरालियसरीप्पओगणाम-न० (औदारिकशरीरप्रयोगनामन्) औदारिक- पीठकादेयमपि ग्रहणं भोगश्चेत्येतन्नियमात्कारणतो निमित्तेन स्नेहादिना शररिप्रयोगस्य संपादके नामभेदे, भ०८।०६उ01 सपीठकादिरौपग्रहिकः कदाचित्कप्रयोजननिवृत्त इति गाथार्थः। पं०व० / ओरालियसरीरप्पओगबंध-पुं०(औदारिकशरीरप्रयोगबन्ध) औदारिक- ध०(तस्यजघन्यमध्यमोत्कृष्टत्वमुवहि शब्दे)॥ शरीप्रयोगस्य संधारूपे शरीरबन्धभेदे, भ०७शETol ओवघाइय-नं०(औपघातिक) उपघातनिर्वृत्ते तत्फले वा वचने