________________ ओरालिय 16- अभिधानराजेन्द्रः - भाग 3 ओरालियपरदारगमण यसरीरे यगम्भवकंति यजलयरपंचिंदिय०[सम्मुच्छिमजलयर- दारिकशरीरमपि पृथिव्यप्तेजोवायुवनस्पत्येकेन्द्रियभेदात्पञ्चविधम्। तिरिक्खजोणियपंचिंदियउरालियसरीरेणं भंते ! कतिविहे पृथिवीकायिकैकेन्द्रियौदारिकशरीरमपिसूक्ष्मेतरभेदाद् द्विधा / पुनरेकैक पन्नत्ते ? गोयमा! दुविहे पन्नत्ते तंजहापजत्तगसम्मुच्छिमपंचिं- द्विधा / पर्याप्तापर्याप्तभेदात् / एवमप्तेजोवायुवनस्पत्येकेन्द्रियौदारिकदियतिरिक्खजोणियउरालियसरीरे य। अपनत्तगसम्मुच्छिम- शरीराण्यपि प्रत्येकं। चतुर्विधानीति सर्वसंख्ययैकेन्द्रियौदारिकशरीराणि पंचिंदियतिरिक्खजोणियउरानिलयसरीरे य एवं गन्भवतिए| विंशतिधा। द्वित्रिचतुरिन्द्रियौदा-रिकशरीराणि प्रत्येकं पर्याप्तापर्याप्तभेदात् वि। थलयरतिरिक्खजोणियपंचिंदियउरालियरीरेणं मंते ! द्विभेदानि / पञ्चेन्द्रियौदारिकशरीरं द्विविधतिर्यन्मनुष्यभेदात् तिर्यककतिविहे पन्नत्ते ? गोयमा! दुविहे पन्नत्ते तं जहा चउप्पयथल- पञ्चेन्द्रियौदारिकशरीरं त्रिधा जलचरस्थलचरखेचरभेदात् / जलचरयरतिरिक्खजोणियपंचिंयउरालियसरीरे य परिसप्पथलरति- तिर्यकपञ्चेन्द्रियौदारिकशरीरं द्विविधं संमूर्छिमगर्भय्युक्रान्तिकभेदात्। रिक्खजोणियपंचिंदियउरालियसरीरे य / चउप्पयथलयरति- एकैकमपि पुनर्दिभेदं, ययप्तिापर्याप्तभेदात्। स्थलचरतिर्यकपञ्चेन्द्रियौदारिक्खजोणियपंचिंदियउरालियसरीरेणं भंते! कतिविहे पन्नत्ते? रिकशरीरमपि द्विविधम् / चतुष्पदपरिसर्पभेदात् / चतुष्पदस्थलचरगोयमा दुविहे पन्नते। तं जहा सम्मुच्छिमचउप्पयथलयरतिरि- तिर्यगपञ्चेन्द्रियौदारिकशरीरमपि द्विविधम संमूच्छिमगर्भव्युत्क्रान्तिकक्खजोणियपंचिंदियउरालियसरीरे य गन्भवतियचउप्पयथल- भेदात् / पुनरेकै कं द्विधापर्याप्तापर्याप्तभेदात् / परिसर्पस्थलचरयरतिरिक्खजोणियपंचिंदियउरालियसरीरे य / सम्मुच्छिमच- तिर्यकपञ्चेन्द्रियौदारिकशरीरमपि उरः परिसर्पभुजपरिसर्पभेदतो उप्पयउरालियसरीरे दुविहे पन्नते तं जहा / पञ्जत्ता सम्मुच्छिम द्विविधम् / पुनरेकैकं द्विधा संमूर्छिमगर्भव्युत्क्रान्तिभेदात्। तत्रापि पुनः चउप्पयथलयरतिरिक्खजोणियपंचिंदियउरालियसरीरे य / / प्रत्येकं द्वैविध्यं पर्याप्तापर्याप्तभेदात् // सर्वसंख्ययाऽष्ट भेदम् / अप्पजत्ता सम्मुच्छिमचउप्पययलयरतिरिक्खजोणियपंचिंदि- परिसर्पस्थलचरतिर्यपञ्चेन्द्रियौदारिशरीरखेचरतिर्यक्पञ्चेन्द्रियौरिकयउरालियसरीरे य। एवं गन्भवक्कंतिए वि परिसप्पथलयरतिरि- शरीरसंमूर्छिमगर्भव्युत्क्रान्तिकभेदात् द्विभेदम् / पुनरेकै कं द्विधा / क्खजोणियपंचिंदियउरालियसरीरेणं भंते ! कतिविहे पन्नत्ते ? पर्याप्तापर्याप्ताभेदादिति सर्वसंख्यया तिर्यपञ्चेन्द्रियौदारिकशरीरं गोयमा ! दुविहे पन्नते / तं जहा। उरपरिसप्पथलयरपंचिंदिय- विंशतिभेदम् / मनुष्यपञ्चेन्द्रियौदारिकशरीरं समूर्छिमगर्भव्युत्क्रान्तितिरिक्खजोणियउरा लियसरीरेय / भुयपरिसप्पथलयरपंचिं-1 कभेदात् द्विभेदम् // पुनरेकैकं द्विधा पर्याप्तापर्याप्तभेदादेवमौदारिकभेदा दियतिरिक्खरिक्खजोणियउरालियसरीरेय। उरपरिसप्पथलय- उक्ताः। प्रज्ञा०२१ पद (अवगाहनाप्यसावगाहनादिशब्देषु) शरीरन्तरैः रपंचिंदियतिरिक्खजोणियउरालियसरीरेणं भंते ! कतिविहे सह संयोगश्च सरीरशब्दे वक्ष्यते शरीरतद्वतोभेदोपचारात् मत्वर्थीपन्नत्ते ? गोयमा! दुविहे पन्नते।तंजहा। सम्मुच्छिमउरंपरिसप्प- यलोपाद्वा औदरिकशरीरवति जीवे, / वीपा०१श्रु०३अ० घटित-रूपे थलयरपंचिंदियतिरिक्खजोणियउरासियसरीरे य गम्भवतिय द्रविणे, / "घडियरूवं दविणं ओरालियंति भण्णइ / नि०चू०१ उ० / / उर परिसप्पथलयर० / सम्मुच्छिमे दुविहे पन्नत्ते / तं जहा।। औदरिकस्य मनुष्यतिर्यकशरीरस्येमौदरिकम् / अस्वाध्यायिकभेदे, अपनत्ता सम्मुच्छिमउरपरिसप्पथलयरतिरिक्खजोणियपंचिं- स्था०१० ठा०। (तत्स्वरूपम् असज्द्गाय शब्दे) दियउरालियसरीरे या पजत्ता सम्मुच्छिमउरपरिसप्प थलयरति- | ओरालियंगोवंगणाम-न०(औदारिकाङ्गोपाङ्ग नामन) अङ्गोपाङ्गनामरिक्खजोणियपंचिंदियउरालियसरीरे य। एवं गन्भवतिए वि। कर्मभेदे, यदुदयादौदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गविभागउरपरिसप्पचउभेदो। एवं भुयपरिसप्पा वि। सम्मुच्छिमगब्भव-| परिणतिरुपजायते तदौदारिकाङ्गोपाङ्गनाम कर्म०। कति य पञ्जत्ता य अपज्जत्ता य / खहयरा दुविहा पण्णत्ता / तं | ओरालियकायजोग-पुं०(औदारिककायजोग) औदारिकमेव चीयमाजहा। सम्मुच्छिमा य गब्भवकं तिया य / सम्मुच्छिमा दुविहा।। नत्वात् कायस्तेन सहकारिकारणभूतेन तद्विषयो वा योगः औदारिकपञ्जत्ताय अपज्जत्ताय / गम्भवकंतिया वि। पज्जत्ता य अपज्जत्ताय।| काययोगः / काययोगभेदे,। कर्म०। मणुस्सपंचिंदियउरालियसरीरेणं भंते ! कतिविहे पन्नत्ते ? | ओरालियणाम-न०(औदारिकनामन्) औदारिकनिबन्धनं नाम औदारिकगोयमा ! दुविहे पन्नते / तं जहा। सम्मुच्छिममणुस्सपंचिदिय- नाम शरीरनामभेदे, यदुदयवशादौदारिकशरीरप्रायोग्यान् पुद्गलानादाय उरालियसरीरे य। गम्भवक्रतियमणुस्सपं चिंदियउरालियसरीरे औदारिकशरीररूपतया परिणमय्यचजीवप्रदेशैः सहान्योन्यानुगमरुपय। गम्भवकं तियमणुस्स पंचिंदियउरालियसरीरेणं भंते ! तया संबन्धयति तदौदारिकशरीरनामेत्यर्थः कर्म०। कतिविहे पण्णत्ते? गोयमा! दुविहे पण्णते तंजहा। पजत्तगब्भ-| ओरलियदुग-न०(औदारिकद्विक) औदारिकशरीरमौदारिकाङ्गोपाङ्गवकंतियमणुस्सपंचिंदियउरालियसरीरे या उपजत्तगगब्भवकंति- मित्येवं लक्षणे द्विके, कर्म०। यमणुस्सपंचिंदिय उरालियसरीरेण य॥ ओरालियपरदारगमण-न०(औदारिकपरदारगमन) परस्क्यादिगमनऔदारिकशरीरमेकद्वित्रिचतुःपञ्चेन्द्रियभेदात्यञ्चधा / एकेन्द्रियौ- लक्षणे परदारगमनभेदे,। आव०६ अ०!