SearchBrowseAboutContactDonate
Page Preview
Page 1013
Loading...
Download File
Download File
Page Text
________________ गोयरचरिया 189 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया | न गृह्णीयात्, प्रतिगृह्णीयात् कल्पिकमेषणीयम्, एतचार्थी-पन्नमपि कल्पिकग्रहणं द्रध्यतः शोभनमशोभनमप्येतदविशेषेण ग्राह्यमिति दर्शनार्थं साक्षादुक्तमिति सूत्रार्थः।।२७॥ आहरंति सिया तत्थ, परिसामिज भोयणं / दितियं पडियाइक्खे, न मे कप्पइ तारिसं // 28|| आहरन्ती आनयन्ती भिक्षाम, अगारीति गम्यते, स्यात् कदाचित्तत्र देशे परिशाटयेत् इतश्चेतश्च विक्षिपेत् भोजनं वा पानं वा / ततः / किमित्याह-ददती प्रत्याचक्षीत प्रतिषेधयेत्तामगारीम् / स्त्र्येव प्रायो भिक्षां ददातीति स्त्रीग्रहणम् / कथं प्रत्याचक्षीत? इत्यत आह-न मम कल्पते तादृशं परिशाटनावत्, समयोक्तदोषप्रसङ्गात्। दोषांश्च भवं च ज्ञात्वा कथयेत् मधुबिन्दूदाहरणादिनेति सूत्रार्थः // 28 // किश्चसंमद्दमाणी पासाणि, वीयाणि हरियाणिय। असंजडकरि नचा, तारिसिं परिवजए॥२६॥ संमर्दयन्ती पया समाक्रामन्ती, कानित्याह-प्राणिनो द्वीन्द्रियादीन्, बीजानिशाल्यादीनि, हरितानि दूर्वादीनि, असंयमकरीं साधुनिमित्तमसंयमकरणशीला, ज्ञात्वा तादृशीं परिवर्जयेत् ददतीं प्रत्याचक्षीतेति सूत्रार्थः।।२६।। तथा दानश्राद्धकः, अभिगमनश्राद्धकः, यस्मिन् कारणे आपन्ने प्रविशन्ति तत्कुलम्, सम्यक्त्वधरकुलं, मिथ्यात्वकुलं, मामकः-'मा मम समणा घरं आयंतु' तत्कुल (अवियत्तं) अदानकुलमशीलकुलम् / एतानि कुलानि, ते वास्तव्याः, साधोस्तस्य यतनया दर्शयन्ति // 67 // तथा चैतानि कुलानि दर्शयन्तिसागारि वणिम सुणए, गोणे पुण्णे दुगंछियकुलाई। हिंसागं मामागं, सव्वपयत्तेण वज्जेज्जा // 65 // सागारिकः शय्यातरः, तद्गृहं दर्शयन्ति, तथा 'वणिमओ' दरिद्रः, तस्य गृहं चदर्शयन्ति, ततृहिएतदर्थं न गृह्यते-स हि दरिद्रः असति भक्ते लज्जां करोति, यद्वा-यत्किञ्चिदस्ति तद्दत्त्वा पुनरात्मार्थ रन्धनं करोति, तथा-श्वा यत्र दुष्टो गृहे तच, गौर्वा यत्र दुष्टः तच, (पुण्णे त्ति)पुण्यार्थ यत्र बहुरन्धयित्वा श्रमणादीनां दीयते। अथवा-पूर्णयन् गृहस्थैर्षहुभिस्तच प्रदर्शयन्ति, जुगुप्सितं च लिम्पकादि, तच, हिंसाकं सौकरिकादिगृहं तच, 'मामगं' चोक्तम् / एतानि प्रदर्शितानि सर्वप्रयत्नेन परिहर्तव्यानि // 68|| ओघा आचा०। सार्द्धचतुर्मासकमध्ये सार्द्धगव्यूतद्वयप्रमाणा नदीमुत्तीर्य भिक्षा गृह्यते / ही,०४ प्रका०। (परचक्रेणोपरोधे भिक्षा 'उपरोध' शब्दे द्वितीयभागे 607 पृष्ठे द्रष्टव्या। समवसरणे भिक्षाद्वारं च तत्रैव 610 पृष्ठे निरूपितम् / क्षेत्रमतिलेखकानां मार्गे भिक्षाटनं 'मासकप्पविहार' वक्तव्यतायाम् / आचार्यो हिण्डितुं न याति इति 'अइसेस' शब्दे प्रथमभागे 18 पृष्ठे उक्तम्) तीर्थकृत उत्पन्नकेवलज्ञानदर्शना भिक्षार्थ न पर्यटन्ति, यतस्तस्यामवस्थायां भिक्षाटनेन प्रवचनलाघवसंभवात् / उक्तं च-"देविंद चक्कवट्टी, मंडलिया ईसरा तलवरा य / अहिगच्छंति जिणिंदे, गोयचरियं न सो अडई"||१|| आ०म०वि०। (30) आहारे क्षुण्णे गोचराटनम्सेजा निसीहियाए, समावन्नो अगोयरे। अजावगट्ठा भोच्चा णं, जइ तेणं न संथरे / / 2 / / शय्यायां वसतौ, नैषेधिक्यां स्वाध्यभूमौ, शय्यैव वाऽसमञ्जसनिषेधानषेधिकी, तस्यां समापन्नो वा गोचरे क्षपकादिच्छात्रमठादौ, अयावदर्थ भुक्त्वा, न यावदर्थम्, अपरिसमाप्त मित्यर्थः / 'ण' इति वाक्यालङ्कारे, यदि तेन भुक्तेन न संस्तरेत् न यापयितुं समर्थः, क्षपको विषमवेलापत्तनस्थो ग्लानो वेति सूत्रार्थः // 2 // तओ कारणमुप्पन्ने, भत्तपाणं गवेसए। विहिणा पुटवउत्तेणं, इमेणं उत्तरेण य॥३॥ ततः कारणे वेदनावुत्पन्ने पुष्टालम्बनः सन् भक्तपानं गवेषयेत् अन्विष्येत्। अन्यथा सकृद्भुक्तमेव यतीनामिति, विधिना पूर्वोक्तेन संप्राप्ते भिक्षाकाले इत्यादिना अनेन च वक्ष्यमाणलक्षणेनोत्तरेण चेतिगाथार्थः।।३।। दश०५ अॅ०२ उम (31) अथ ग्रहणविधिमाहतत्थ से चिट्ठमाणस्स, आहरे पाणभोयणं। अकप्पियं न गेण्हिज्जा, पडिगाहेज कप्पियं / / 27 / / तत्र कुलोचितभूमौ, (से) तस्य साधो स्तिष्ठतः सत आहरे दानयेत्पानभोजनं, गृहीतिगम्यते। तत्रायं विधि:-अकल्पिक मनेषणीयं साहट निक्खिवित्ताणं, सचित्तं घट्टियाणिय। तहेव समणट्ठाए, उदगं संपणुल्लिया॥३०॥ संहृत्यान्यस्मिन् भाजने ददाति, "तं फासुगमयि वजए,तत्थ फासुए फासुयं साहरइ, फासुए अफासुअंसाहरइ, अफासुए फासुअं साहरइ, अफासुए अफासुअं साहरइ, तत्थ जं फासुअंफासुए साहरइ, तत्थ वि थेवे थेवं साहरइ, थेवे बहुयं साहरइ, बहुए थेवं साहरइ, बहुए बहुअं साहरइ," एवमादि यथा पिण्डनियुक्तौ तथा निक्षिप्य भाजनगतमदेयं षट्रा जीवनिकायेषु ददाति, सचित्तमलातपुष्पादिघट्टयित्वा संचाल्य च ददाति, तथैव श्रमणार्थं प्रव्रजितनिमित्तम्, उदकं संप्रणुध भाजनस्थं प्रेर्य ददाति / इति सूत्रार्थः।।३०।। आगहइत्ता चलइत्ता, आहारे पाणभोयणं / दितियं पडिआइक्खे, न मे कप्पइ तारिसं // 31 // तथा चावगाह्य उदकमेवात्माभिमुखमाकृष्य ददाति, वर्षासुगृहाङ्गणादिनिहितं जलं स्वाभिमुखं कृत्वा दत्ते / तथा चालयित्वा उदकमेव ददाति / उदके नियमादनन्तवनस्पतिरिति प्राधान्यख्यापनार्थं 'सचित्तं घट्टयित्वेत्युक्तेऽपि' भेदेनोपदानम् / अस्ति चायं न्यायो यदुत "सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थं भेदेनोपदानम्" यथा-ब्राह्मण आयात:, वसिष्ठोऽप्यायात इति। ततश्चोदकं चालयित्वा आहरेदानीय दद्यादित्यर्थः। किंतदित्याह-पानभोजनमोदनारनालादि। तदित्थंभूता ददतीं प्रत्याचक्षीत निराकुर्यात्, न मम कल्पते तादृशमिति पूर्ववदेवेति सूत्रार्थः।।३१।। दश०५ अ०१ उ०। पं०व०॥ (32) याच्यं वस्तु दृष्ट्वा याचेत, नाऽन्यथावासावासं पजोसवियाणं अत्थे गइयाणं एवं वुत्तपुटवं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy