SearchBrowseAboutContactDonate
Page Preview
Page 1012
Loading...
Download File
Download File
Page Text
________________ गोयरचरिया ९८५-अभिधानराजेन्द्रः - भाग 3 गोयरचरिया भज्य वा गृहीतेत्यर्थः। तदेवंविध आहार उन्मार्गतो न ग्राह्यो, दुर्भिक्षे वा आह-तरुणं मध्यम स्थविरम् / एकैकस्य विद्यान्नव पृच्छा: कर्तव्या:, अध्वाननिर्गतादौ वा द्वितीयपदे कारणे सति गृह्णीयात्, गृहीत्वा च नैवं यथा अधस्तात् प्रतिपादिता: तथैवात्रापि न्यायः / अत्र तरुणं कुर्यात् / तद्यथा-तमहारं गृहीत्वा तूष्णीका गच्छन्नैवमुत्प्रेक्षेत / यथा- स्त्रीपुंनपुंसकम्, मध्यमं स्त्रीपुंनपुंसकं, स्थविरं स्त्रीपुंनपुंसकमिति // 62 // ममैवायमेकस्य दत्तः, अपिचाऽयमल्पत्वाममैवैकस्य स्यात् / एवं च एवं पृष्ट्वा यदि तत्र भिक्षावेला तत्क्षणमेव, ततः को मातृस्थानं संस्पृशेदतो नैवं कुर्यादिति। यथा च कुर्यात्तथा दर्शयति-स विधिरिति? अत आहभिक्षुस्तमाहारं गुहीत्वा तत्र श्रमणाद्यन्तिके गच्छेत् / गत्वा च स पायपमज्जण पडिले-हणा य भाणदुग देसकालम्मि। पूर्वमेवादावेव तेषामाहारमालोकयेदर्शयेत् / इदं च ब्रूयात् / यथा-भो अप्पत्ते चिय पाए, पमन्ज पत्ते य पायजुगं // 63|| आयुष्मन्तः श्रमणादयः ! अयमशनादिक आहारो युष्मभ्यं सर्वजनार्थ तत्र हिग्रामान्ते उपविश्य पादप्रमार्जनं करोति, किं कारणम् तत्पादरजः मतविभक्त एव गृहस्थेन निसृष्टो दत्तः / तत् यूयमेकत्र भुञ्जध्वं वा, विभजध्वं वा, से' अथैनं साधुमेवं ब्रुवाणं कश्चिच्छ्रमणादिरेवं ब्रूयात् कदाचित्सचित्तं कदाचिन्मिभंलग्नंभवेत्. ग्रामे च नियमादचित्तं रजः, अत: यथा भो आयुष्मन्! श्रमण! त्वमेवास्माकंपरिभाजय, नैवंतावत् कुर्यात्। प्रमार्जयति, पुनश्च प्रत्युपेक्षणं करोति, पात्रद्वितयस्य-पतद्ग्रहस्य, अथ सति कारणे कुर्यात्, तत्रानेन विधिनेति दर्शयति-स भिक्षुर्विभाजयन् मात्रकस्य च; एवं देशकाले भिक्षावेलायां प्राप्तायां करोति। अथाद्यापिन आत्मनः खलु खद्धं प्रचुरं प्रचुरं (डायं ति) शाकम् (ऊसढं ति) उत्सृतं भवति भिक्षाकाल:, तत: तस्मिन्नप्राप्ते भिक्षाकाले पादौ प्रमार्जयन् वर्णादिगुणोपेतम्। शेष सुगमम्। यावदूक्षमितिन गृह्णीयादिति। अपिच तावदास्ते, यावत् भिक्षाकाल: प्राप्तः, ततस्तस्मिन् प्राप्ते सति तस्यां भिक्षुस्तत्राहारे अमूर्छितोऽगृद्धोऽनादृतोऽनध्युपपन्न इत्येतान्यादरख्या वेलायां पात्रद्वितयं प्रत्युपेक्षते। एवमसौपात्रद्वितयं प्रत्युपेक्ष्य ग्रामें प्रविशन् पनार्थमेकाथिकान्युपात्तानि कथञ्चिद्भेदाद् व्याख्यातव्यानीति / कदाचित् श्रमणादीन् पश्यति, ततस्तान् पृच्छति। (बहुसममिति) सर्वमत्रसमं किञ्चित्सिक्यादिना यद्यधिकं भवदिति, तदेवं एतदेवाहप्रभूतसमं परिभाजयेत् / तं च साधुं परिभाजयन्तं कश्चिदेवं ब्रूयात् / समणं समणिं सावय, गिहिअन्नतिथि वहि पुच्छे। यथा-आयुष्मन् ! श्रमण ! मा त्वं परिभाजय, किं तु सर्व एव चैकत्र वयं अत्थिह समण सुविहिया, सिढे ते सालयं गच्छे // 6 // भोक्ष्यामहे, पास्यामोवा, तत्र परतीर्थकः सार्द्ध न भोक्तव्यम्, स्वयूथ्यैश्च श्रमणं श्रमणी श्रावकं श्राविकां गृहस्थम् अन्यतीर्थिकं वा बहिर्दृष्टा पार्श्वस्थादिभिः सह सांभोगिकैः सहोपालोचनां दत्त्वा भुजानानामयं पृच्छति, एताननन्तरोक्तान् सर्वान् दृष्ट्वाऽऽपृच्छ्य यत्र सन्ति श्रमणा:, किं विधिः। तद्यथा-नो आत्मन इत्यादि सुगममिति। विशिष्टा:? शोभनं विहितमेषामिति शोभनानुष्ठाना: ततश्च एतेषामन्य(२८) इहानन्तरसूत्रे बहिरालोकस्थानं निषिद्धं, सांप्रतं तत् तमेन कथिते सति ततस्तेषामेव श्रमणादीनामालयमावासं गच्छेत्। प्रवेशप्रतिषेधार्थमाह-ग्रामपिण्डोलकादि प्रविष्टं दृष्ट्वा ततस्तेषामालयं प्राप्य किं करोति ? इत्यत आहसे भिक्खू वा भिक्खुणी वा० जाव समाणे सेजं पुण जाणेजा- समणुण्णेसु पवेसो, बाहि ठवेऊण अन्ने किइकम्मं / समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुरवपविढे खग्गूढो संतेसुं, ठवणा उच्छोभ वंदणयं / / 6 / / पेहाए णो तेओ वातिकम पविसेज वा, भासेज वा, से तमायाए यदि हि तत्र समनोज्ञा एकसामाचारीप्रतिबद्धाः, ततस्तेषां मध्ये एगतमवक्कमेजा, अणावायमसंलोए चिट्ठेजा, अह पुण एवं प्रविशति। अथान्ये अमनोज्ञा भवन्ति, ततो बाह्यत उपकरणंस्थापयित्वा जाणेज्जा-पडिसेहिए वा दिने वा ततो तम्मिणियट्टिते संजतामेव पविसेज वा, अवभासेज वा, एवं खलु तस्स भिक्खुस्स वा प्रविश्य कृतिकर्म द्वादशावर्त वन्दनां ददाति / अथ तेऽसंविनपाक्षिका भिक्खुणीए वा सामग्गियं / / अवमग्ना भवन्ति, ततो बहिर्व्यवस्थितएव वन्दनां कृत्वा अबाधां पृच्छति / अथते संविग्नपाक्षिका अवमग्ना भवन्ति, अथते अवमना: खगूढप्रायाः", (से भिक्खू वेत्यादि) स भिक्षुर्भिक्षार्थ ग्रामादौ प्रविष्टः सन् यदा पुनरेवं ततो बहिरेवोपकरणं संस्थाप्य पुनश्च प्रविश्य तेषाम् उच्छोभं वन्दनं विजानीयात्। तद्यथा-अत्र गृहपतिकुले श्रमणादिकः प्रविष्टः, संच पूर्व करोति // 6 // प्रविष्टं श्रमणादिकं प्रेक्ष्य, ततो न तान् श्रमणादीन् पूर्वप्रविष्टानतिक्रम्य प्रविशेत् नापि तत्स्थ एवावभाषेत दातारं याचेत / अपि च-स गेलण्णाइअवाहं, पुच्छिय सयकारणं च दीवंतो। तमादायावगम्यैकान्तमपक्रामेत्, अनापातासंलोके च तिष्ठेत्तावद्यावत् जयणाए ठवणकुले, पुच्छइ दोसा अजयणाए॥६६|| श्रमणादिके प्रतिषिद्धे पिण्डे वा तस्मै दत्ते, ततस्तस्मिन्निवृत्ते गृहान्निर्गत एवं सर्वेष्वेतेषु अनन्तरोदितेषु समनोज्ञादिषु प्रविश्य ग्लानाद्यबाधां पृष्ट्वा सतिततः संयत एव प्रविशेत्, अवभाषेत वेति, एवं चतस्य भिक्षोः सामग्य स्वकीयमागमने कारणं दीपयित्वा निवेद्य यतनया मधुरवाक्यलक्षणया संपूर्णोभिक्षुभाव इति। आचा०२ श्रु००१ अ०५ उ०। (संखमिगमननिषेध: स्थापनाकुलानि पृच्छति, अयतनया पृच्छति दोषो वक्ष्यमाणो यतोऽतो 'संखडि' शब्दे वक्ष्यते) यतनया पृच्छति। (26) इदानीं परग्रामे हिण्डनविधि: एतानितानि स्थापनाकुलानिपुरओ जुगमायाए, गंतूणं अन्नगामें बाहिठिओ। दाणे अभिगमसड्डे, सम्मत्ते खलु तहेव मिच्छत्ते। तरुणे मज्झिमें थेरे, णव पुच्छाओ जहा हिट्ठा / / 6|| मामाए अवियत्ते, कुलाई जयणाएँ दाएंति / / 67 / / पुरतो युगमानं निरीक्ष्यमाणो गत्वा अन्यग्रामं संप्राप्य बहिर्यवस्थितः / * खगूढप्रायाः स्निग्धमधुराद्याहारलम्पटा:, स्वभावाद् वक्राचारा: पृच्छति-विद्यते किं भिक्षावेलाऽत्र ग्रामे, उत न? कान् पृच्छति? अत | निद्रालवो वा।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy