SearchBrowseAboutContactDonate
Page Preview
Page 993
Loading...
Download File
Download File
Page Text
________________ उववाय 985 अभिधानराजेन्द्रः भाग 2 उववाय जंति॥८॥दावरजुम्मकडजुम्मेसु अट्ठवा संखेज्जावा असंखेज्जा वा अर्णता वा उववजंति॥६॥दावरजुम्मतेओगेसु एक्कारस वा संखेज्जा वा असंखेज्जा वा अणंता वा उववजंति / / 10 / / दावरजुम्मदावरजुम्मेसु दसवा संखेज्जा वा असंखेजावा अणंता वा उववज्जति॥११॥दावरजुम्मकलिओगेसु णव वा संखेज्जा वा असंखेज्जा वा अणंता वा उववज्जति // 12 // कलिओगकडजुम्मेसु चत्तारि वा संखेजा वा असंखेज्जा वा अणंता वा उववजंति / / 13 / कलिओगेतेसु सत्त वा संखेज्जा वा असंखेजा वा अणंता वा उववज्जति / / 15 / / कलिओगदावरजुम्मेसु छ वा संखेज्जा असंखेज्जा वा अणंता वा उववजंति।। 15 / / कलिओगकलिओगएगिंदियाणं मंते! कओ उववजंति उववाओतहेव परिमाणं पंचवा संखेजावा असंखेजा अणंता वा उववजंति सेसं तहेव जाव अणंतखुत्तो सेवं भंते! भंते ! ति॥ (जहा उप्पलुद्देसएत्ति) उत्पलोद्देशक एकादशशते प्रथम इह च यत्र क्वचित्पदे उत्पलोद्देशकातिदेशः क्रियते तत्तत एवावधार्यम् (संवेहो न भन्नइत्ति) उत्पलोद्देशके उत्पलजीवस्योत्पादो विवक्षितस्तत्र च पृथिवीकायिकादिकायां नरापेक्षया संबेधः सम्भवति इह त्वेकेन्द्रियाणां कृतयुग्म 2 विशेषणानामुत्पादोऽधिकृतस्ते च वस्तुतोऽनन्ता एवोत्पद्यन्ते तेषां चोवृत्तेरसम्भवात्संबन्धो न सम्भवति / यश्च षोडशादीनामेकेन्द्रियेषूत्पादोऽभिहितोऽसौ त्रसकायिकेभ्यो येतेषूत्पद्यन्ते तदपेक्ष एव न पुनः पारमार्थिकोऽनन्तानां प्रतिसमयं तेषूपपादादिति // भ०३५ श०१ उ०1 (उत्पलोद्देशकः वणस्सइशब्दे) प्रथमसमयकृतः।। पढमसमयकडजुम्म 2 एगिंदियाणं भंते ! कओ उववजंति? गोयमा ! तहेव एवं जहेव पढमो उद्देसओ तहेव सोलसखुत्तो वितिओ विभाणियय्वो तहेव सव्वं णवरं इमाणि दसणाणत्ताणि ओगाहणा जहण्णेणं अंगुलस्स असंखेजहभागं उक्कोसेण वि अंगुलस्स असंखेजइभागं आउयकम्मस्स णो बंधगा अबंधगा आउयस्स णो उदीरगा अणुदीरगाणो उस्सागा णो णिस्सासगा णो उस्सास णिस्सासगा। सत्तविहबंधगा वा णो अट्टविहबंधगा वा। तेणं भंते ! पढमसमयकडजुम्म 2 एगिदिया तिकालओ केव चिरं होइ ? गोयमा ! एकं समयं एवं ठितीए वि समुग्घाया आदिल्ला दोणि। समोहयाण पुच्छिज्जति उवट्टणा ण पुच्छिज्जइ सेसं तहेव सवं णिरवसे सं सोलससु वि गमएसु जाव अणंतखुत्तो / सेवं भंते ! मंते ! ति।। अथ द्वितीयस्तत्र (पढमसमयकडजुम्म 2 एगिदियत्ति) एकेन्द्रियत्वेनोत्पत्तौ प्रथमः समयो येषां ते तथा ते च कृतयुग्मकृतयुग्माश्चेति प्रथमसमयकृतयुग्मकृतयुग्माः ते च ते एकेन्द्रियाश्चेति समासोऽतस्ते (सोलसखुत्तोत्ति) षोडशकृत्वः पूर्वोक्तान्षोडशराशिभेदानाश्रित्येत्यर्थः (नाणताइंति) पूर्वोक्तस्य विलक्षणत्वस्थानानि, ये पूर्वोक्ता भावास्ते केचित्प्रथमसमयोत्पन्नानां न सम्भवन्तीति कृत्वा तत्रावगाहनाघोद्देश कवादरवनस्पत्यपेक्षया महती उक्ताऽभूत् इह तु प्रथमसमयोत्पन्नत्वेन साकल्येति नानात्वमेवमन्यान्यपि स्वधियोह्यानीति भ० 35 श०२ उ० / अप्रथमसमयकृतः अपढमसमयकडजुम्म 2 एगिदियाणं भंते ! कओ उववजंति एसो जहा पदममुद्देसो सोलसहि विजुम्मेसु तहेवणेयव्यो जाव कलिओगकलिओगत्ताए जाव अणंतखुत्तोसेवं भंते ! भंते ! त्ति तृतीयाद्देशके तु (अपढमसमयकडजुम्म 2 एगिदियत्ति) इहाप्रथमः समयो येषोमेकेन्द्रियत्वेनोत्पन्नानां द्व्यादयः समया विग्रहश्च पूर्ववत्, एते च यथा सामान्येनैकेन्द्रियास्तथा भवन्तीत्यतएवोक्तम् "एसो जहा पढम उद्देसो इत्यादीति'' भ०३५ श०३ उ०। चरमसमयकृतः॥ चरिमसमयक्डजुम्म 2 एगिदियाणं भंते ! कओ उववज्जति एवं जहेव पढमसमय उद्देसओ णंवरं देवा व उववजंति तेउलेस्स ण पुच्छंति सेसं तेहव सेवं भंते ! भंते ! त्ति / / चतुर्थे तु (चरिमसमयकडजुम्म 2 एगिदियत्ति) इह चरमसमयशब्देनेकैन्द्रियाणां मरणसमयो विवक्षितः स च परभवायुषः प्रथमसमय एव तत्र च वर्तमानाश्चरमसमयाः संख्येयाश्च कृतयुग्मकृतयुग्मा ये एकेन्द्रियास्ते तथा / / (एवं जहा पढमसमयउद्देसओत्ति) यथा प्रथमसमयैकेन्द्रियोदेशस्तथा चरमसमयैकेन्द्रियोद्देशकोऽपि वाच्यस्तत्र हि औधिकोद्देशकापेक्षया दश नानात्वान्युक्तानीहापि तानि तथैव समानस्वरूपत्वात्तप्रथमसमयचरमसमयानां यः पुनरिह विशेषस्तं दर्शयितुमाह 'नवरं देवा न उववजंतीत्यादि' देवोत्पादेनैवैकेन्द्रियेषु तेजोलेश्या भवति, न चेह देवोत्पादः सम्भवतीति, तेजोलेश्या एकेन्द्रिया न पृच्छ्यन्ते इति / / भ० 35 श०४ उ०। अचरमसमयकृतः अचरिमसमयकडजुम्म 2 एगिदियाणं भंते ! कओ उववजंति जहा अपढमसमयउद्देशो तहेव णिरवसेसो भाणियव्यो सेवं भंते! मंते ! ति॥ पञ्चमे तु (अचरिमसमयकडजुम्म 2 एगिदियत्ति) न विद्यते चरमसमय उक्तलक्षणो येषां ते अचरमसमयास्तेच ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति समासः भ०३५ श०।। 5 उ०। प्रथमप्रथमसमयः। पढमपढमसमयकडजुम्मरएगिंदियाणं मंते ! कओ उववजंति जहा पढमसमयउद्देसओ तहेव णिरवसेसं सेवं भंते ! भंते ! त्ति जाव विहरइ॥ षष्ठे तु (पढमपढमसमयकडजुम्म २एगिंदियत्ति) एकेन्द्रियोत्पादस्य प्रथमसमययोगाद्ये प्रथमाः प्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतेर्येषामेकेन्द्रियाणं ते प्रथम 2 समयकृतयुग्मकृतयुग्मैकेन्द्रियाः। भ० 35 श०६ उ०। प्रथमाप्रथमः। पढमपढमसमयकडजुम्म २एगिदियाणं भंते ! कओ उववजंति जहा पढमसमयउद्देसओ तहेव भाणियव्यो सेवं भंते ! भंते ! त्ति॥ सप्तमे तु (पढमअपढमसमयकडजुम्मरएगिदियत्ति) प्रथमा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy