________________ उववाय 184 अभिधानराजेन्द्रः भाग 2 उववाय त्सागरोपमाणि मनुष्यभवचतुष्टयसम्बन्धिपूर्वकोटीचतुष्काभ्यधिकानि भवन्तीति / / भ० 24 श० 24 उ० / जी० / कर्मः / एष संक्षेपार्थः सामान्यतो नरकोपपातचिन्तायां रत्नप्रभोपपातचिन्तायां च देवनारकपृथिव्यादिपञ्चक विकले न्द्रियत्रिकाणांतथाऽसंख्येयवर्षायुषश्चतुष्पदखेचराणां शेषाणामपि चापर्याप्तकानां तिर्यकपचेन्द्रियाणां तथा मनुष्याणां संमूर्छिमानां गर्भव्युत्क्रान्तिकानामप्यकर्मभूमिजानामन्तरद्वीपजानां कर्मभूमिजानामप्य-संख्येयवर्षायुषां संख्येयवर्षायुषामपि अपर्याप्तानां प्रतिषेधः शेषाणां विधानम् / शर्करप्रभायां संमूर्छिमानामपि प्रतिषेधः वालुकप्रभायां भुजपरिसाणामपि पङ्कप्रभायां खेचराणामपि धूमप्रभायां चतुष्पदानामपि तमःप्रभायां उरःपरिसणामपि सप्तमपृथिव्यां स्त्रीणामपि भवनवासिषूपपातचिन्तायां देवनार-पृथिव्यादिपञ्चकविकलेन्द्रियत्रिकापर्याप्ततिर्यक्पञ्चेन्द्रियसंमूर्छिमापर्याप्तगर्भव्युत्क्रान्तिकमनुष्याणां प्रतिषणः शेषाणां विधानम्। पृथिव्यब्वनस्पतिषु सकलनैरयिकसनत्कुमारादिदेवानां तेजोवायुद्वित्रिचतुरिन्द्रियेषु सर्वनारकसर्वदेवानां प्रतिषेधः तिर्यक्पञ्चेन्द्रियेष्यानतादिदेवानां मनुष्येषु सप्तमपृथिवीनारकतेजोवायूनां व्यन्तरेषु देवनारपृथिव्यादिपञ्चकविकलेन्द्रियत्रिकापर्याप्ततिर्यक्पश्शेन्द्रियसंमूर्छिमापर्याप्तगर्भव्युत्क्रान्तिकमनुष्याणां ज्योतिकेषु सम्मूर्छिमतिर्यक्पञ्चेन्द्रियासंख्येयवर्षायुष्कखचरान्तरद्वीपजमुनष्याणामपि प्रतिषेधः / एवं सौधर्मेशानयोरपि ! सनत्कुमारादिषु सहस्त्रारपर्यन्तेष्वकर्मभूमिजासंख्येयवर्षायुष्ककर्मभूमिजानामपि प्रतिषेधः आनतादिषु तिर्यक्मवेन्द्रियाणामपि विजयादिषु मिथ्यादृष्टिमनुष्याणामपीति / गतं पञ्चमद्वारम्। प्रज्ञा०६पद। ११कृतयुग्मादिविशेषणेनैकेन्द्रियाणाम् - कडजुम्मकडजुम्मएगिदियाणं भंते ! कओ उववजंति किं णेरइय जहा उप्पलुद्देसए तहा उववाओ तेणं भंते ! जीवा एगसमएणं केवइया उववजंति? गोयमा ! सोलस वा संखेज्जा वा असंखेजा वा अनंता वा उववजंति तेणं भंते ! जीवा समए समए पुच्छा ? गोयमा ! तेणं अणंता समए समए अवहीरमाणा 2 अणंताहिं ओसप्पिणीउसप्पिणीहिं अवहीरेंति णो चेव णं अवहिरिया सिया उच्च-जहा उप्पलुद्देसए / तेणं भंते जीवा णाणावरणिजस्स कम्मस्स किं बंधगा पुच्छा, गोयमा ! बंधगा णो अबंधगा एवं सव्वेसिं वाउयवजाणं आउयस्स बंधगा वा अबंधगा वा तेणं भंते ! जीवा णाणावरणिनकम्मस्स वेदगा पुच्छा, गोयमा! वेदगाणो अवेदगा एवं सव्वेसिं तेणं भंते ! किं जीवा किं सातावेदगा असातावेदगा पुच्छा, गोयमा! सातावेदगा वा असातावेदगा एवं खलु उप्पलुद्देसगपरिवाडी सटवे सिं कम्माणं, उदई णो अणुदई छण्हं कम्माणं उदीरगाणो अणुदीरगा वेदणिज्जा उयाणं उदीरगा वा अणुदीरगा वा तेणं भंते ! जीवा किं कण्हलेस्सा पुच्छा, गोयमा ! कण्हलेस्सा वा णीललेस्सा वा काउले स्सा वा तेउलेस्सा वा णो सम्मद्दिट्ठी णो सम्मामिच्छादिही मिच्छादिट्ठी णो णाणी अण्णाणी णियमं दु अण्णाणीतं जहा मतिअण्णाणी य सुयअण्णाणी य णो मणजोगी णो वइजोगी कायजोगी सागारोवउत्ता वा अणागारोवउत्ता वा। तेसिणं भंते! जीवाणं सरीरा कइवण्णा जहा उप्पलुद्देसए सव्वत्थ पुच्छा, गोयमा ! उप्पलुद्दसेए उसासगा वा णीसासगा वा णो उस्सासगा णीसासगावा आहारगावा अणाहारगावा णो विरया अविरया णो विरयाविरया सकिरिया णो अकिरिया / सत्तविहबंधगा वा अट्ठविहबंधगा वा आहारसण्णोवउत्ता वा जाव परिग्गहसण्णोवउत्ता वा कोहकसाई जाव लोभकसाई वा णो इत्थीवेदगा णो पुरिसवेदगा णपुंसगवेदगा वा इत्थीवेदबंधगा वा णपुंसगवेदबंधगा वा णो सण्णी असण्णी सइंदिया णो अणिंदिया तेणं भंते ! कडजुम्म।।२।। एगिदियाओत्ति कालओ केव चिरं होइ ? गोयमा! जहण्णेणं एक्कं समयं उक्कोसेणं अणंतं कालं अणंताओ ओसप्पिणी उस्सप्पिणीओ अणंतं कालं अणंताओ ओसप्पिणी उस्सप्पिणीओ वणस्सइकालो संवेहोण भण्णइ आहारो जहा उप्पलुद्देसए णवरं णिव्वाघाएणं छद्दिसिं वाघायं पडुच सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं सेसं तहेव ठिई जहण्णेणं एक समयं उक्कोसेणं वावीसं वाससहस्साई समुग्घाया आदिल्ला, चत्तारि मारणंतियासमुग्धाया तेणं समोहयावि असमोहया वि मरति उव्वट्टणा जहा उप्पलुद्देसए। अह भंते ! सव्वपाणा जाव सव्वसत्ता कडजुम्मा 2 एगिदियसत्ताए उववण्णपुव्वा ? हंता गोयमा ! असइ अदु वा अणंतखुत्तो ? कडजुम्मतेओग एगिदियाणं भंते ! कओउववजंति उववाओ तहेव तेणं भंते ! जीवा एगपुच्छा, गोयमा ! एगूणवीसा वा असंखेजा वा अणंता वा उववजंति सेसं जहा कडजुम्माणं जाव अणंतखुत्तो 2 कडजुम्मदा-वरजुम्मएगिंदियाणं भंते ! कओ उववजंति उववातो तहेव। तेणं भंते ! जीवा एगपुच्छा, गोयमा ! अट्ठारस वा संखेज्जा वा असंखेज्जा वा अणंता वा उववजंति सेसं तहेव जाव अणंतखुत्तो॥३॥ कडजुम्मकलिओग एगिंदियाण भंते ! कओ उववातो तहेव परिमाणं सत्तरस वा संखेज्जा वा असंखेज्जा वा अणंता वा सेसं तहेव जाव अणंतखुत्तो / / 4| तेओगकडजुम्मएगिंदियाणं भंते ! कओ उववातो तहेव परिमाणं वारस वा असंखेज्जा वा अणंता वा उववजंति सेसं तहेव जाव अणंतखुत्तो।। 5 // तेओगतेओगएगिदियाणं भंते ! कओ उववजंति उववाओ तहेव परिमाणं पण्णरस संखेज्जा वा असंखेज्जा वा अणंता वा सेसं तहेव जाव अणंतखुत्तो।।६।। एवं एएसु सोलससु महाजुम्मेसु एक्को गमओ णवरं परिमाणे णाणत्तं तेओ य दावरजुम्मे सु परिमाणं चउद्दस वा संखेजा वा असंखेज्जावा अणंता वा उववज्जंति॥७॥तेओगकलिओगतेरस वा संखेज्जा वा असंखेजा वा अणंता वा उववज्जंति // 8 //