SearchBrowseAboutContactDonate
Page Preview
Page 982
Loading...
Download File
Download File
Page Text
________________ उववाय 674 अभिधानराजेन्द्रः भाग 2 उववाय उक्कोसेणं छावहिं सागरोवमाइं तिहिं पुष्वकोडीहिं अब्भहियाई 161 सत्तमगमए जहण्णेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तमन्महियाइं उक्कोसेणं छावढि सागरोवमाइंदोहिं अंतोमुहुत्तेहिं अन्भहियाई / 7 / अट्ठमगमए जहण्णेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तमब्भहियाई उक्कोसेणं छावढेि सागरोवमाई दोहिं अंतोमुहुत्तेहिं अब्भहियाइं। 8 / णवमगमए जहण्णेणं तेत्तीसं सागरोवमाइं पुटवकोडीए अब्भहियाई उक्कोसेणं छावडिं सागरोवमाइं एवइयं जाव करेजा।।। (उक्कोसेणं पुवकोडी आउएत्ति) नारकाणामसङ्ख्यातवर्षायुष्केष्वनुत्पादादिति (असुरकुमाराणवत्तव्ययत्ति) पृथिवीकायिकेत्पद्यमानानामसुर कुमाराणां या वक्तव्यता परिमाणादिका प्रागुक्ता सेह नारकाणां पञ्चेन्द्रियतिर्यसूत्पद्यमानानां वाच्या विशेषस्त्वयं नवरमित्यादि (जहण्णेणं अंगुलस्स असंखेज्जइभागं ति) उत्पत्तिसमया- / पेक्षमिदम् / उक्कोसेणं सत्तधणुई इत्यादि इदं च त्रयोदशप्रस्तटापेक्ष प्रथमप्रस्तटादिषु पुनरेवम्। 'रयणा ए पढमपयरे, इत्थतियं देहउस्सयं भणियं / छप्पणंगुलसड्ढा, पयरे पयरे य वुड्डी उ॥ 1 // उक्कोसेणं पण्णरसेत्यादि।। इयं च भवधारणीयावगाहनाया द्विगुणेति (समुग्घाया चत्तारित्ति) वैक्रियान्ताः / [सेसं तहेवत्ति] शेष दृष्ट्यादिकं तथैव यथा असुरकुमाराणां सो चेवेत्यादि द्वितीयो गमः (अवसेसं तहेवत्ति) यथौधिक गर्म (एवं से सावि सत्त गमगा भाणियध्वत्ति) एवमित्यनन्तरोक्तगमद्वयक्रमेण शेषा अपि सप्त गमा भणितव्या नन्वत्रैवं करणींद्यादृशी स्थितिर्जघन्यात्कृष्टभेदादाद्ययोर्गमयो रकाणामुक्ता तादृश्येव मध्यमेऽन्तिमे च गमत्रये प्राप्नोतीति / अत्रोच्यते (जहेव नेरइयउद्देसए इत्यादि) यथैव नैरयिकाद्देशकेऽधिकृतशतस्य प्रथमे संज्ञिपञ्चेन्द्रियतिर्यग्भिः सह नारकाणां मध्यमेषु त्रिषुगमेषु पश्चिमेषु च त्रिषु गमेषु स्थितिनानात्वं भवति तथैवेहापीति वाक्यशेषः (सरीरोगाहणा जाह ओगाहणा संठाणे त्ति) शरीरवगाहना यथा प्रज्ञापनाया एकविंशतितमे पदे सा च सामान्यत एवं 'सत्तधणु तिण्णिरयणी, छच्चे वय अंगुलाई उचत्तं / पढमाए पुढवीए, विउणा विउणं च सेसासुत्ति "1 (तिणि नाणा तिणि अण्णाणा नियमंति) द्वितीयादिषु सज्ञिभ्य एवोत्पद्यन्ते ते च त्रिज्ञानास्त्र्यज्ञाना वा नियमाद्भवन्तीति। उक्कोसेणं छावट्ठीसागरोवमाई इत्यादि।॥३॥ इह भवानां कालस्य च बहुत्वं विवक्षितं तच जघन्यस्थितिकत्वे नारकस्य लभ्यते इति द्वाविंशतिसागरोपमा- | युरिको भूत्वा पञ्चेन्द्रियतिर्यक्षु पूर्वकोट्यायुर्जातः एवं वारत्रये षट्षष्टिसागरोपमाणिपूर्वकोटित्रयं च स्याद्यदि चोत्कृष्टस्थितिस्त्रयस्त्रिंशत्सागरोपमायुरिको भूत्वा पूर्वकोट्यायुः पञ्चेन्द्रियतिर्यक्षुत्पद्यते तदा वारद्वयमेवैवमुत्पत्तिः स्यात्ततश्च षट्षष्टिः सागरोपमाणि पूर्वकोटिद्वयं च स्यात् तृतीया तु तिर्यग्भवपूर्वकोटी न लभ्यत इति नोत्कृष्टता भवाना कालस्य च स्यादिति उत्पादितो नारकेभ्यः पञ्चेन्द्रियतिर्यग्योनिकः। अथ तिर्यग्योनिकेभ्यस्तमुत्पादयन्नाह। जदितिरिक्खजोणिएहिंतो उववजंति किं एगिदियतिरिक्खजोणीहिंतो उववजंति एवं उववातो जहा पुढवीकाइयउद्देसए / जाव पुढवीकाइएणं भंते ! जे भविए पंचिदियतिरिक्खजोणिएसु उववञ्जित्तए सेणं भंते ! केवइकाल? गोयमा ! जहण्णेणं अंतोमुहुत्तहिइएसु उक्कोसेणं पुय्वकोडीआउएसु उवजंति तेणं भंते ! जीवा एवं परिमाणादीया अणुबंधपज्जवसाणा जच्चेव अप्पणो सहाणे वत्तव्वया सच्चेव पंचिंदियतिरिक्खजोणिएसु वि उववजमाणस्स विभाणियव्वाणवरं णवसु वि एमएसु परिमाणो जहण्णेणं एको वा दो वा तिणि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववजंति भवादेसेण विणवसु गमएसु जहण्णेणं दो भवम्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई सेसं तं चेव कालोदेसेणं उभयतो ठिई पकरेजा। जदि आउक्काइएण विएवं जाव चउरिदिया उववातेयव्वो णवरं सव्वत्थ अप्पणो लद्धी भाणियव्वा णवसु विगमएसु भवादेसेणं जहण्णेणं दो भवम्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई कालादेसेणं उभओठिति करेजा सव्वेसिं सव्वगमएसु जहेव पुढवीकाइएसु उववज्जमाणाणं लद्धी तहेव सव्वत्थ ठिइंसंबेहं च जाणेजा। जइपंचिंदियतिरिक्खजोणिएहितो उववजंति किं सण्णिपंचिंदियतिरिक्खजोणिएहितो उववजंति असण्णिपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति? गोयमा! सण्णिपंचिंदियभेदे जहेव पुढवीकाइएसु उववजमाणस्स जाव असण्णिपंचिंदियतिरिक्खजोणिएणं भंते ! जे भविए पंचिदिय-तिरिक्खजोणिएसु उववजित्तए सेणं भंते ! केवइयकाल०? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पलिओवमस्स असंखेज्जइमागडिइएसु उववजंति / तेणं भंते ! अवसेसं जहेव पुढवीकाइएसुउववज्जमाणस्स असण्णिस्स तहेव णिरवसे सं जाव भवादेसोत्ति / कालादेसणं जहण्णेणं दो अंतोमुहुत्ता उक्कोसेणं पलिओवमस्स असंखेज्जइमागं पुव्वकोडी पुहुत्तमब्भहियं एवइयं / विइयगमए एस चेव लद्धी णवरं कालादेसेणं जहण्णेणं दो अंतोमुहुत्ता उक्कोसेणं चत्तारि पुय्वकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहियाओ एवइयं / सो चेव उक्कोसकालट्ठिईएसु उववज्जइ जहण्णेणं दो पलिओवमस्स असंखे जइभागट्ठिईएसु उक्कोसेण वि पलिओवमस्स असंखेज्जइभागट्ठितिं उववजंति / तेणं भंते ! जीवा एवं जहा रयणप्पभाए उववज्जमाणस्स असण्णिस्स तहेव णिरवसेसं जाव कालादेसोत्ति णवर परिमाणं जहण्णेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा वा उववजंति सेसंत्तं चेव अप्पणा जहण्ण कालट्ठिईओ जाओ जहण्णेणं अंतोमुत्राट्ठिईएस उक्कोसेणं पुव्वकोडी आउएसु उववज्जंति तेणं भंते !अवसेसं जहा एयस्स पुढवीकाइएसु उववज्जमाणस्स मज्झिमेसु तिसु गमएसु जाव अणुबंधोत्ति। भवादेसेणं जहण्णेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई कालादेसे णं जहण्णेणं दो अंतोमु हुत्ता उक्को सेणं चत्तारि पुत्वकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहियाओ / सो चेव जहण्णकालट्ठिईएसु उववण्णो एस चेव वत्तव्वया णवरं कालादेसेणं जहण्णेणं दो
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy