SearchBrowseAboutContactDonate
Page Preview
Page 981
Loading...
Download File
Download File
Page Text
________________ उववाय 673 अभिधानराजेन्द्रः भाग 2 उववाय (तेइकाइएसु इत्यादि) तेजस्कायिकैः सार्द्ध त्रीन्द्रियाणां स्थितिसंबधस्तृतीयगमे प्रतीते उत्कर्षेण अष्टोत्तरे द्वे रात्रिंदिवशते / कथम् ? औधिक स्य तेजस्कायिकस्य चतुर्षु भवेषूत्कर्षेण व्यहोरात्रमानत्वाद्भवस्य द्वादशाहोरात्राणि उत्कृष्टस्थितेश्च त्रीन्द्रियस्योत्कर्षतः चतुषु भवेषु एकोनपञ्चाशन्मानत्वेन भवस्य शतं षण्णवत्यधिकं भवति, राशिद्वयमीलने चाऽष्टोत्तरे द्वे रात्रिंदिवशते स्यातामिति (बेइंदिएहीत्यादि अडयालीसं संवच्छराइत्ति) द्वीन्द्रियस्योत्कर्षतो द्वादशवर्षप्रमाणेषु चतुर्यु भवेष्वष्टचत्वारिंशत्संवत्सराः चतुर्वैव त्रीन्द्रियभवग्रहणेषूत्कर्षेणैकोनपक्षाशदहोरात्रमानेषु षण्णवत्यधिकं दिनशतं भवतीति / / तेइंदिएहीत्यादि / / (वाणउयाई तिणि राइंदियसयाई ति) अष्टासु त्रीन्द्रिय-भवेषूत्कर्षे णैकोनपञ्चाशदहोरात्रमानेषु त्रीणि शतानि द्विनवत्यधिकानि भवन्तीति / (एवं सत्वत्थ जाणेज्जत्ति) अनेन चतुरिन्द्रियसज्ञितिर्यग्मनुष्यैः सह त्रीन्द्रियाणां सम्बेधः कार्य इति सूचितम्। अनेन च तृतीयगमसम्बेधदर्शनेनषष्ठादिगमसंबेधा अपि सूचिता द्रष्टव्याः / तेषामप्यष्टभविकत्वात् / प्रथमादिगमचतुष्कसंबेधस्तु भवादेशेनोत्कर्षतः संख्यातभवग्रहणरूपः कालादेशेन तु संख्यातकालरूप इति (चतुरिन्द्रियसूत्रस्य व्याख्या नास्ति) भ०२४ श०१८ उ०।। पञ्चेन्द्रियतिरश्चाम्। पंचिंदियातिरिक्खजोणिएणं भंते ! कओहिंतो उववजंति किं णेरइय०तिरिक्खमणुस्सदेवे हिंतो उववनंति ? गोयमा ! रइएहिंतो वि उववज्जति तिरिक्खमणुस्सदेवे हिंतो वि उववजंति / जइणेरइएहिंतो उववजंति किं रयणप्पभापुढविणेरइएहिंतो उववज्जंति जाव अहेसत्तमाए पुढवीए णेरइएहिंतो उववजंति ? गोयमा ! रयणप्पभा पुढविणेरइएहिंतो उववजंति जाव अहे सत्तमाए पुढविणे रइएहितो वि उववज्जति रयणप्पभापुढविणेरइएणं मंते ! जे भविए तिरिक्खजोणिएसु उववजित्तए सेणं भंते ! केवतिकालद्वितीएसु उववज्जेज्जा ? गोयमा ! जहण्णे णं अंतो मुहु त्तहितीएसु उक्को सेणं पुव्वकोडिआउएसु उववजेज्जा / तेणं भंते ! जीवा एगसमएणं केवइया उववजंति एवं जहा असुरकुमाराणं वत्तव्वया णवरं संघयणं पोग्गला अणिट्ठा अकंता जाव परिणमंति / ओगाहणा दुविहा पण्णत्ता तंजहा भवधारणिज्जा य उत्तरवेउव्विया य / तत्थणं जा सा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेजइमागं उक्को सेणं सत्तधणुई तिण्णि रयणीओ छचंगुलाई / तत्थणं जा सा उत्तरवेउविया सा जहण्णेणं अंगुसस्स संखेज्जइभागं उक्कोसेणं पण्णरसधणुइं अट्ठाइजाओ रयणीओ। तेसिणं मंते ! जीवा सरीरगा किं संठिया पण्णता? गोयमा! दुविहा पण्णत्ता तंजहा भवधारणिज्जाय उत्तरवेउव्विया य। तत्थ णं जे ते भवधारणिज्जा ते इंडसंठिया। तत्थणं जे ते उत्तरवेउव्विया ते वि हुडसंठिया पण्णत्ता / एगा काउलेस्सा पण्णत्ता / चत्तारि समुग्घाया। णो इत्थीवेदगा णो पुरिसवेदगा णपुंसगवेदगा / ठिई जहण्णेणं दसवाससहस्साई उक्कोसेणं सागरोवमं / एवं अणुबंधोवि सेसं तहेव / भवादेसेणं जहण्णेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाइं / कालादेसेणं जहण्णेणं दसवाससहस्साई अंतोमुहुत्तमब्भहियाइं उक्कोसेणं चत्तारि सागरोवमाइं चउहि पुत्वकोडीहिं अब्भहियाई एवइयं सो चेव जहण्णकालहितीएसु उववण्णो जहण्णे णं अंतोमुत्तद्वितीएसु उववजेज्जा उक्कोसेणवि अंतोमुहुत्तद्विती अवसेसं तहेव णवरं कालादेसेणं जहण्णेणं तहेव उक्कोसेणं चत्तारि सागरोवमाइं चउहिं अंतोमुत्तेहिं अब्भहियाई एवइयं कालं जाव करेजा ! एवं सेसावि सत्त गमगा भाणियव्वा जहेव णेरइयउद्देसए सण्णिपंचिंदियएण समं ऐरइयाणं मज्झिमएसु तिण्णि गमएणं पच्छिल्लएसु तिण्णि गमएसु ठितिणाणत्तं भवति से सं तंचे व सव्वत्थ ठिती संबे हं च जाणेजा / सक्करप्पभापुढवीणेरइएणं भंते ! जे भविए एवं जहा रयणप्पभाए णव गमका तहेव सक्करप्पभाएवि णवरं सरीरोगाहणा जहा ओगाहणा संठाणे तिणि णाणा तिण्णि अण्णाणा णियमं ठिती अणुबंधो य पुव्वभणिया एवं णव गमगा उवउंजिऊण भाणियव्वा एवं जाव छ? पुढवी णवरं ओगाहणा लेस्सा ठिती अणुबंधो संवेहो जाणियव्वा / अहेसत्तमा पुढवीणेरइएणं भंते ! जे भविए एवं चेव णव गमगा णवरं ओगाहणा लेस्सा ठिती अणुबंधा भाणियव्वा / संबेहो भवादेसेणं जहण्णेणं दो भवग्गहणाई उकोसेणं छ भवग्गहणाई। कालादेसेणं जहण्णेणं बावीसं सागरोवमाइं अंतोमुत्तमभहियाई उको सेणं छावडिं सागरोवमाइं तिहिं पुवकोडीहिं अब्भहियाई एवइयं / आदिल्लएसु छसु गमएसु जहण्णेणं दो भवग्गहणाई उक्कोसेणं छ भवग्गहणाई। पच्छिल्लएसु तिसु गमएसु जहण्णेणं दो भवग्गहणाई उक्कोसेणं चत्तारि भवग्गहणाईलद्धी णवसु वि गमएसु जहा पढमगमएसु णवरं ठिईविसेसो कालादेसेणं 1 विइयगमए जहण्णेणं बावीसं सागरावमाइं अंतोमुत्तमभहियाइं उक्कोसेणं छावढेि सागरोवमाइं तिहिं अंतोमुहुत्तहिं अब्भहियाइं एवइयं कालं 2 तइयगमए जहण्णेणं बावीस सागरोवमाई पुटवकोडीए अब्भहियाइं उक्कोसेणं छावढेि सागरोवमाइ तिहिं पुव्वकोडीहिं अब्भहियाइ। 3 / चउत्थगमए जहण्णेणं बावीसं सागरोवमाई अंतोमुहुत्तमब्भहियाई उक्कोसेणं छावढेि सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाई। 4 / पंचमगमए जहण्णेणं बावीसं सागरोवमाई अंतोमुत्तमभहियाई उक्कोसेणं छावडिं सागरोवमाई तिहिं अतोमुहुत्तेहिं अब्भहियाई। 5 / छट्ठगमए जहण्णेणं बावीसं सागरावमाइं पुव्वकोडीहिं अब्भहियाई
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy