SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आगड 59 अभिधानराजेन्द्रः भाग२ आगइ विकाइयत्तं विप्पजहमाणे पुढविकाइयत्ताए वा जाव तसकाइसयत्ताए वा गच्छेज्जा / (सूत्र-४८३४)। स्था०६ ठा.३ उ। अण्डजाऽऽदीनां गत्यागतिप्रतिपादनाय सूत्रम्। अंडगा सत्तगइया सत्ताऽऽगइया पण्णत्ता, तं जहा-अंडगे अंडगेसु उववज्जमाणे अंडगेहिंतो वा पोयएहिंतो वा जाव उन्मिएहिंतो वा उववज्जेज्जा, से चेव णं से अंडए अंडगत्तं विप्पजहमाणे अंडयत्ताए वा पोययत्ताएवा जाव उम्भियत्ताए वा गच्छेज्जा। पोयया सत्तगइया सत्ताऽऽगइया एवं चेव सत्तण्ड वि गहरागई भाणियव्वा जाव उब्भियत्तिा (सूत्र-५४३)। 'अंडये' त्यादि सूत्रसप्तकम्, तत्र मृतानां सप्तगतयः अण्डजादियोनिलक्षणा येषां ते सप्त गतय: सप्तभ्य एवाण्डजादियो निभ्य: आगतिरुत्पत्तिर्येषां ते सप्ताऽऽगतयः। ‘एवं चेव' त्ति-यथाऽण्डजानां सप्तविधे गत्यागती भणिते तथा पोतजादिभिः सह सप्तानामप्यण्डजादिजीवभेदानां गतिरागतिश्चभणितव्या। 'जाव उब्भिय' त्ति-सप्तमसूत्रं यावदिति, शेष सुगमम् / स्था०७ ठा०३ उ०। अंडया अट्ठगइया अट्ठाऽऽगइया पण्णत्ता, तंजहा-अंडए अंडएस उववज्जमाणे अंडएहिंतो वा. जाव उववाइएहिंतो वा उववज्जिज्जा से चेव णं से अंडए अंडगत्तं विप्पज्जहमाणे अंडगत्ताए वा पोयगत्ताए वा. जाव उववाइयत्ताए वा गच्छेज्जा। एवं पोयया वि। जराउया वि। सेसाणं गइरागई नऽत्थिा (सूत्र५९५+)। 'अट्टविहे' त्यादि, सूत्रचतुष्टयं सुगम, नवरमौपपातिका देवनारकाः, 'से साणं' ति-अण्डजपोतजजरायुजवर्जितानां रसजादीनां गतिरागतिश्च नास्तीत्यष्टप्रकारेति शेषः, यतो रसजादयां नोपपातिकेषु सर्वेषूत्पद्यन्ते, पञ्चेन्द्रियाणामेव तत्रोत्पत्तेः। नाप्यौपपातिका रसजादिषु सर्वेष्वप्युपपद्यन्ते पञ्चेन्द्रियैकेन्द्रियेष्वेव तेषामुपपत्तेरिति अण्डजपोतजजरायुजसूत्राणि त्रीण्ययेव भवन्तीति। स्था०८ ठा. 3 उ०। पृथ्वीकायिकादीनां पुनरपि गत्यागतीपुढविकाइया नवगइया नवआगइया पण्णत्ता, तं जहा पुढविकाइए पुढविकाइएसु उववज्जमाणे पुढविकाइएहिंतो वा. जावपंचिंदिएहिंतो वा उववज्जेज्जा, से चेवणं से पुढविक इए पुढविकाइयत्तं विप्पजहमाणे पुढविकाइयत्ताए जाव पंचिंदियत्ताए वा गच्छेज्जाशा एवं आउकाइयाऽवि||३|| 0 जाव पंचिंदियत्ते||१०॥ (सूत्र-६६६४)। स्था०९ठा.३ उl ___ गत्यागतिपरिज्ञानेन कर्मक्षयम् - आगतिं गतिं परिण्णाय दोहि वि अंतेहिं अदिस्समाणेहिं से ण छिज्जति, ण मिज्जति, णा डज्जति,ण हण्णति कंचणं सव्वलोए। (सूत्र-१९६४)। आगमनमागति:, सा च तिर्यग्मनुष्ययोश्चतुर्दा चतुर्विधनरकादिगमन सद्भावाद्, देवनारकयोर्बिंधा-तिर्यड्मानुष्यगतिभ्यामेवागमनसद्भावादेवं देवगतिरपि मनुष्येषु तु पञ्चधा, तत्र मोक्षगतिसद्भावाद् अतस्तामागति गतिं वा परिज्ञाय संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायं वेत्त्य मनुष्यत्वे मोक्षगति- सद्भावमाकल्प्यान्त हेतुत्वादन्तौरागद्वेषौताभ्यां द्वाभ्यामन्ताभ्यामदृश्यमानाभ्यामनपदिश्यमानाभ्यां वा, क्त्वाप्रत्ययस्योत्तरक्रियागाह- 'से' इत्यादि 'से' -- आगतिगतिपरिज्ञता रागद्वेषाभ्यामनपदि धमानो न छिद्यते अस्यादिना, न भिद्यते कुन्तादिना, न दह्यते पावकादिना, न हन्यते नरकगत्यानु- पूर्यादिना बहुशः। अथवा राणद्वेषाभावात्सिध्यत्येव, तदवस्थस्य चैतानिछेदनादीनि विशेषाणानि, 'कंचण' मिति- विभक्तिविपरिणामात् केनचित् सर्वस्मिन्नपि लोकेन छिद्यते, नापि भिद्यते रागद्वेषोपशमादितितदेवमागतिगतिपरिज्ञानाद्रागदपपरित्यागः, तदभावाच्च छेदनादिसंसारदुःखाऽभावः। अपरे ग सांप्रतेक्षिणः कुतो वयमागता:? व यास्यामः? किं वा तत्र न संपत्स्यते? नैवं भावयन्त्यत: संसारभ्रमण पात्रतामनुभवन्तीति दर्शयितुमाइअवरेण पुट्विं न सरंति एगे, किमस्स तीयं तिवाऽऽगमिस्सं। भासाले एगे इह माणवाओ, जमस्स तीयं व तमागमिस्सं || नाऽईस रह न य आगमिस्सं, अहं नियच्छन्ति तहाऽऽगया उ। विहूयकापे एयाणुपस्सी. निज्जोसइत्ता खवगे महेसीश 'अवरेण' इत्यादिरूपकम् , अपरेण-पश्चात्कालमाविना सहपूर्वमतिक्रान्तं न स्मरन्ति अन्ये -मोहाज्ञानावृतबुद्धयो, यथा किमस्य जन्तोर्नरकादिभवोद्भूतं बालकुमारादिवयोपचितं वा दु:खाद्यतीतं किं वाऽऽगमिष्यति आगामिनि काले किमस्य सुखाभिलाषिणो दुःखद्विषो भावीति। यदि पुनरतीताऽऽगामि- पर्यालोचनं स्यान्न तर्हि संसारे रतिः स्यादिति, उक्च -"केण ममेत्थुप्पत्ती, कहं इओ तह पुणो वि गंतव्यं। जो एत्तियं पि चिंतइ, इत्थं सो को न निविण्णो"||२|| एकेपुनर्महामिथ्याज्ञा नेनो भाषन्ते- इहास्मिन्संसारे- मनुष्यलोकेवा मानवामनुष्या यथा यदस्य- जन्तोरतीतं- स्वीपुंनपुंसकसुभगदुर्भगश्वगोमायुब्राह्मणक्षत्रियविट्शूद्रादिभेदावेशात्पुनरप्यन्यजन्मानुभूतं तदेवागमिष्यम्-आगामीति यदिवा-न विद्यतेपर:-प्रधानोऽस्मादि-त्यपर: संयमस्तेन वासितचित्ता: सन्त: पूर्व पूर्वानुभूतं विषयसुखोपभो-गादि न स्मरन्ति- न तदनुस्मृतिं कुर्वते, एके रागद्वेषविप्रमुक्ताः, तथा नाऽऽगतदिव्याङ्गनाभोगमपि नो काक्षन्ति, किंच-अस्य जन्तोरतीत सुखदुःखादि किं वाऽऽगमिष्यम्-आगामीति एतदपि न स्मरन्ति, यदि वा-कियान कालोऽतिक्रान्त: कियानेष्यति लोकोत्तरास्तु भाषन्ते एके रागद्वेषरहिता: क्वलिनश्च-तुर्दशपूर्वविदोवायदस्यजन्तोरनादिनिधनत्वा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy