SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आकीलवास 58 अभिधानराजेन्द्रः भाग 2 आगइ आकीलवास- पुं. (आक्रीडावास) गौतमद्वीपस्थसुस्थित- | लवणाधिपतेरत्यर्थक्रीडावासे भौमेयविहारे, जी०। (तद्वक्तव्यता 'गोयमदीय' शब्दे तृतीये भागे वक्ष्यते)। जी०३ प्रति०४ अधि। आकुट्ठ- त्रि. (आक्रुष्ट)। आ-कुश-क्ता कृताक्रोशे, यं प्रति आक्रोश: कृतस्तस्मिन्, शब्दिते, निन्दिते च। भावे कुल पुरूपभाषणे, नका "मार्जारमूषिकास्पर्श आक्रुष्टे क्रोधसम्भवं"। कात्या,। आकुष्टे, परुषभाषणे, वाच। वाग्भिरागुष्ट, आचा०१ श्रु०६ अ३ उ। "आक्रुष्टन मतिमता तत्त्वार्थविचारणे मति: कार्या| यदि सत्यं क: कोपः, स्यादनृतं किं नु कोपेन।।१।।" सूत्र० 1 श्रु०१४ अ०। आकूय- न. (आकूत) आ-कू-भावे क्र०ा आशये, अभिप्राये, वाचः। अभिप्रेते वस्तुनि, विशे। भावे चा विशेष आवेवलिय-पुं. (आकेवलिक) न केवलमकेवलं तत्र भवा आवेचलिका: सद्वन्द्वे, (सप्रतिपक्षे) असम्पूर्णे च "आकेवलिएहिं" (सूत्र-२८२+) आचा०१ श्रु०६ अ०२ उ आकोसायंत- त्रि. (आकोशायमान) आकोशायते इत्याकोशायमानम्। विकचीभवति कमलादौ, जी।''आकोसायेतपउमगंभीरवियडा" (सूत्र१४७x)। आकोशायते इत्याकोशायमानं, विकचीभवदित्यर्थः। पञ तद्वद्गम्भीरा विकटा च नाभिर्येषां ते। जी०३ प्रति०४ अधिः। आखंडल-पुं(आखण्डल) आखण्डयति भेदयति पर्वतान् आ-खडिडलच्डस्य नेत्त्वम्। इन्द्रे, वाचला "अ० (आखे) क्खंडलो सुरवइ, पुरंदरो वासवो सुणासीरो।" (23+) पाइ. ना. 23 गाथा (अस्य वक्तव्यता 'सक्क' शब्दे सप्तमभागे वक्ष्यते)। आगइ- स्वी० (आगति) आगमनमागति: नारकत्वादेरेव प्रज्ञापकप्रत्यासन्नस्थाने प्रतिनिवृत्तौ, (आगमने) स्था० 1 ठा। कल्प। "गई च जो जाणइऽणागई च' (20+) / यश्च जीवानामागतिम्-आगतम् कुत: समागता नारकास्तिर्यचो मनुष्या देवाः। सूत्र०२ श्रु.१२ अका"एगस्स जंतो गतिरागती या" (18x) आगति. -आगमनं भवान्तरादुपजायते कर्म- सहायस्यैवा सूत्र०२ श्रु.१३ अ। उत्पत्तौ, स्था०७ठा०३ उ.। "एगा आगती' (सूत्र-४३+)। आगनम्- आगतिरिकत्वादेरेव प्रतिनिवृत्तिस्तदेकत्त्वं गतेरिवेति) स्था०१ ठा०। नैरयिकाणां दण्डकक्रमेण गत्त्यागतीनेरइया दुगइया दुयागइया पन्नत्ता, तं जहां-नेरइए नेरइए सु उववज्जमाणे मणुस्से हिंतो वा पंचिंदियतिरक्खजोणिएहिंतो वा उववज्जेज्जा। से चेव णं से नेरइए नेरइयत्तं विप्पजहमाणे मणुस्सत्ताए वा पंचिंदियतिरिक्खजोणियत्ताए वा गच्छेज्जा। एवं असुमाराणं वि, णवरं चेव णं से असुरकुमारे असुरकुमारत्तं विप्पजहमाणे माणुस्सत्ताए वा तिरिक्खजोणियत्ताए वा गच्छेज्जा। एवं सव्वदेवा, पुढविकाइया दुगइया दुयागइया पन्नत्ता, तं जहा पुढविकाइए पुढविकाइएसु उववज्जमाणे पुढविकाइएहिंतो वा णो पुढविकाइएहिंतो उववज्जेज्जा। से चेव णं से पुढविकाइयत्तं विप्पजहमाणे पुढविकाइयत्ताए वा णो पुठविकाइयत्ताए वा गच्छेज्जा, एवं जाव मणुस्सा। (सूत्र-७८)। दण्डकः कण्ठ्यो नवरं नैरयिकानारकाद्वयोः- मनुष्यगतितिर्यम्मतिलक्षणयोर्गत्यारधिकरणभूतयोर्गतिर्येषां ते तथा, द्वाभ्यामेताभ्यामेवाऽवधिभूतभ्यामागति: आगमनं येषां ते तथा, उदितनारकायु रक एव व्यपदिश्यते, अत उच्यते- 'नेरइए नेरइएसु' त्ति-नारकेषु मध्ये इत्यर्थः। इह चोद्देशक्रमव्यत्ययात् प्रथमवाक्येनागतिरुक्ता, 'से चेव णं से' त्ति-यो मानुषत्त्वादितो नरकं गतः स एवाऽसौ नारकोनाऽन्यः, अनेनैकान्ताऽनित्यत्वं निरस्तमिति। 'विप्पजहमाणे' त्तिविप्रजहन् - परित्यजन् , इह च भूतभावतया नारकव्यपदेश:, अनेन वाक्येन गतिरुक्ता, इत्थञ्च व्याख्यानं तेजस्कायिकाद्यागतयस्तिर्यमनुष्यापेक्षया एकगतयस्तिर्यगपेक्षयेति वाक्यमुपजीव्येति, 'एवं असुरकुमारावि' त्तिनारकवद्वक्तव्या इत्यर्थः, 'नवरं' ति-वेचलमयं विशेष:- तिर्यक्षु न पञ्चेन्द्रियेष्वेवोत्पद्यन्ते। पृथिव्यादिष्वपि तदुत्पत्तेरित्यत: सामान्यत आह-'से चेवणं से' इत्यादि जाव तिरिक्खजोणियत्ताए वा गच्छेज्ज' त्ति-'एवं सव्वदेव' त्तिअसुरवद् द्वादशाऽपि दण्डकदेवपदानि वाच्यानि तेषामप्ये-केन्द्रियेषूत्पत्तेरिति। 'नो पुढविकाएर्हितो' त्ति-अनेन पृथ्वीकायिकनिषेध-द्वारेणाष्कायिकादयः सर्वे गृहीता द्विस्थानकानुरोधादिति, तेभ्यो वानारकवर्जेभ्य: समुत्पद्यते। 'नोपुढविकाइयत्ताए' त्ति-देवनारकवर्जाऽष्कायादितया गच्छेदिति, 'एवं जाव मणुस्से' त्ति-यथा पृथ्वीकायिका "दुगइया'' इत्यादिभिरभिलाप्पैरुक्ताः, एवमेभिरेवाष्कायिकादयो मनुष्याऽवसाना: पृथ्वीकायिकशब्दस्थानेऽप्कायादिकव्यपदेशं कुर्वद्भिरभिधातव्या इति। व्यन्तरादयस्तु पूर्वमतिदिष्टा एवेति। स्था.२ ठा०२ उता ('उववाय' शब्देऽस्मिन्नेव भागे आगति: कुत्त उत्पद्यत इत्यादि वक्ष्ये) ___ एकेन्द्रियादीनां गत्यागतीएगिंदिया पंचगइया पंचाऽऽगइया पण्णत्ता, तं जहा-एगिदिए एगिदिएसु उववज्जमाणे एगेंदिएहितो वा जाव पंचेंदिएहितो वा उववज्जेज्जा से चेवणं से एगेंदिए एगेंदियत्तं विप्पजहमाणे एगें दियत्ताए वा 0 जा पचेंदियत्ताए वा गच्छेज्जा। बेइंदिया पंचगइया पंचाऽऽगइया एवं चेवा एवं जाव पंचेंदिया पंच गइया, पंचाऽऽगइया पंण्णत्ता, तं जहा पंचेंदिया 0 जाव गच्छेज्जा। (सूत्र-४५८+) स्था०५ ठा०३ऊ। पृथ्वीकायिकादीनां गत्यागतीपुढविकाइया छ गइया, छ आगइया पन्नत्ता, तं जहापुटविकाइए पुढ विकाइएसु पुढ विकाइएहिंतो वा० जाव तसकाइएहिंतो वा गच्छेज्जा णो चेव णं से पुढ विकाइए पुढ
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy