SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ उग्गह 726 अभिधानराजेन्द्रः-भाग 2 उग्गह (1) अवग्रहभेदानाह-- से किं तं उग्गहे२ दुविहे पण्णत्ते तंजहा अत्थोग्गहे य वंजणुग्गहे यासे किं तं वंजणुग्गहे? वंजणुग्गहे चउविहे पण्णत्ते तंजहा सोइंदियवंजणुग्गहे घाणिंदिय वंजणुग्गहे जिभिदियवंजणुग्गहे फासिंदियवंजणुग्गहे सेत्तं वंजणुग्गहे / से किं तं अत्थुग्गहे 2 छविहे पण्णुत्ते तंजहा सोइंदियअत्थुग्गहें चक्खिदियअत्थुग्गहे घाणिंदियअत्थुग्गहे जिटिभदियअत्थुग्गहे फासिंदियअत्थुग्गहे नोइंदियअत्थुग्गहे / तस्स णं इमे एगडिया नाणाघोसा नाणावंजणा पंचनामधिज्जा भवंति / तंजहा उगिण्हणया उगिण्हओ अवधारणया सवणया अवलंबणया मेहा सेत्तं उग्गहे।। अथकोऽयमवग्रहः सूरिराह / अवग्रहो द्विविधस्तद्यथा अर्थावग्रहश्च व्यञ्जनावग्रहश्च / / नं०। (तस्सणमित्यादि) तस्य सामान्येनावग्रहस्य णमिति वाक्याऽलंकारे अमूनि वक्ष्यमाणनि एकार्थिकानि (नाना घोसाणित्ति) घोषा उदात्तादयः स्वरविशेषाः / आह चूर्णिकृत् "धोसाउ उदत्ताओसरविसेसा''नाना घोषा येषांतानि नानाघोषाणि। तथा नाना व्यञ्जनानि कादीनि येषां तानि नानाव्यञ्जनानि / पञ्चनामान्येव नामधेयानि भवन्ति तद्यथेति तेषामेवोपदर्शने (उगिण्हणया इत्यादि) यदा पुनरवग्रहविशेषाननपेक्ष्यामूनि पञ्चापि नामधेयानि चिन्त्यन्ते तदा परस्परं भिन्नार्थानि वेदितव्यानि / तथाहि इहावग्रह स्त्रिधा तद्यथा व्यञ्जनावग्रहः सामान्यार्थवग्रहः विशेषसामान्यार्थावग्रहश्च / तत्र विशेषसामान्यार्थावग्रहः औपचारिकः स चानन्तरमेवाग्रे दर्शयिष्यते। नं०। कर्म विशे०। तत्थुग्गहो दुरूवो, गहणं जहोजवंजणत्थाएं। वंजणओ य जमत्थो, तेणाई एतयं वोच्छं / / तत्रावग्रहणमवग्रहो द्विरुपो यथा भवति तथा प्रोच्यते। कथमित्याह यद्यस्माद्ग्रहणं व्यञ्जनार्थयोरेव भवेदन्यस्य ग्राह्यस्याभावत्ततश्च विषयद्वैविध्यादवग्रहो द्विविध इति भावः। अपरं यद्यस्मात्कारणाद्वक्ष्यमाणन्यायन प्राप्यकारिष्विन्द्रियेषु व्यजनावग्रहादनन्तरमेवार्थो ऽर्थावग्रहो भवति तेनादौ प्रथमतस्तकं व्यञ्जनावग्रहमेव वक्ष्ये दति गाथार्थाः। विशे० नं०। आ०चूक! प्रव० भ०। (व्यजनावग्रहादीनां व्याख्याऽन्यत्रा व्यञ्जनावग्रहे मल्लक प्रतिबोधक दृष्टान्तश्च आभिणिबोहिय शब्दे)। (2) अवग्रहे दण्डकः। नेरइयाणं भंते! कतिविहे उग्गहे पण्णत्ते? दुविहे उग्गह पण्णत्ते तंजहा अत्थोवग्गहे वंजणोवग्गहे एवं असुरकुमाराणं जाव वेमाणियाणं पुढविकाइयाणं भंते! कतिहिवे उग्गहे पण्णते? गोयमा! दुविहे उग्गहे पण्णत्ते तंजहा अत्थोग्गहेय वंजणोग्गहे य पुढविकाइयाणं भंते! वंजणोग्गहे कइविहे पण्णत्ते? गोयमा! एगे फासिंदियवंजणोम्गहे पण्णत्ते। पुढविकाइयाणं भंते! कइविहे अत्थोग्गहे पण्णत्ते / एगे फासिंदिय अत्थोग्गहे पण्णत्ते एवं जाव वणस्सइकाइयाणं एवं वेइंदियाणवि / नवरं बेइंदियाणं वंजणोग्गहे दुविहे पण्णत्ते एवं तेइंदिय चउरिंदियाण वि नवरं इंदियपरिबड्डी कायव्वा। चउरिंदियाणं वंजणोग्गहे तिविहे पण्णत्ते अत्थोवग्गहे चउव्विहे पण्णत्ते सेसाणं जहा नेरइयाणं जाव वेमाणियाणं। टीका सुगमत्वान्न गृहीता अवधारणमवग्रहः / सुन्दरा एत इत्यवधारणम्। उत्त०। लम्भे,०। आ०चू० / अयं गृह्णातीत्यवग्रहः / उपधौ, ओघ०। पतद्रहे, "खुरमुंडो लोएणं उग्गहं च घेत्तूणं-"पंचा०३ विव०।''भगद्वारे अवग्रह इति योनिद्धारस्य सामायिकी.संज्ञा' बृ०३ उ० / प्रव० / अवगृह्यते स्वामिना स्वीक्रियते यः सोऽवग्रहः / राजावग्रहादौ, प्रति०। अवग्रहणीये वस्तुनि,-प्रश्न०३ट्ठा०। आश्रये,"उग्गहं च अजाइता, अविदिन्ने उ उग्गहे"ध०३ अधि०। (3) अवग्रहनिक्षेपो यथा। नामं ठवणा दविए, खित्ते काले तहेव भावे य। एसो अवग्गहस्स, निक्खेवो छव्विहो होई॥ सचित्तादिद्रव्यग्रहणं द्रव्यावग्रहः क्षेत्रावग्रहोयोयं क्षेत्रामवगृह्णाति तत्र वसामः। ततः सक्रोश योजनं कालावग्रहो योयंकालमवगृह्णातिवर्षासु चतुरो मासान् ऋतुबद्धे मासे भावावग्रहः / प्रशस्तेतरभेदः। प्रशस्तो ज्ञानाधवग्रह इतरस्तुक्रोधाद्यवग्रह इति। अथवावग्रहः पञ्चधा। द्रव्यादितश्चातुर्विध्यमाह। (4) द्रव्यादितश्चातुर्विध्यं देवेन्द्रादितः पञ्चविधत्वं तबलीयस्त्वे तारतम्यनिरूपणं च। तत्र। दव्वे खेत्ते काले, भावे विय उग्गहो चउद्घाउ। देविंदराय उग्गहो, गिहवइसागरियसाहम्मी।।३४।। दव्वुग्गहोउ तिविहो, सचित्ता चित्तमीसिओ चेव। खेत्तुरगहो वितिविहो, दुविहो कालग्गहो होइ।।३५ / / द्रव्यावग्रहः क्षेत्रावग्रहः कालावग्रहो भावावग्रहश्चेति / एवं चतुर्विधोऽवग्रहः। यदिवा सामान्येन पञ्चविधोऽवग्रहस्तद्यथा देवेन्द्रस्य लोकमध्यवर्ती रुचकदक्षिणार्द्धमवग्रहः राज्ञश्चक्र-वादेर्भरतादिक्षेत्रा गृहपतेाममहत्तरा देभिपाठकादिकमवग्रहः / तथा सागारिकस्य शय्यातरस्य पाठशालादिकसाधर्मिकाः साधयो / ये मासकल्पेन तत्रावस्थितास्तेषां व सत्यादिरवग्रहः / सपादयोजनमिति तदेवं पञ्चविधोऽवग्रहः / वसत्यादि परिग्रहं च कुर्वता सर्वार्थतेति यथावसरमनुज्ञाप्या इति। आ०म०प्र०। आचा० / प्रव०। भ०। तेणं कालेणं तेणं समयेणं सक्केदेविंदे देवराया वजायाणी पुरंदरे जाव भुजमाणे विहरइ इमं च णं केवलकप्पं जंबुद्दीवे 2 विउले ओहिणाणे आनाएमाणे 2 पासइ समणं भगवं महावीरं जंबूदीवे दीवे जहा ईसाणे तईयसए तहेव सक्केणवि णवरं आभिओगेणं सद्दावेइपायत्ताणियाहिवई हरीसुघोसघंटापालओ विमाणकारी पालगं विमाणं उत्तरिल्ले णिजाणमग्गे दाहिण्णपुरच्छि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy