SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ उग्गमउप्पायणे० 725 - अमिधानराजेन्द्रः - भाग-२ उग्गह (पत्तेयपरंपरठवियपिहिबत्ति) सुब्लोपः प्राकृतत्वादेकशब्दस्य | उग्गविस पुं० (उग्रविष) उग्रं दुर्जरत्वाद्विषं यस्य स उग्रधिषः ।दुर्जरविषे चोपलक्षणत्वात् सचित्तपृथिव्यादिषट्कायपरस्थापिततः पिहितेष्विति सर्प, ज्ञा०६ अ०जी०। उपा०। प्रज्ञा०।। ज्ञेयम् / स्थापितं निक्षिप्तमुच्यते / बहुवचनात्संहृतच्छतितोच उग्गाविहार पुंक (उग्रविहार) उत्कृष्ट विहरणे, "अस्युग्रकर्मदहनो (मीसयणंतराईसुत्ति) सूचकत्वात्सूत्रस्य मिश्रपृथिव्यादिषटकायानन्तर दहनोग्रविहारसः / ध०४ अधि०। निक्षिप्तसंहतोन्मिश्रापरिणतच्छड़ितेष्वित्यर्थः / उन्मिश्रापरिण- उग्गाविहारि त्रि० (उग्रविहारिन्) सदनुष्ठानल्वादुदात्ताचारे, भ० 10 तयोश्चानन्तरे विशोधने योज्यम् / किं तर्हि मिश्रषट्कायोन्मिश्र श०४ उ० मिश्रषट्कायापरिणतं चेत्येव योज्यम् एषु सर्वेषु मासा प्रायश्चित्तशङ्कायां उग्गसेण पुं० (उग्रसेन) उग्रा सेना यस्य / धृतराष्ट्रपुत्रभेदे, कुरुवंश्ये दोषमाशङ्कतेतस्यामप्येकान्तदोषश्च प्रायश्चित्तमापद्यते। जीत०नि०। नृपभेदे, यदुवंश्ये नृपभेदे, वाच०।"वसुदेवहिण्ड्या मस्य वक्तव्यता तत चूल आव० (नावादिविषय उद्गमदोषोणावादिशब्द) एवाऽवसेया। उग्गसेणपामोक्खाणं सोडएहं राइसहस्साणं"आ०म० उम्गमउप्पायणेसणासुपरिसुद्ध त्रि० (उद्गमोत्पादनैषणासु-परिशुद्ध) द्वि०। अन्त०।"अहं च भोगरायस्स तं च सिअंधगवहिणो'' दश०२ उद्गमश्च आधाकर्मादिः षोडशविधः उत्पादना च धापीदूत्यादिका अ०|ग०। षोडशविधैव उद्गमोत्पादने एतद्विषया या एषणा पिण्डविशुद्धिस्तया उग्गसेणगढन० (उग्रसेनगढ़) जीर्णगढे, "उग्गसेणगढं ति वाखंगारगढ़ सुष्टुपरिशुद्धो यः स उद्गमोत्पादनैषणासुपरिशुद्धः / दाचत्वारिंशत्पि- तिवा, जुण्णगद तिवा, जुण्णगढस्स णामाई" ती०। पडदोषरहिते, भ० श० 170 / उग्गह पु०(अवग्रह) अवग्रहः अनिर्देश्यसामान्यमात्र-रूपार्थग्रहणरूपे उग्गमदोस पुं०(उद्गमदोष) उद्गमनमुद्गमः पण्डादेः प्रभव इत्यर्यः। तस्य श्रुतनिश्रित मतिज्ञानभेदे, तं आह च चूर्णिकृत् "सामण्णस्स रूवादि दोषः / स्था० 3 ठा० / उद्गमविषयो दोषः / आधाकर्मादिषु विससणरहियस्स अणिद्दसस्स अबग्गहेणमवग्गेह-इति।नं०। विशे० / पिण्डप्रभवदोषेषु, आचा०। उत्त०। (तेच उग्गमशब्देदर्शिताः) रूपरसादिभेदैरनिर्देश्यस्याप्यु क्तस्वरूपस्य सामान्यर्थस्यावग्रहणं उगममाण त्रि० (उद्गच्छत्) प्रवृद्धिंगच्छति, "सव्वो वि किसलजोखलु, परिच्छेदनमवग्रहः / “अत्थाणं उम्गहणं अवग्गह इति" नियुक्तिगाथा उग्गमाणे अणंतओ भणिओ'। प्रज्ञा०१पद। व्याख्यानयन भाष्यकृदाह" सामण्णत्त्थावग्गहण्मुग्गहो" विशे० / उग्गमविसोहि स्त्री० (उद्रमविशोधि) भक्तनिरवद्यतारूपे उद्गमोपाधिके, (व्याख्या आभिणिवो हिय शब्दे) सम्म० / आ०म०प्र० / तत्र विशोधिभेदे च। स्था० 10 ठा०॥ विषयविषयिसन्निपातानन्तरमाधग्रहणमवग्र हो विषयस्य द्य उग्गमित त्रि० (उद्गमित) उपार्जिते, "वत्थपादातिउनेणउग्गमिया। दव्यपर्यायात्मनोऽर्थस्य विषयिणश्च निवृत्युपकरणलक्षणस्य नि० चू०२ उ०। द्रव्येन्द्रियस्येत्युपलब्ध्युपयोगस्वभावोन्द्रियस्य विशिष्ट पुद्गलउग्गमोवघायपुं० (उद्गमोपघात) उद्गगमनमुद्गमः पिण्डादेः प्रभव इत्यर्थः / परिणतिरूपस्यार्थग्रहणयोग्यतास्वभावस्य च यथाक्रमेण सन्निपातो इह चाभेदविवक्षया उद्गमदोष एवोद्रमोऽतस्तेन (स्था० 3 ठा०) योग्यदेशावस्थानं तदनन्तरोद्भतं सत्तामात्रदर्शन स्वभावदर्शनमनुत्तरआधाकर्मादिना षोडशविधेनोपहननं विरानधं चारित्रास्याकल्प्यता परिणामस्वविषयव्यवस्थापनविकार-रूपप्रतिपाद्यमयग्रहः / व्य० द्वि० भक्तादेः स उद्गमोपघातः। स्था०१० ठा०। पिण्डादेरकल्पनीयताकरणे 10 उ०। उपघातभेदे, स्था०३ठा०॥ (1) अवग्रहभेदाः। उग्गय त्रि० (उद्गत) उद्-गम्-क्त-। अग्रिमभागे / मनागुन्नते, राय. / (2) अवग्रहे दण्डकः। ऊर्ध्वगते, व्यवस्थिते च। ज्ञा०१ अ०। संभूते, आव०३ अ०। उदिते,। अवग्रहनिक्षेपः। उग्गय इति वा उइउत्ति वा एगट्टमिति। नि० चू०१० उ० / भावे क्तः। द्रव्यादितश्चातुर्विध्यं देवेन्द्रादितः पञ्चविधत्वं तावलीययत्वे उद्तौ, / 'कंटुग्गएणगंधारं' / कण्ठाद्वा यदुद्गतमुद्गतिः। स्वरोद्गमलक्षणा तारताम्यनिरूपणम्। क्रियातेन। स्था०६ ठा०। (5) अदत्तादानदोषनिवृत्तयर्थमवग्रहानुज्ञापनम्। *उग्रक त्रि० (उत्कटे) स्था०६ ठा०। विधवाप्यनुज्ञापनीया। उग्गयमुत्तिपुं०स्त्री० (उद्गतमूर्ति) मूर्तिः शरीरमुद्गते रवौ प्रतिश्रयाबहिः (7) साधर्मिकावग्रहे उपनिमन्त्रणम्। प्रवादवती मूर्तिरस्येत्युद्गममूर्तिकोमध्यम-पदलोपीसमासः। सूराद्गतावेव अवग्रहयोग्यं क्षेत्रमवग्रहप्रतिषेधश्च। आहारग्राहके, वृ०२ उ०। नि०चू०। (6) ब्राह्मणाद्यवगृहीते अवग्रहः। उग्गयवित्तिपुं०स्त्री० (उद्गतवृत्ति) उद्गते आदित्ये वृत्ति र्जीवनोपायो यस्य (10) पथ्यवग्रहः। स उद्गतवृत्तिकः / सूर्योद्गमने सति मिक्षयित्वा भोक्तरि, "उग्गयवित्तीसुत्ती (11) आमेावनादाववग्रहे आम्रफलादिभोजनं लशुनवना मणसंकप्पेय हॉति आण ता" उगते रवौ वृत्तिर्वर्तनं यस्य स उद्गतवृत्तिः / दाववग्रहश्च। पाठान्तरेणोद्गत मूर्तिरिति वा। उगते सूर्ये वृत्तिः शरीर वृत्तिनिमित्तं बहिः (12) स्वामिना त्यक्ते अत्यक्ते वावग्रहः। प्रचारो यस्य स उद्गगतवृत्तिः / वृ०२ उ०। नि०चू०१ उ०"भिक्खू य (13) राजावग्रहो देवेन्द्रावग्रहश्च / उग्गयवित्तिए आणत्थमिय संकप्पे संघडिए'' वृ०२ उ० / (व्याख्या (14) राजपरिवर्ते ऽवग्रहः। राइभोयणशब्दे) (15) अवग्रहक्षेत्रमानम्। उग्गवई खी० (उग्रवती) लोकात्तररीत्या नन्दानाम्न्यां प्रथमतिथिरात्रौ, (16) क्षेत्रात्यामसमवागतेषु तपरेप्यवग्रह परिवृत्तिः। जं०७ वक्ष०। सू०प्र०। चं० प्र०।। (17) अवग्रहे सप्त प्रतिमा।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy