________________ इत्थि 623 अभिधानराजेन्द्रः भाग 2 इत्थी (15) स्त्रीपुशक्तस्य परिग्रहित्वं तासु सर्वेन्द्रियगुप्तेन भाव्यम्। (26) स्त्रीकरस्पर्शादिनिषेधः। (17) स्त्रिया सार्द्ध विहारस्वाध्यायाहारोचारप्रस्रवणपरिष्ठा-पनिका धर्मकथादिनिषेधः। (18) स्त्रीणां निानादिनिषेधः। (19) स्वीस्थानदूषणं तत्प्रसङ्गत्यागस्तत्सङ्गातिक्रमे गुणाश्च / (20) मतान्तरीयपूर्वपक्षदूषणानि। (1) स्त्रीलक्षणं तच्छब्दनिक्षेपो यथा। "योनेसृदुत्वमस्थैर्य-मुग्धता क्लीबता तनौ / पुंस्कामितेति लिगानि सप्त स्त्रीत्वे प्रचक्षते इति। तथान्यत्राप्युक्तम्।"स्तनकेशवती स्त्रीस्यादिति" स्था०३ठा०।जी। स्त्रीशब्दस्य निक्षेपो यथा-तत्रनाम स्थापने क्षुण्णत्वादनादृत्य स्त्रीशब्दस्य द्रव्यादिनिक्षेपार्थं नियुक्तिकार आह दव्वाभिलाव चिंधे, दवे भावे य इत्थिणिक्खेवो। अहिलावेतह सिद्धी, भावे वेयंमि उवउत्तो ||16|| तत्र द्रव्यस्त्री द्वेधा।आगमतो नो आगमतश्च / आगमतः स्त्रीपदार्थज्ञस्तत्र चानुपयुक्तो ऽनुपयोगो द्रव्यमिति कृत्वा नो आगमतो ज्ञशरीरभव्यशरीव्यतिरिक्ता त्रिधा / एकभविका बद्धाऽयुष्काभिमुखनामगोत्रा वेति। चिह्नयते ज्ञायतेऽनेनेति चिह्नस्तननेपथ्यादिकं चिह्नमात्रेण स्वीचिह्नस्त्री। अपगतस्त्रीवेदछद्मस्थः केवली वा अन्यो वा स्त्रीवेषधारी यः कश्चिदिति। वेद स्त्री तु पुरुषाभिलाषरूपः स्त्रीवेदोदयः / अभिलाषभावौ तु नियुक्ति कृ देव गाथापश्चार्द्धनाह / अभिलाष्यते इत्यभिलाषः स्त्रीलिङ्गाभिधान-शब्दः / तद्यथा। शाला माला सिद्धिरिति / भावस्त्री तुद्वेधा। आग-मतोनो आगमतश्च / आगमतः स्त्रीपदार्थज्ञस्तत्र चोपयुक्त उपयोगो भाव इति कृत्वानो आगमतस्तुभावविषये निक्षेपे वेदे स्त्रीवेदरूपे वस्तुन्युपयुक्ता तदुपयोगानन्यत्वाद्भावस्वी भवति। यथा अग्नावुपयुक्तो माणवकोऽग्निरेव भवत्येवमत्रापि। यदि वा स्त्रीवेद निवर्तकान्युदयप्राप्तानि यानि कर्माणि तेषूपयुक्तेति तान्यनुभवन्ति भावस्त्रीति एतावानेव स्त्रियो निक्षेप इति। सूत्र०१ श्रु०४ अ०१ऊ। (2) स्त्रीवक्तव्यता तद्भेदवर्णनञ्च। से किं तं इत्थीओ 2 तिविहाओ पण्णत्ताओ तंजहा तिरिक्खजोणित्थीओ मणुस्सत्थीओ देवित्थीओ से किं तं तिरिक्खजोणित्थीओ 2 तिविधाओ पण्णत्ताओ तंजहा जलयरीओ थलयरीओ खहयरीओ। से किं तं जलयरीओर पंचविधाउ पण्णत्ताउ तंजहा मच्छीउ जाव सुसुमारीउ से त्तं जलयरीउ। से किं तं थलयरीउ दुविहाउ पण्णत्ताओ तंजहा चउप्पदीउ य परिसप्पिणीउ य / से किं तं चउप्पदीउ 2 चउविहाउं पण्णत्ता तंजहा एगखरीउ जाव सणप्पईउसे किं तं परिसप्पिणीउदुविहापण्णत्ता तंज हा उरगपरिसप्पिणीउ य भुयगपरिसप्पिणीओ य / से किं तं उरगपरिसप्पिणीओ 2 तिविधाओ पण्णत्ताओ तंजहा अहीओ अयगरीओ महोरगीओ सेत्तं उरगपरिसप्पिणी / से किं तं मुयपरिसप्पिणी 2 अणेग विधाओ पण्णत्ताओतंजहा गोहीओ णउलीओ सेधाओ सेल्ला ओ सेरडीओ सेरिंधीओ सावाओ खराओ पंचलोइया ओ चउप्पइयाओ मूसियाओ सुसुंसियाओ धरोलियाओ गोहियाओ जोहियाओ थिरावलियाओ सेत्तं भुय परिसप्पिणीओ। से किं तं खहयरीओश्चउट्विहा पण्णत्ताओ तंजहा चम्मपंखीओ जाव सेत्तं खहयरीओ सेत्तं तिरिक्खजोणित्थियाओ / से किं तं मणु स्सित्थियाओ 2 तिविधाओ पण्णताओ तंजहा कम्मभूमियाओ अकम्म भूमियाओ अंतरदीवियाओ।से किं तं अंतरदीवियाओ२अट्ठावीसतिविधाओपण्णत्ता तंजहा एगुरुईओ आभीसाओ जाव सुद्धदंताओ सेत्तं अंतरदीवे | से किं तं अकम्मभूमियाओ 2 तीसतिविधाओ पण्णत्ता तंजहा पंचसु हेमवएसुपंचसु एरण्णवएसुपंचसुहरिवासेसुपंचसु रम्मगवासेसु पंचसुदेवकुरुसु पंचसु उत्तरकुरुसुसेत्तं अकम्मभूमगमणुस्सीओ। से किं तं कम्मभूमियाओ२पण्णरसविधाओ पण्णत्ताओ तंजहा पंचसु भरहेसु पंचसु एरवएसु पंचसु महाविदेहेसु सेत्तं कम्मभूमगमणुस्सीओ३/ (सेकिंतमित्यादि) अथ कास्ता स्वियः सूरिराह स्त्रियस्विविधाः प्रज्ञप्तास्तिर्यग्योनिस्त्रियो मनुष्यस्त्रियो देवस्त्रियश्च (सेकिंत-मित्यादि) तिर्यग्योनिस्त्रियो मनुष्यस्त्रियो देवस्त्रियश्च (सेकिंत- भित्यादि) तिर्यग्यो निस्त्रियस्त्रिविधास्तद्यथा जलचर्यः स्थलचर्यः खचर्यश्च (सेकिंतमित्यादि) मनुष्यस्त्रियोऽपि त्रिविधास्तद्यथा कर्मभूमिका अकर्मभूमिका अन्तरद्वीपिकाश्च / कृष्यादिकर्मप्रधाना भूमिः कर्मभूमिः भरतादिका पञ्चदशधा तत्र जाताः कर्मभूमिजा एवमकर्मभूमिजा नवरमकर्मभूमि गभूमिरित्यर्थः / देवकुर्वादिका त्रिंशद्विधा अन्तरे मध्ये समुद्रस्य द्वीपा येते तथा तेषु जाता आन्तरद्वीपास्त एवान्तरद्वीपिकाः। स्था०३ठा। से किं तं देवित्थियाओ 2 चउव्विहाओ पण्णत्ताओ तंजहा भवनवासिदेवित्थियाओवाणमंतरदेवित्थियाओजोतिसियदेवित्थियाओ वेमाणियदेवित्थियाओ से किंतं भवणवासिदेत्थियाओ 2 दसविधाओ पण्णत्ताओ तंजहा असुरकुमारभवणवासिदेवित्थियाओ जाव थणितकुमार भवणवासिदेवित्थियाओ सेत्तं भवणवा सिदेवित्थियाओ।से किं तं वाणमंतरदेवित्थियाओ अट्ठविधाओ पण्णत्ताओ तंजहा पिसायवाणमंतरदेवित्थियाओ जाव सेत्तं वाणमंतरदेवित्थियाओ।से किं जोतिसियदेवित्थियाओ२पंचविहाओ पण्णत्ताओ तंजहा चंदविमाणजोति सियदेवित्थियाओ सूरविमाणदेवित्थियाओ गहविमाण देवित्थियाओ णखत्तविमाणदेवित्थियाओताराविमाणजोतिसियदेवित्थियाओ सेत्तं जोतिसियदेवित्थियाओ। से किं तं वेमा-णियदेवित्थियाओ२ दुविहाओ पण्णत्ताओतंजहा सोहम्मकप्पवेमाणियदेवित्थियाओ ईसाणकप्पवेमा-णियदेवित्थियाओ सेत्तं वेमाणित्थियाओ।जी. २प्रति। (सुगमत्वाट्टीका न व्याख्याता) स्त्रियो देवमानुषभेदाद द्विविधा एताश्च सचित्ताः अचित्तास्तु प्रस्तरले प्याचित्रादिनिर्मिताः / ध.२ अधिः / शब्देन वयसा च स्त्री त्रिविधा मन्दशब्दा मध्यमशब्दा तीव्र शब्दा चेति / वय