________________ इत्थिविलोयण 622 अभिधानराजेन्द्रः भाग 2 इत्थी इत्थि(त्थी)विलोयण-म (स्त्रीविलोचन) तैतिलापरनामधेये चलसंज्ञके संयमशरीराश्यन्ति। सूत्र 1 श्रु.४०१ऊ। स्त्रीभिःसार्द्धमेकत्र वसतौ, / / करणभेदे, विशे (तदानयनादिकरणशब्दे वक्ष्यते) एवं विवेगमादाय, संवासो न विकप्पए दविए।। इत्थि(त्थी)वेय-पु. (स्त्रीवेद) स्त्रियं यथावस्थितस्वभा- तदेवमनन्तरोक्तया नीत्या विपाकं स्वानुष्ठानमादाय प्राप्य विवेकमिति वतस्तत्सम्बन्धविपाकतश्य वेदयति ज्ञापयतीति स्त्रीवेदः। वैषयि कादिके वा वचित्पाठस्तद्विपाकं विवेकञ्चादाय गृहीत्वा स्त्रीभिश्चारित्रपरिपन्थिस्त्रीस्वभावाविर्भावके कामशास्त्रे, / "सुपुरिसा इत्थिवेय खेयण्णा" नीभिः सार्ध संवासो वसतिरेकत्र न कल्पते न नुद्यते कस्मिन्द्रव्यभूते स्वीवेदे खेदज्ञाः स्त्रीवेदो मायाबहुल इति निपुणा अपि स्त्रीणवशं मुक्तिगमनयोग्ये रागद्वेषरहिते वा साधौ यतस्ताभिः सार्धं संवासोऽवश्यं व्रजन्तीति / सूत्र.१ श्रु. 4 अ. 1 उ. / वेद्यत इति वेदः स्त्रियाः वेदः स्वीवेदः विवेकिनामपि सदनुष्ठान-विघातकारीति। सूत्र. 1 श्रु० 4 अ० 1 उ० / स्त्रियाः पुमांसं प्रत्यभिलाष / तद्विपाकवेद्यं कर्माऽपि स्त्रीवेदः स्त्रियाः इत्थि(त्थी) संसत्त-त्रि. (स्त्रीसंसक्त) स्त्रीभिः संगते, "ऊरुपुमांसं प्रत्यभिलाषः / तद्विपाकवेद्ये नोकषा यवेदनीयकर्मविशेषे च / कोप्परमादीहिं सघ8तो संसत्तो भवति दिट्ठीए वा परोप्परं संसत्तो संगतो प्रज्ञा० 23 पद. 1 यद्वशास्त्रियाः पुरुषं प्रत्याभिलाषो भवति / यथा इति" तथा चा नियुक्तिः संमत्ते ऊरुगादिघट्टतो इति॥ रिपत्तवशान्मधुरद्रव्यं प्रति स फुफमदिहसंमः यथा 2 ज्वाल्यते तथा२ दुविधं च होति मज्झं, संसत्ता दिहिदिहिअंतो वा॥ ज्वलति दहति च एवमबलापि यथा 2 संस्पृश्यते पुरुषेण तथा 2 अस्या भावो वतासु णिहितो, एमे वित्थीण पुरिसेसु / / 11 / / अधिकतरोऽभि लाषो जायते भुज्यमानायान्तु छन्नकारीषदाह च सद्दाओ संसत्तं पिदुविधं ऊरुगादिघदेत्तो संसत्तो दिट्ठिएवा इत्थीण तुल्योऽभिलाषो मन्द इति स्त्रीवेदोदयः। कर्म / स्था। पं. संवा सम्प्राप्तः वा मज्झे अहवासंसत्तस्स इमं वक्खाणं तेण तासुभावो णिहितो णिवेसितो स्त्रीवेदकर्मोदयजनितो यः स्त्रीवेद सकिंस्वरूप इत्यावेदयन्नाह ! ताहि वा तमिणि सेवितो परस्पर गृद्धानीत्य-र्थः / निचू / स्त्रीभिः इत्थिवेदेणं मंते ! किंपकारे पं.गो. फुफअग्गिसमाणे पण्णत्ते समाकीणे (सेविते) स्थानादौच। स्था.१० ठा० (तच साधुभिर्वर्जनीयमिति सेत्तं इत्थियाओ! बंभचेरगुत्ति शब्दे) (इत्थीवेदेणं भते इत्यादि) स्त्री वेदणमिति पूर्ववत् भदन्त-किंप्रकारः इत्थि(त्थी) सडा-स्त्री. (स्वीश्रद्धा) स्त्रीश्रद्धाने, सूत्र. 1 श्रु० 4 अ.१ उ० / किंस्वरूपः प्रज्ञप्तः / भगवानाह गौतम ? फुफुकाग्नि समानः फुफुका (तत्कथादिकं इत्थी शब्दे) शब्दो देशीरूपत्वात् कारिषवाचकस्ततः कारिषा-निसमानः इत्थि(त्थी)सहाव-पु. (स्त्रीस्वभाव) स्त्रीया इव स्वभावो यस्य / परिमलनमदनदाहरूप इत्यर्थः प्रज्ञप्तः / जी. 2 प्रतिः // (स्त्रीवेदस्य अन्तःपुररक्षके महल्लके.६त. स्त्रीणांशीले च। वाच / सूत्र। (स्त्रीस्वस्थितिः ठिई शब्दे / स्त्रीणां स्वभावादि इत्थी शब्दे)। भावपरिज्ञाने कथनाकं इत्थी शब्दे) इत्थि(त्थी)वेयण्ण-पु. (स्त्रीवेदज्ञ) स्त्रीवेदोमायाप्रधान इत्येवं निपुणे,। / इत्थित्थी)सेवा-स्त्री. (स्त्रीसेवा) 6 त. स्त्रीसम्भोगे, व्यवाय सधर्मेण सूत्र. 1 श्रु० 4 अ.१ऊ। नारीसेवने, वाच / स्त्रीसेवादय इह परत्र वा अक-ल्याणकारिण इति। इत्थि(त्थी)संकिलिट्ठ-त्रि (स्त्रीसंक्लिष्ट) स्त्रीप्रतिषेविनि, प्रव० / व्य। "अन्नपानैहरद्वाला यौवनस्थां विभू-षया / वेश्या स्त्रीमुपचारेण वृद्धां कर्कशसेवया'' इति-आ. म. द्वि. आ. चू। इत्थि(त्थी)संग-पु. (स्त्रीसङ्ग) स्त्रीषु प्रवर्तने, सूत्र 2 श्रु२ अ॥ (तच्च प्रधानं संसारकारणमिति इत्थी शब्दे) इत्थी-स्त्री (स्त्री) स्त्र्यायतेस्तृणातेर्वा कटि टित्वाद्डीपि स्त्रीति प्रव०८६ द्वा / उत्त / "स्त्रिया इत्थी' 130 इति सूत्रेण स्त्रीशब्दस्य इत्थी इत्यादेशो इत्थि(त्थी) संपक-पु. (स्त्रीसम्पर्क) स्त्रीभिः सहसंवासे, सूत्र 1 श्रु०४ वा-पक्षे–थीति। प्रा०८ अ०२ पा. योषिति-अनु० / पंचा। तं। अ.१ उ०। (सच साधुभिर्न विधेय इति इत्थी शब्दे) (1) स्त्रीलक्षणं तच्छब्दनिक्षेपश्च। इत्थि(त्थी) संपरिवुड-त्रि. (स्त्रीसंपरिवृत) स्त्रीभिःसमन्तात्परिवेष्टि, (2) स्त्रीवक्तव्यता तद्भेदवर्णनश्च! समंता परिवेट्टिओ परिवुडो भण्णति परिमाण जाव तिण्णि चउरो पंच वा वागरणाणि परतो छट्ठादिअपरिमाणं कहं कहेतस्स चउगुरुगं आणादिया (3) स्त्रीणां स्वभावादिपरिज्ञानस्यावश्यकता। तत्कृत्यवर्णनश्च। य दोसा एस सुत्तत्थो इमा णिज्जुत्तीगाहा-- (4) स्त्रीसम्बन्धे दोषाः। मज्झं दोण्हतीगतो, ससंति ऊसगादि वड्डेतो।। (4) कतमाभिः स्त्रिभिस्साढ़े न विहर्त्तव्यम्। चउदि सिठिताहिंतुवडो, पास गताहिव अप्फुसंतो।। (6) इह लोके एव स्त्रीसम्बन्धविपाकः। अहवा एगदिसि वियाहिं वि अफुसंतीहि परिखुडो भण्णति। नि. चू.२ ॐ / / (7) स्त्री संस्पर्श दोषाः। इत्थि(त्थी)संवास-पु. (स्त्रीसंवास) स्त्रीभिः सार्द्ध परिभोगे, (e) भोगीनां विडम्बना। (9) स्त्रियो विश्वास्याकार्यं कुर्वन्ति। जतुकुंभे जोइउवगूठे, आसुमि तत्तेणासमुवयाइ। एवि त्थियाहि अणगारा, संवासेण णासमुवयंति ||27|| (20) स्त्रीणां स्वरूपस्य शरीरस्य चातिनिन्दनीयत्वम्। (11) स्त्रीचरित्रं वैराग्योत्पादनाय द्रष्टव्यम्। (जतुकुंभेत्यादि) यथा जातुषः कुम्भो ज्योतिषानिनोपगूढः समालिङ्गितोऽभितप्तोनिनाभिमुख्येन सन्तापितः क्षिप्रंनाशमुपैति (12) स्त्रीणामशुचत्त्वं सर्वस्वापकर्षकत्वञ्च। द्रवीभूय विनश्यत्येवं स्वीभिः सार्धं संवसनेन परिभोगेनानगारा / (13) स्त्रीणां बन्धनकारणत्वं तत्प्रेहानुगतस्यदुःखानि च। नाशमुपयान्ति सर्वथा जातुषु कुम्भवत् व्रत काठिन्यं परित्यज्य | (14) स्वीसंसर्गस्य सर्वथा परित्याज्यत्त्वं तत्त्यागेकारणानि च।