SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ आसायणिज्ज 513 अभिधानराजेन्द्रः भाग 2 आसास कथयेदिति तद्यथा यदि लौकिककु प्रावचनिकपार्श्वस्थादिदाना नि प्रशंसत्यवटतडागादीनि वा ततः पृथिवीकायादयो व्यापादिता भवेयुरथ दूषयति ततोऽपरेषामंतरायापादनेन तत्कृतो बंधविपाकानुभवः स्यादुक्तं च। जे उदाणं पसंसन्ति वहमिच्छंति पाणिणं / जे उणं पडिसेहेंति वित्तिच्छेयं करंति ते / / तस्मात्तदवटतडागादिविधिप्रतिषेधव्युदासेन यथावस्थितं दानं शुद्धं प्ररूपयेदसावद्यानुष्टानं चेत्येवं च कुर्वन्नुभयदोषपरिहारी जंतूनामाश्वासभूर्भवतीत्येतत् दृष्टांतद्वारेण दर्शयति यथा सौद्वीपो संदीनः शरणं भवत्येवमसावपि महामुनिः तद्र क्षणोपायोपदेशतः बध्यमानानां बधकानां च तदध्यवसायान्नि वर्त्तते न विशिष्टगुणस्थानापादनाच्छरण्यो भवति तथा हि यथोद्दिष्टेन कथाविधानेन धर्मकथां कथयन् कांश्चन प्रव्राजयति काश्चन श्रावका-विधत्ते काश्चन सम्यग्दर्शनयुजः करोति केषांचित्प्रकृति-भद्रतामापादयति / आचा, उ. अ. व्य. आसायणिज त्रि. (आश्वादनीय) आ. स्वद णिच् कृब्दहुलमिति कर्तर्यनीयः / प्रज्ञा जी, ईषत्स्वादयोग्ये, दशा जं। आसायवडिया-स्त्री. (आस्वादप्रतिज्ञा) विषयभोगप्रतिज्ञायाम् आचा० / आसारेंत त्रि. (आसारयत)ईषत्स्वस्थानत्याजनेनसारयति, ज्ञा० आसालिय पु. (आशालिक) उरः परिसर्पस्थलचरपंचेन्द्रिय तिर्यग्भेदे, प्रज्ञा सेकिंतं आसालिया ? कहिणं भंते ! आसालिया समुछंति गाोयमा! अंतो मणुस्सखेत्ते अड्डाइजेसु दीवेसु णिवाघाण पण्णरससु कम्मभूमीसु वाधातं पदुम पंचसु महाविदेहेसु चक्कूवट्टी खंघावारेसु वासुदेवखंधावारेसु बलदेवखंधावारेसु मंडलियखंधावारेसु महामंडलियखंधावारेसु गामनिवेसेसु नगरनिवेसेसु निगमनिवेसेसु खेड निवेसेसु कय्वउनिवेसेसु मडंबनिवेसेसु दोणमुहनिवेसेसुपट्टणनिवेसेसु आगरनिवे-सेसु आसमनिवेसेसुसंवाहनिवेसेसु रायहाणिनिवेसेसु एएसिणं चेव विणासेसु एत्थ णं आसालया समुछति / जहन्नेणं अंगुलस्स असंखिज्जइ भागमित्तीए औगाहणाए, उक्कोसेणं वारसजोयणइ। तहाणुरूवं च णंविक्खंभवाहल्लेणं भूमि दालित्ताणं समुद्रुत्ति / असन्नी मिच्छादिट्ठी अन्नाणी अंतोमुहत्तद्धाउ या चेव कालं करेइ / सेत्तं आसालिया ॥जी॥ आसावग त्रि. (आश्रावक) बन्धके विशेः / आसाविणी स्त्री. (आस्राविणी) शतच्छिद्रायाम्। जहा आसाविणि जाइअंधे दुरूहिया, इच्छत्ति पारभागं / / तु अंतराय विसीयति / सूत्र. श्रु.१ / अ० 11 // आसास पु. (आश्वास) आश्वासन्त्यस्मिन्नित्याश्वासो नामादिसूत्रव्यतिरिक्तो द्रव्यतोयानपात्रद्वीपादौ भावतो ज्ञानादौ आचारांगे आचा० धीरो भव अहं ते सर्वमपि वैयावृत्त्यं करिप्ये- इत्यादिरूपे प्राणिनामाश्वासने, वृ. प्रश्न, विश्रामे, भारं वहत आश्वासाः स्था० / भारणं वहमाणस्स चत्तारि आसासा पण्णत्ता तंजहा जत्थ णं अंसाओ अंसं साहरइ तत्थ विय से एगे आसासे पण्णत्ते जत्थ वि यणं उचारं वा पासवणं वा परिठावंति तत्थ विय से एगे आसासे पण्णत्ते जत्थ वि य णं णागकुमारावासंसि वा सुवन्नकुमारावासंसि वा वासं उवेइ तत्थ वि य से एगे आसासे पणत्ते जत्थ वियणं आवकहाएचिट्ठइतत्थ विय से एगे आसासे पण्णत्ते / एवमेव समणोवासगस्स चत्तारि आसासा प.तं. जहा सीलव्वयगुणव्वयवेरमणपच्चक्खाण-पोसहोववासाई पडिवाइ तत्थ वि य से एगे आसासे पण्णत्ते जत्थ विय णं सामाइयं देसावगासियमणुपालेइतत्थ विय से एगे आसासे पण्णत्ते जत्थ वियणं चाउद्दसिए मुद्दिट्ठ-पुण्णिमासीस पडिपुन्नं पोसह सम्म अणुपालेइ तत्थ वि य से एगे आसासे पण्णत्ते जत्थ वि य णं अपच्छिममारणंतियसंलेहणाजूसणाजूसिएभत्तपाणपडियाइक्खिए पाओवगए कालमणवकंखमाणे विहरइ तत्थ वि य से एगे आसासे पण्णत्ते // भारं धान्यमुक्तादिकं वहमानस्य देशान्तरं नयतः पुरुषस्य अश्वासा विश्रामाः / भेदश्च तेषामवसरभेदेनेति यत्रावसरे अंशादेकस्मात् स्कंधादशमिति स्कन्धान्तरं संहरति नयति भारमिति प्रक्रमः तत्रावसरेपि चेति उत्तराश्वासापेक्षया समुचये स तस्य वोदुरिति परिष्ठापयति व्युत्सृजति नागकुमारावासा-दिकमुपलक्षणमत्तो ऽन्यत्र वा यतने वा समुपैतीति रात्रौ वसति यावती यत्परिमाणा कथा मनुष्योयं देवदत्तादिर्वायमिति व्यपदेशलक्षणा यावत्कथा तया यावज्जीवमित्यर्थः। तिष्ठति वसतीत्ययं दृष्टान्त एवमेवेत्यादिदान्तिकः श्रमणान् साधूनुपास्त इति श्रमणोपासकः श्रावकस्तस्य सावधव्यापारभाराक्रान्तस्याश्वासास्तद्विमोचनेन विश्वामाश्चित्तस्याश्वासनानिस्वास्थ्यानि इदं मे परलोकभीतस्य वाणमित्येवंरूपाणीति स हि जिनागमसंगमावदातबुद्धितया आरम्भपरिग्रहौ दुःखपरंपराकारिसंसारकान्तारकारणभूततया परित्याज्यावित्याकलयन् करणभटवशतया तयोः प्रवर्त्तमानो महान्तं खेदं संतापं भयं चोदहति भावयति चैवंहि / एयं जिणाण आणा- चरियं मह एरिसं अउण्णस्स / एयं आलप्पालं अचादूरं वि सवयइ / / 1 / / हयमम्हाणं नाणं हयमम्हाणं मणुस्समाहप्प || जे किल लद्धविवेया विचिट्ठिमो वालवा लुवत्ति // 2 // यत्रावसरे शीलानि समाधानविशेषा ब्रह्मचर्यविशेषा वा व्रतानि स्थूलप्राणातिपातविरमणादीनि अन्यत्र तु शीलान्यणुव्रतानि सप्तशिक्षाव्रतानि तदिह न व्याख्यातं गुणव्रतादीनां साक्षादेवोपादानादिति गुणव्रते दिग्वतोपभोगपरिभोगव्रतलक्षणे विरमणान्यनर्थदण्डविरतिप्रकारा रागादिविरतयो वाप्रत्याख्यानानि नमस्कारसहितादीनि पौषधः पर्वदिनमष्टम्यादि तत्रोपवसनं भक्तार्थः पौषधोपवास एतेषां द्वंद्वस्तान् प्रतिपद्यतेभ्युगच्छति तत्रापि च स तस्यैक आश्वासः प्रज्ञप्तो यत्रापि च सामायिकं सावद्ययोगपरिवर्जननिरवद्ययोगप्रतिसे
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy