SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ आवस्सय 474 अभिधानराजेन्द्रः भाग२ आवस्सय क्रिया-वन्तो वा (ठवणा ठविज्झत्तेत्ति) स्थापनारूपं स्थाप्यते क्रियते / कालभेदेनैतयोर्भेद कथनमपरस्यापि बहुप्रकाराभेदस्य सम्भवात्तथाहि / आवृत्या बहुवचनांतत्वे स्थापनारूपाः स्थाप्यते तत् स्था- यथेन्द्रादिप्रतिमास्थापनायां कुण्डलांगदादि भूषितः सन्निहितशचीवपनावश्यकमित्यादिपदन संबन्ध इति समुदायार्थः / काष्ठकर्मा- जादिराकार उपलभ्यते / न तथा नामेन्द्रादौ एवं यथा स्थापनादर्शदिष्वावश्यकक्रियां कुर्वतो ये स्थापनारूपा साध्वादयः स्थाप्यते तत् नाद्भावः / समुल्लसति नैव मिन्द्रा-दिश्रवणमात्राद् / यथाच तत् स्थापनावश्यकमिति तात्पर्यम्। अधुना अवयवार्थमुच्यते। तत्र क्रियत स्थापनायां लोक-स्योपयाचितेत्वापूजाप्रवृत्ति समीहितलाभादयोइति कर्म काष्ठकर्म काष्ठनिष्कुट्टितं रूपकमित्यर्थः। चित्रकर्मचित्रलिखितं दृश्यन्ते नैवं / नामेन्द्रादावित्येव मन्यदपि वाच्यमिति। रूपकं (पोत्थकम्मवेत्ति) अत्र पोत्थं पोतं वस्त्रमित्यर्थः तत्र कर्म उक्तं स्थापनावश्यकम्। तत्पल्लवनिष्पन्नं वा उल्लिकारूप-कमित्यर्थः / अथवा पोत्थं पुस्तकं अत्र नाम इदानीं द्रव्यावश्यकनिरूपणाय प्रश्न कारयति। तचेह संपुटकरूपं गृह्यते / तत्र कर्म तन्मध्ये वर्तिकालिखितं रूपकमित्यर्थः। अथवा पोत्थं तालपत्रादितत्र कर्मतच्छेदनिष्पन्न रूपकं सेकिंतं दव्वावस्स्यं दवावसयं दुविहं पण्णत्तं / तंजहा। लेप्यकर्म लेप्यरूपकं ग्रन्थिमं कोशलातिशयाद्ग्रन्थिसमुदायनिष्पादितं आगमओ अनो आगमओ // रूपकं वेष्टिमं पुष्पवेष्टनक्रमेण निष्पन्नमानन्दपुरादि प्रतीत्य रूपमथवा टी. अथ किंतत् द्रव्यावश्यकमिति पृष्ट सत्याह। (दव्वावस्सयं दुविह) एकं द्वे त्रीणि वस्त्राणि वेष्टयित्वा यत् किंचित् रूपकं तत्स्थापयति मित्यादि तत्र द्रवति गच्छति ताँ स्तान पर्यायानिति द्रव्यं तद्द्वेष्टिमं / पूरिमं भरिमं पित्तलादिमयप्रतिमावत् / संघातिमं विवक्षितयोरतीतभविष्यद्भावयाः कारणम् अनुभूतं विवक्षितभावं बहुवस्त्रादिखण्डसंघातनिष्पन्न कञ्चुकवत् / अथश्चंदनको वराटकः अनुभविष्यद्विवक्षितभावं चास्ति इति द्रव्यभूतस्य भाविनो वा भावस्य कपर्दकः / अत्र वाचनान्तरे अन्यान्यपि दन्तकर्मा दिपदानि दृश्यते। हिकारणं तु यल्लोके तत् द्रव्यं तत्वज्ञैः सचेतनाचेतनं कथितम्। तान्यप्युक्तानुसारतो भावनीयानि / वा शब्दाः पक्षान्तरसूचकः / व्या। तद्दव्यं तत्वज्ञैः कथितं तत्कथंभूतं द्रव्यं यत्कारणं हेतुः यथासम्भवमेवमन्यत्रापि एतेषु काष्ठकर्मादिआवश्यक्रियां कुर्वतः एकादि कस्येत्याह। भावस्य पर्यायस्य कथभूतस्येत्याह। साध्वादयः सद्भावस्थापनया असद्भावस्थापनया वा स्थापनावश्यकं / भूतस्या तीतस्य भाविनोवा भविष्यतोवालोके आधारभूतेतत्र सचेतनं तत्र काष्ठकर्मादिष्वाकारवती सद्भावस्थापना साध्वाधाकारस्य तत्र पुरुषादि अचेतनं च काष्ठादि भवति। सगावात् / अक्षादिषु तु नाऽकारवती असद्भावस्थापना साध्वाकारस्य एतदुक्तं भवति। तत्रासद्भावादिति निगमयन्नाह / (सेत्त मित्यादितदेतत्स्थापनावश्यकमित्यर्थः / अत्र नामस्थापनयोर भेदं पश्यन्निमाह (नाम ढवणाणं यः पूर्व स्वर्गादिष्विन्द्रादित्वेन भूत्वा इदानीं मनुष्यादित्वेन परिणतः कोपइविसेसोत्ति) नामस्थापनयोः कः प्रतिविशेषो न कश्चिदित्यभिप्रायः। अतीतस्येन्द्रादिपर्यस्य कारणत्वात्सांप्रतमपिद्रव्यमिंद्रादिरभिधीयते। तथाह्यावश्यकादिभावार्थशून्ये गोपाल-दारकादौ द्रव्यमाने अमात्यादिपदपरिभ्रष्टामात्यादिवत्तथा अग्रेऽपियइन्द्रादित्येनत्पस्यते यथावश्यकादिनाम क्रियते तत्स्थापनापि तथैव। तच्छ्ये काष्ठकर्मादौ स इदानीमपि भविष्यदिन्द्रा-दिपदपर्यायकारणत्वात् द्रव्यत द्रव्यमाने क्रियतेऽतो भावशून्य द्रव्यमाने क्रियमाणत्वात् विशेषान्नानयोः इन्द्रादिरभिधीयते / भविष्य-द्राजकुमारराजवत् / एवमचेतनस्यापि कश्चिद्विशेषः / अत्रोत्तरमाह / (नामं आवकहिय) मित्यादि नाम काष्ठादेः तत् भविष्यत् पर्यायकारणत्वेन द्रव्यता भावनीयेत् इति यावत्कथिकं स्वाश्रयद्रव्यस्यास्तित्वकथां यावदनुवर्तते नपुनरन्तराऽ तात्पर्यार्थः / इतः प्रकृतमुच्यते / तचेह द्रव्यरूपमावश्यकं प्रकृतं तत्रा प्युपरमते। स्थापना पुनरित्वरा स्वल्पकालभाविनी वा स्याद्यावत् वश्य-कोपयोगाधिष्ठितः साध्यादिदेहावन्दनकादिसूत्रोच्चारण लक्षणकथिका वा स्वाश्रयद्रव्ये अवतिष्ठमानेऽपि काचिदितराऽपि निवर्तते / श्वागमः / आवर्तदिकाः क्रिया चावश्यकमुच्यते / आवश्यकाचित्तु तत्सतां यावदवतिष्ठत इति भावस्तथाहि। नाम आवश्यकादिकं कोपयोगशून्यस्तु ता एवं देहागमक्रिया द्रव्यावश्यकं / तच द्विविधं मेरुजम्बूद्वीपकलिङ्गमगधसुराष्ट्रादिकं चाद्यात् स्वाश्रयो गोपालदार प्रज्ञप्तमिति / तद्यथा। आगमत आगममाश्रित्य / नो आगमतो नो कदेहादिः शिलासमुच्चयादिसिम-स्तितावदवतिष्ठति इति / तद्यावत् आगममाश्रित्य नो आगमशब्दार्थ यथावसरमेव वक्ष्यामः / चशब्दो कथिकमेव। स्थापनात्वावश्यकत्वेन योग्यःस्थापितः स क्षणांतरेपुनरपि द्वयोरपिस्वस्वविषये तुल्यप्राधान्यस्थापनार्थः / तथाविधप्रयो-जनसम्भवे इन्द्रत्वेन स्थाप्यते / पुनरपि च अत्राद्यभेदं जिज्ञासुराह! राजादित्वेनेत्यल्पका लवर्तिनः शाश्वतप्रतिमादिरूपा तु सेकिंतं आगम ओ दवावस्सयं दवावस्स्यं जस्सणं यावत्कथिकात्वर्ततेतस्मातुअर्हदादिरूपेण सर्वदा तिष्ठतीतिस्च्छापनेति आवस्सएत्ति पदं सिक्खितं द्वितं जितं मितं परिजितं नाम समं व्युत्पतेः। स्था-पनात्वमवसेयं नतुस्थाप्यत इति स्थापना शाश्वतत्वेन घोससमं अहीण क्खरं अणचक खरं अव्वा-इद्धक्खरं केनापि स्थाप्यमानत्वाभावादिति / तस्माद्भावशून्यद्रव्याधारसाम्ये- अक्खलिअं अमिलिअं अवचामेलियं पडिपुण्णं पडिपुण्णधोसं ऽप्यस्त्यनयोः कालकृतोविशेषः / अत्राह / ननु यथा स्थापना। कंटोठविप्पमुक्वं गुरुवा-यणोवगयं सेणं तत्थवायणाय पुच्छणाए काचिदल्पकालीना तथा नामापि किश्चिदल्पकालीनमेव / परिअट्ठणाए धम्मकहाए नो अणुपहाए कम्हा अण्णुव ओगे गोपालदारकादौ विद्यमानेऽपि कदाचिदनेकनामपरावृत्ति-दर्शनमुच्यते। दवमिति कटु। संत्यं। किन्तु प्रायो नाम यावत् कयिकमेव। यस्तु क्वचिदन्यथोपलभः। टीका से किंत मित्यादि-अथ किं तदागमतो द्रव्यावश्यक - सोऽल्यत्वान्नेह विवक्षितः इत्यदोषः / उपलक्षणमात्रं चेदं / / मिति आह / (आगमतो दव्वावसयं जस्सण) मित्यादि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy