________________ आरिय 416 अमिधानराजेन्द्रः भाग२ आरुग्गबोहिलाभ आरि (य)-त्रि. (आरित) आरितो आयरितो सेवि तो वा एगट्ठति-आ० चू। आकारिते. आरिओ आगारिओ स्सरिओ वा एगटुंति आव०॥ आरिस-त्रि. (आर्ष) विवाहभेदे, गोमियुनदानपूर्वमार्ष इति ध, सं० // आरु (रो)ग्ग-न० (आरोग्य) अरोगस्य भावः प्योगशून्यत्वे, रोगाभावे, उत्त० अ०२७।। आरोग्ये सति यद्व्याधि, विकारा भवंति नो पुंसां। तद्धमारोग्ये, पापविकारा अपि ज्ञेया // 8 // टी० / / आरोग्ये रोगाभावे सति ज्ञायमाने यद्वदिति यथा व्याधिविकारा रोगाविकारा भवंति नो पुंसामारोग्यवतां तद्वदिति तथा धारोग्ये धर्मरूपमारोग्यं तस्मिन्सति पापविकारा अपि वक्ष्यमाणा न भवतीति विज्ञेया षो० वि०३ / / नीरोगतायाम् उत्त० अ० 3 / / आरोग्यं नीरूजत्वं प्राक्तनसहजौत्पातिकरोगविरहणम् / षो. विव० 3 स्थाठा. 10 / आरोग्गसारियं माणुसत्तणं सव्वसारिओधम्मो विजानिच्छियसारा सुहाइ संतोससाराइति 1 / दोषाणां समत्वं चारोग्यम् "तेषां समत्वमारोग्यं क्षयवृद्धीविपर्यय" इतिवचनात्नं भावतःसम्यक्त्वे मोक्षेचलोकोत्तरतत्वप्राप्तिमधिकृत्य आद्यं भावारोग्यं बीजं चैषां रपरस्य तस्यैव। आदौ भवमाद्यं भावारोग्यं भावरूपमारोग्यं तच्चे ह सम्यक्त्वं तद्रूपत्वाल्लोकोत्तरंतत्वंतत्प्रोप्तेर्बीजं चैषां लोकोत्तरत्वसंप्राप्तिः परस्पर प्रधानस्य तस्यैव भावारोग्यस्य मोक्षलक्षणस्य रागद्वेष-मोहानां तन्निमित्तानां च जातिजरामरणादीनां भावरोगरूप-त्यादिति षो. वि० 4 / अरोगस्य भाव आरोग्यं सिद्धत्वेध, अदि। आव०॥ आवाधारहिते त्रि कल्प। ज्वरादिवर्जिते, आरोग्गा अरोगा ज्वरादिवर्जिता इति स्था० ठा०४ (आरोग्गारोग्गं दारयं पाया) आरोग्या आबाधारहिता सा त्रिशाला आरोग्यं आबाधा-रहितम् / कल्प / जण्णं रयणिं तिसला खतियाणी समणं भगवं महावीरं आरोआरोग्यं पसूया। आचा० अ०४। अरुग्गदिय-फु (आरोग्यद्विज) उज्जयिनीवास्तव्ये द्विजे।तत्कथाच धर०॥ अथि पुरी उज्जेणी, सक्कवि भूसिया हरितणुव्व। किंतु गयलक्खकलिया, बहुसंखसिरीइ उवगूढा | तत्थरिथ देवगुत्तो, विप्पो गुत्तिंदिओ पवरगुत्तो। सुविहिअसदाणंदा, नंदानामेण तस्स पिया |2|| जाउताणसुओ जंमप, मिइरोगेहिं मुखए नव। अवहियनामो रोगुत्ति, चेव सो विस्सुओ जाओ ||3|| कइया वि तस्स गेहे, भिक्खत्थं कोवि वरमुणीपुत्तो। पाडिन्नं सुयं पाएसु, माहणेणं इमो भणिओ४| रोगोवसमोवायं, इमस्स पहुकहसुकारुन्नं / सेससुया णतेहिं, कहान कहिलइ इयमुणी आह / / 1 / / तो तेणं मज्झण्णे, सह नियपुत्तेण गंतुउजाण / नमिऊण तयं पुट्ठो, एवं सो महरिसी आह ||6|| पावाओ होइ दुक्खं, तं पुण धम्मो नासए खिप्पं / जलणपलित्तं गेहं, सलिलपवाहेण विज्झाइ / / 7 / / धम्मेण सुवण्णेणं, सिग्धं नासति सयलदुक्खाइ। एया रिसाइ नियमा, नयमान य हुँति पुणो परभवे विदा इय सुणिउंते बुद्धा, गिहत्थधम्म दुवे वि गिण्हंति। दधम्मो सो माहण, पुत्तो जाओ विसेसेण |9|| धारिजह इतो सायरो, कल्लोलभिन्नकुलसेलो। नहु अन्नं जमनिम्मि, य सुहासुहो दिव्वपरिणामो ||10|| इच्चाइ विलयंतो, रोगायंके सहेइ संयमिमो। सावजंच विविग्गिं मणसा विन पच्छइ कयावि|११|| अहहरणा दढधमुत्ति, संसिउ सो कयावि तो इच्छा। पत्ता असद्दहंता दुबे सुराविजरूवधरा ||1|| जयंति इमं बालं, पउणे मोजई णो किरियं / तस्स पयाणहि पुढे, सोकेरिसया इमो बित्ति / / 13 / / महुअवलोहो पढमे, पहरे चरिमे ओजन्नसुरपाणं / नवणीयं जूयं कूरं, निसि सहपियएण भुत्तट्वं / / 14|| तो दियपुतेणुतं, इमेसि एगंपि नेव पकरेमि। वयमंगभीरूचित्तो, जीववद्दो तह फुडो चेव / / 11 / / उक्तंच // मद्ये मांसे तथाक्षोद्रे तक्रान्नीतेनवोद्धृते / उत्पद्यते विलीयंते, तद्रपर्णाः सूक्ष्मजंतवः ||16|| विजेहि तओभणिओ, देहसिणं धम्मसाहणं भई / जह वा तह वा मउणिय, पत्थापत्थनमायरसु / / 17 / / तथाचोक्तं सव्वत्थसंजमसंजमावो, अप्पाणमेव रक्खिज्जा। मुच्चइ अइवायाओ, पुणोविसोही नया विरई // 18 // सो आहम इ विसोही, पछावी करिस्स एतओएयं / किंकीरइ पढमं पिहु, भद्दा कद्दमफरिसणं च ||19|| इय सयाण हितित्तेण, विमणिओ विन जाव मन्नए एसो। ताते पमुइयचित्ता, अमरा पइडंतिनियसरूवं // 20 // कहिओ सकपसंसं, नीरोगणू कओ इमो तेहिं। तुट्ठो से सयणगुणो, राया पुलयकिओ जाओ / / 21|| तं दृट्ठपाहट्ठमणा, जयपयडं जइणधम्ममाहप्यं / बुद्धा बहवे जीवा, वयपालणउज्जया जाया ||2|| तप्पभइ इमो लोए, आरुग्गदिओति विसुओ जाओ। पालियवयाइ जाओ, कमेण सुहमावणं एसो |23|| एवमारोग्यविप्रस्य वृत्तंवरं / धीरधर्मात श्रुत्वैतचमत्कृत्परं भव्यलोका निशम्य प्रकंपां सदा पालयध्वंव्रतानि स्फुरत्संपदाः॥ आरु(रो)ग्गफल-त्रि. (आरोग्यफल) आरोग्य साधके (अवितहमा रोग्गफलं, धण्णोऽहं जेणिमं णायं) पंचा वृ० 15 // आरु(रो)ग्गबोहिलाम-पुं० (आरोग्यबोधिलाभ) आरोग्याय बोधिलाभ आरोग्यबोधिलाभः आव० / अरोग