SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ आराहणा 415 अमिधानराजेन्द्रः भाग२ आराहियसंजम पक्खित्ते दजझमाणे दर्दृत्ति वत्तव्वं सिया हंता भगवं! छिज्जमाणे छिपणे जाव दहत्ति वत्तव्वं सिया सेजहानाम एकेइ पुरिसे वत्थं अहतं धोयं वा तंतुग्गयं वा मंजिट्ठदोणीए पक्खिवेज्जा से गूणं गोयमा! उक्खिप्पमाणे उक्खित्ते पक्खिप्पमाणे पक्खित्ते रज्जमाणे रत्तेत्ति दत्तव्वं सिया हंता भगवं! उक्खित्तमाणे उक्खित्ते जाव रत्तेत्ति वत्तव्वं सिया से तेणटेणं गोयमा ! एवं वुधइ आराहए नो विराहए।भ०८ श०७ उ / निर्ग्रन्थप्रस्तावादिदमाह। निणथं चणमित्यादि।। इह चशब्दः पुनरर्थस्तस्य घटनाचैवं निर्ग्रन्थं कंचित्पिण्डपातप्रतिज्ञया प्रविष्टं पिण्डादिनोपनिमन्त्रयेत्तेन च निर्ग्रन्थेन पुनः / / अकिचट्टाणेति // कृतस्य करणस्य स्थानमाश्रयः कृत्यस्थान तन्निषेधोऽकृत्यस्थानं मूलगुणा दिप्रतिसेवारूपोऽकायेविशेषः (तस्स णंति) तस्य निग्रंथस्य संजातानुतापस्यैवं भवति एवं प्रकारं मनोभवति एयरस ठाणस्सत्ति) विभक्तिपरिणामादेतत् स्थानमनन्त-रासेवितमालोचयामि स्थापनाचार्यनिवेदनेन प्रतिक्रमामि मिथ्यादुष्कृतदानेन निन्दामि स्वसमक्षं स्वस्याकृत्यस्थानस्य वा कुत्सनेन (विउट्टामिति) वित्रोटयामि तदभुबन्धञ्छिनद्मि विशोधयामि प्रायश्चिताभ्युपगमेन अकरणतयाऽकरणेनाभ्युत्तिष्ठाम्युभ्युद्यतो भवामीति (अहा-रिहंति) यथार्ह यथोचितमेतच्च गीतार्थतायामेव भवति नान्यथा (अंतियति) समीप गत इति शेषः (थेराय अमुहा सियत्ति) स्थविरा पुनरमुखानिर्वाचः स्युर्वातादिदोषात्ततश्च तस्यालोचनादिपरिणामे सत्यपि नालोचनादि- 1 सम्पद्यत इत्यतः प्रश्न यति / / (सेणमित्यादि) (आराहएत्ति) मोक्षमागऽस्याराधकः शुद्धइत्यर्थ भावस्य शुद्धत्वाद्भवति चालोचनापरिणता सत्यां कथञ्चित्तदप्राप्तावप्याराधकत्वं यत उक्त। मरणमाश्रित्य आलोयणापरिणओसम्म सपट्टिओ गुरुसगासे / जइ मरइ अंतराविय तहा विसुद्धोत्ति भावाओत्ति || स्थविरात्मभेदेन चेह द्वे अमुखसूत्रे द्वे कालगतसूत्रे इत्येवं चत्वारि असम्प्राप्तसूत्राणि सम्प्राप्तसत्राण्यप्येवं चत्वार्येव एवमेतान्यष्टौ पिण्डपातार्थ गृहपतिकुले प्रविष्टस्य एव विचारभूम्यादावष्टा एव ग्रामगमनेऽष्टावेवमेतानि चतुर्विंशतिसूत्राणि। एवं निन्थिकाया अपि चतुर्विशतिसूत्राणीति अथानालोचित एव कथमाराधक इत्याशङ्कामुत्तरं चाह / / सेकेणा-मित्यादि॥ तणसूर्यवत्ति तृणाग्रंवा। छिज्जमाणे छिन्नेत्ति // क्रियाकालनिष्ठाकालयारेभेदेन प्रतिक्षणं कार्यस्य निष्पत्तेश्छिद्यमानं छिन्नमित्युच्यते एवमसा वालोचनापरिणतौ सत्यामाराधनाप्रवृत्तं आराधक एवेति। अहयं वत्ति। अहतं नवं (धोयंति) प्रक्षालितं // तंतुग्गुयंति तत्रोद्गतं तुरीवेमादेरुत्तीर्णमात्र।। मंजिट्ठदोणीएत्ति // मांजिष्ठरागभाजने // भ. टी.॥ आराधकत्वविराधकत्ववक्तव्यताऽऽराधकशब्दे , मार्यिनोना स्त्याराधेनति आलोयणाशब्दे 2 शीलसम्पन्नश्रुतसंपन्नादीनां देशाराधकत्वसर्वाराधकत्वादि पुरुषजातशब्दे / / 3 // तदात्मके द्वात्रिंशत्तमे योगसंग्रहे च (आराहणा य मरणंते) मरणरूपोऽन्तो मरणान्तस्तत्रेत्यतो द्वात्रिंशद्योगसंग्रहण इति समस. 32 / प्रश्न, द्वा०५/आव. (इयाणि आराहणाय मरणंतित्ति आराहणाए) | मरणकाले योगाः संगृह्यन्ते तत्रोदाहरणं प्रतिगाथापश्वार्द्धमाह आराहणाइ मरुदेवा ओसप्पणिए पढमसिद्धा / / आसीत्पुर्या विनीतायां, भूपतिर्भरतेश्वरः / / श्रुत्वा विभूषितं तं च, मरुदेवाऽभ्यधादिदं // 1|| त्वत्पितापीदृशीं त्यक्त्वा, विभूषामेककोऽभ्रमत्॥ उवाचभरतः कासौ, भूतिम तस्य यादृशी // 2 // चेन्न प्रत्येषि तद्यामो, निर्ययौ भरतेश्वरः / / मरुदेवीं करिस्कंधे, ऽधिरोप्य प्रभुसनिधौ // 3 // श्रुत्वा समवसरणे, देवेभ्योस्याः स्तवं प्रभोः॥ आनंदात्रैदृशा नीलो, नगतोऽपश्यत्प्रभोः श्रियं / / 4 / 0 आथोचे भरतो मातः ! पुत्रभूषा विलोकिता / / कुतो ममेदृशी साय, चिंतयंतीप्रमोदतः // 5 // विवेशाऽपूवकरणं, जातिस्मृतिरभून्ननु / वनस्पते यदुवृत्ता, करिस्कंधजुषोऽप्यथ / / 6 / / उत्पन्नं केवलं मक्षु, प्राप प्रथमसिद्धतां // ईदृगाराधनायोगा, जायते योगसंग्रहः / / 7 / / आ. कथा। मोक्षाराधनहेतुत्वादाराधना, आवश्यके, आवश्यकस्यैकार्थिकान्यधिकृत्य (नाओ आराहणामग्गो) अनु० // आराहणाभिमुह-त्रि. (आराधनाभिमुख) आराधनाया सम्पूर्णमोक्षमार्गानुपालनाया अभिमुखः सम्मुखः कृतोद्यम इत्यर्थः आराधनायां कृतोद्यमे, पा० // अराहणी-स्त्री. (आराधनी) आराध्यतेपरलोकापीडया यथावदभिधीयते वस्त्वनयत्याराधनी, द्रव्यभावभाषाभेदे (आराहणी-ओदव्वे सच्चे मोसाविराहणी होइ) दश अ० 7 // आराहणोवउत्त-त्रि. (आराधनोपयुक्त) आराधनया उत्तमार्थ-प्रतिपत्त्या आराधनायां वा उपयुक्त उद्यतः सावधान आरा-धनोपयुक्तः आराधनयोपयुक्ते, आराधनायामुपयुक्ते च (आरा-हणोवउत्ते विततो आराहगो होइ) आतु०॥ आराहिता-अव्य. (आराध्य) सेवनं कृत्वेत्यर्थे, (आराहिता आणाए अनुपालइत्ता) आराध्य यथोक्तोत्सर्गापवादनयविज्ञानेन सेवनं कृत्वेतिउत्त, अ२९ सम्पाद्येत्यर्थे, पं.वकल्प। आराहिय-(आराधित) आ.राध-णिच् क्त सेविते, वा संपादिते, पं. व. सम्यक्पालितति / आतु, / सम० // परितोष प्रापिते- (आराहितो रज्जसपट्टबंधं कासीयरायाउदुवक्खरस्स) आराधितः के नाऽपि गुणविशेषेण परितोष प्रापित इति-वृ० (हरिणगमेसिं देवं भत्ति बहुमाणेणं आराहिया) आ. म. अखडिते, (जह चेव उमोक्खफला आणा, आराहि आ जिणिंदाण) पं. व. / / (निष्ठां नीते, अहिंसालक्षणं प्रथम संवरद्वारमधिकृत्य (आराहियं आणाए,) आराधितमेभिरेवप्रकारनिष्टांनींतमिति - प्रश्न सं द्वा! (आराहिया विभवइ) एभिरेव प्रकारेः सम्पूर्णनिष्ठां नीता भवतीति स्था, ठा०७ (आराहियं पयारेहिं सम्ममेएहिं निट्ठवियं) आराधितञ्चैव एभिरेव प्रकारैर्निष्ठां नीतमिति, प्रव, / उपा० अर आराहियनाणदंसणचारित्तजोगनिस्सल्लसुद्धसिद्धालयमग्गभिमुहाणं, सम.नि. चू१ आचाoआराहियसंजम-त्रि. (आराधितसंयम) परिपालितसंयमे (आराहियसजमाय सुरलोग पडिनियत्ता-सम० /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy