________________ आराहग 410 अभिधानराजेन्द्रः भाग 2 आराहग कौतुकं सौभाग्यादिनिमित्तं परेषां स्नपनादि तत्कर्तारः कौतुककारकाः (आभिओगिएसुत्ति) अभियोगे आदेशकर्माणि नियुक्ता अभियोगिका आदेशकारिण इत्यर्थः एतेषां च देवत्वं चारित्रादाभियोगिकत्वं चात्मोत्कर्षादेरिति / / 18 / औः / / सेजे इमे गामागरजावसण्णिवेसेसु णिएहका भवंति तंबहुरया १जीवपदेसिया 2 अव्वत्तिया 3 सामुच्छिया 4 दोकरिया 5 तेरासीया६ अवडिया७ इचेते सत्तप्पवयणणिण्हका केवलचरिया लिं गसामण्णा मिच्छट्टिा बहूहिं असम्भावुटमावणाहि मिच्छत्ताभिसिणिवेसे हिय अप्पाणं च परं च तदुभयं च वुग्गाहेमाणावुप्पाएमाणा विहरित्ता बहुइ वासाइ सामण्णपरियागं पाउणंति कालमासे कालंकिच्चा उक्कोसेणं उवरिमेसु गेवेज्जेसु देवताए उववत्तारो भवंति तेहिं तेसिं गती एकत्तीसं सागरोमाइ ठिती परलोगस्स अणाराहगा सेसं तं चेव // 19|| टीका उपलक्षणश्च तत् सक्रियावतिव्यापनदर्शना-नामन्येषामपीति (पवयणनिण्हयत्ति) प्रवचनं जिनागमं निन्हुवते अपलपन्त्यन्यथा तदैकदेशस्याभ्युपगमात्ते प्रवचननिनन्हवकाः केवलं (चारियालिंगसामण्णा मिच्छादिट्ठीति) मिथ्यादृष्टयस्ते विपरीतबोधाः नवरं चर्यया भिक्षाटनादिक्रियया लिङ्गेन च रजोहरणादिना सामान्यः साधुतुल्य इति // 19 // से जे इमे गामागरजावसण्णिवेसेसु मणुया भवंति तं जहा अप्पारंभा अप्परिग्गहा धम्मिया धम्माणुय धम्मिट्ठाधम्मक्खाइ धम्मप्पलोइ धम्पपलज्जणा धम्मसमुदायारा धम्मेणंचे व विति कप्पेमाणासुसीलासु प्वयासुप्पडियाणंदासाहूर्हिति एकचाओ पाणाइवा ताओ पडिविरया जावजीवाए एकचाओ अपडिविरया एवं जाव परिग्गहातो एकच्चाओ कोहाओ मायाओ लोभाओ पेज्जाओ कलहाओ अब्भक्खाणाओ पेसुण्णओ परपरिवादाओ अरतिरतीओ मायामोसाओ मिच्छादसणसल्लाओ पडिविरया जावजीवाए एकचाओ अपडिविरया एकचाओ आबभसमारंभाओ पडिविरआ यावञ्जीवाए एकचाओ अपडिविरआ एकचाओ करणकारावणाओ पडिविरया जावजीवाए एकचाओ पयपयावणाओपडिविरआ जावजीवाए एकच्चाओ अपडिविरआ एकचाओ करणकारावणाओ पडिविरया जावजीवाए एकचाओ पयण्णपयावणाओ पडिविरया जावञ्जीवए चेव वित्तिं कप्पेमाणा सुसीला सुव्वया सुप्पडियाणंदा साहूहिंति एकचाओ पाणाइवा ताओ पडिविरया जावजीवाए एकचाओ अपडिविरया एवं जाव परिग्गहातो एकच्चाओ कोहाओ मायाओ लोभाओ पेजाओ कलहाओ एकचाओ पयण-पयावणाओ अपडिविरया एकचाओ कुछण पिट्ठण तश्रण तालण वहंबध परिकिलेसाओपडि विरया जावजी वाए एकचाओ अपडिविरया एकचाओ राहाण महण वण्णड विलेवण सह फरिस रस रूव गंध मल्लालंकाराओ पडिविरया जावजीवाए एकचाओ अपडिविरया जेयावणे तहप्पगारा सावजजोगा वहिया कम्मंता परपाणपरियावणकरा कच्छंति ततोजावए कचाओ अपडिविरया तं समगोवासका भवंति अभिगयजीवा जीवाओ बलद्ध पुण्णपावाओ आसव संबर निजरकिरिया अधिकरण बंधमोक्खकुसला असहेजाओ देवासुरणागजक्ख-रक्खसकिंपुरिसगरुलगंधव्वमहोरगादिएहिं देवगणेहिं निग्गंथाओ पावयणाओ अण्णइक्कमणिज्जा णिग्गंथे पावयणे णिस्संकिया णिकं खिया निव्विति गिच्छा लट्ठा गहियट्ठा पुच्छियट्ठा अभिगयट्ठा विणिच्छियट्ठा अद्विमिंजये माणुरागत्ता अयमाउसो णिग्गंथे पावयणाअढे अयं परपट्टे सेसे अणद्वे ऊसियफलिहा अवंगुयदुवारा चिंत्ततेउरपरघरदारप्पवेसा चउद्दसहमुहिपुण्णमासिण्णी सुपडिपुणं पोसह सम्म अणुपालेत्ता समणणिग्गंथे फासुए सणिजेणं असणपाणखाइमसाइमेणं वत्थपडिग्महं कंवलपायपुंछण्णेणं ओसहभेसज्जेणं पडिहारएणयप ढफलहगसेनासंथारएणं पडिलाभेमाणा विहरंति विहरित्ता भत्तं पचक्खंति तंबहूइंभत्ताई अणसणेए च्छेदित्ति च्छेदित्ता आलोइयपडिकंतासमाहिपत्ताकालमासे कालंकिया उक्कोसेणं अचुए कप्पे देवत्ताए उववत्तारो भवंति तेहिं तेसिंगती बावीसं सागरोवमाई ठिती आराहया सेसं तहेव ||2| टी० // (धम्मियत्ति) धर्मेण श्रुतचारित्ररूपेण चरन्ति येते धार्मिकाः कुत एतदेवमित्यत आह (धम्मिट्ठत्ति) धर्मश्रुतरूप एवेष्टोवल्लभः पूजितो वा येषान्तेधर्मेष्टाः धर्मिणांचेष्टाः धर्मीष्टाः अथवा धर्मोऽस्ति येषान्ते धर्मिणः तएवान्ये-भ्योऽतिशयवन्तोधर्मिष्ठाअत एव (धम्मक्खाइत्ति) धर्म मारव्यान्ति भव्यानां प्रतिपादयन्तीति धर्माख्यायिनःधर्मादा ख्यातिः प्रसिद्धिर्येषान्ते धर्मख्यातयः (धम्मपलोइयत्ति) धर्म प्रलोकयन्ति उपादेयता प्रेक्षन्ते पाषण्डिषु वा गवेषयन्तीति धर्मप्रलोकिनः धम्मगवेषणानन्तरं वा (धम्मपलज्जणत्ति) धर्मे प्ररज्यन्ते आसज्यन्ते ये ते धर्मप्ररज्जनाः ततश्च (धर्मसमुदाचारत्ति) धर्मरूपश्चारित्रात्मकः समुदाचारः सदाचारः सप्रमोदोवाऽऽचारो येषान्ते धर्मसमुदायाराः अत एव (धम्मेण चे व वित्तिं कप्पेमाणत्ति) धर्मेषेवचारित्राविरोधेन श्रुताविरोधेन वा वृत्तिं जीविकां कल्पयन्तः कुर्वाणा विहरन्तीति योगः (सुव्वयत्ति) सवृत्ताः शोभनचित्तवृत्ति-वितरणा वा (सुप्पडियाणंदा साहूहिति) सुष्ठु प्रत्यानन्दः चित्तालादोयेषान्ते सुप्रत्यानन्दाः साधुषुविषय भूतेषु अथवा (साहूहित्ति) उत्तरवाक्ये सम्बध्यते ततश्च साधुभ्यः सकाशात् साध्वन्तिके इत्यर्थः (एगचाओ पाणा