SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ आराहग 409 अमिधानराजेन्द्रः भाग 2 आराहग श्शास्त्र अन्येषुचबहुषु (बंभण्ण एसुयत्ति) ब्राह्मणकषुधवेदव्याक्यानरूपेषु देवकिदिवसियत्ताए उववत्तारो भवंति तेहिं गतो तेरसशास्त्रेषु आगमेषु वावाचनान्तरे (परिव्वाएसुयनएसुत्ति) परिव्राज- / सागरोवमाइ ठिती अणाराहका सेसं तं चेव / / 15 / / कसंबन्धिषु च नयेषु न्यायेषु (सुपरिनिटिवयायाविहोत्थत्ति) टी. असद्भावोद्भावनाभिः (मिच्छत्ताभिनिवेसेहियत्ति) मिथ्यात्वे सुनिष्णाताश्चाप्यभूवन्निति (आघवेमाणत्ति) आख्यन्तः कययन्तः वस्तुविपर्यास मिथ्यात्वाद्वा मिथ्यादर्शनाख्यकमणः सकाशादभि(पण्णवेमाणत्ति) बोधयंत) (परूवेमाणत्ति) उपपत्तिभिः स्थापयंतः निवेशाश्चित्तावष्टम्भा मिथ्यात्वाभिनिवैशास्तैः (दुग्गाहमाणत्ति) (चोक्खाचोक्खायारत्ति) चोक्षा विमलदेहनेपथ्याः चोक्षाचाराः / व्युद्ग्राहयमाणाः कुग्रहे योजयन्तः (वुप्पा-एमाणत्ति) व्युत्पाद्यमानाः निरवद्यव्यवहाराः किमुक्तंभवतीत्याह / (सुईसुई समायरत्ति) अभि- असद्भावोद्भावनासुसमर्थीकुवन्त इत्यर्थः (अणालोइयअपडिकांतत्ति) स्सेयजलपुयप्पाणेत्ति) अभिषेकतो जलेन पूयत्ति पवित्रित आत्मायैस्त गुरूणां समीपे अकृ-तालोचनास्ततो दोषादनिवृत्ताश्चेत्यर्थः एतेषां च तथा अविग्घेणं विघ्नाभावेन (अबडंगत्ती अवटकूपं (वाविचत्ति) विशिष्ट-श्रामण्यजन्यं देवत्वं प्रत्यनीकतया जन्यं च किल्विषिकत्वं ते हि वापीचतुरस्रजलाशयविशेषः (पुक्करिणीवत्ति) पुष्करिणीवर्तुलः स एव चण्डालप्राया एव देवमध्ये भवन्तीति१५।ओप.1 पुष्करयुक्तोवा (दीहियवत्ति) दीर्घिकासारणी (गुंजालियवत्ति) सेज्जेइमे सण्णिपंचिंदियतिरिक्खजोणिया पञ्जत्तया भवंति तं गुंजालिकावक्रसारणो (सरसिवत्ति) क्वचिदृश्यते / तत्र महत्सरः जहा जलयरा खहयरा थलयरा तेसि णं अत्थेगइयाणं सुभेणं सरसीत्युच्यते (णण्णत्थ अद्धाण गमणे णंति) न इतियोनिषेधः परिणामेणं पसत्थेहि अज्झवसाणेहि लेसाहि विसुज्झमाणाहिं सोऽन्यत्राध्वगमनादित्यर्थः सगडवेत्यत्र यावत्करणादिदं दृश्यं (रदं वा तहावरणिज्जाणं कम्माणं खओवसमइएणं इहा तह मणगवेसणं जाणं वा जुगं वा गिल्लिं वा थील्लि वा षवहणं वा सियवेत्ति) एतानिच कारमाणाणं सणीपुटवे जाईसरणे समुप्पजति तएणं ते प्रागिवव्यारव्येयानीति (हरियाणलेसण यावत्ति) संश्लेषणता समुप्पण्णजाइसरणसमाणां सयमेव पंचाणुव्वयाई पडिवखंति (घट्टणयावत्ति) संघट्टनं (थंभणयावत्ति) स्तंभनमूर्वी करणं पडिवजिता बहूहिं सीलव्वयगुणवेरमण-पञ्चक्खाणपोसहोव(लूसणयावत्ति) क्वचित्तत्र लूषणं हस्ता-दिनापनकादेः संमार्जनं वासाइं अप्पाणं भावेमाणे बहूई वासा इंआउयं पालेति पालित्ता (उप्पाडनयावा) उन्मूलनं अयपा-याणिवेत्यादिसूत्रं यावत् करणात् भत्तं पचक्खंति बहूई भत्ताइं अणसणाए छेयंतिरता आलोइय पुकसीसकरजतजातरूप काच (वेडंतिय) वृत्त लोह कंसलोह हारपुटक पडिकता समाहिं पत्ताकालमासे कालंकिचाउकोसेणं सहस्सारे रौतिका मणि शङ्ख दन्तचर्मचेल शैल शब्दविशेषितानि पात्राणि दृश्यानि कप्पे देवत्ताए उववत्तारो भवंति तेहिं तेर्सि गती अट्ठारस (अण्ण-यराणिवा तहप्पगाराणि महद्धण मोल्लाइं) इति च दृश्यम्-तत्रा सागरोवमाइं ठिती पण्णत्ता परलोगस्स आराहगा सेसं यो लोह-रजनं रूप्यं जातरूपंसुवर्ण काचः पाषाणविकार (वेडंतियत्ति) तंचेव // 16 // रूढिगम्यं वृत्तलोहं त्रिकूटीति यदुच्यते कांस्यलोहं कांस्यमेवहारपुटकं टी. (सण्णी पुव्वजाईसरणेति) संज्ञिनां सतां या पूर्वजातिः प्राक्तनो मुक्ताशुक्तिपुटकं रौतिका पित्तला अन्य-तराणिवा येषांमध्ये एकतराणि भवस्तस्या यत्स्मरणं तत्तथा / / एतद्व्यतिरिक्तानि वा तथा प्रकाराणि भोजनादि कार्यकरणसमर्थानि सेजे इमे गामागरजावसन्निवेसेसु अजीवकम् भवंति तंजहा महत्प्रभूतं धनं द्रव्यं मूल्यं प्रतीतं येषांतानि तथा (अलाबुपायेणंति) दुघरंतरिया तिघरंतरिया सत्तघरंतरिया उप्पलबेट्टिया अलाबुपात्रात् तुंबक-भाजनादित्यर्थः तथाअयबंधणानि चेत्यत्र यावत् घरसमुदाणिया विजुअन्तरिया उट्टिया समणा तेण एयारू वेणं करणात् त्रपुकबधनादीनि शैलबंधनान्तानि दृश्यानि (अण्णयराई विहारेणं विहरमाणे बहुइं वासाइं परियायं पाउणित्ता कालमासे तदप्पगाराई महद्धणसल्लाइं) इत्येतच्चदृश्यमिति पुस्तकांतरे समग्रमिदं कालं किया उकोसेणं अचुए कप्पे देवत्ताए उववत्तारो भवंति सूत्रद्वयमस्त्येवेति (णण्णत्थएगाए धाउरत्ताएत्ति) इह युगलिकयेति शेषो तेहिं तेर्सि गती वावीसं सागरोवमाइं ठिती अणाराहका सेसं तं दृश्यः हारादीनि प्राग्वत्। औपः। चेव॥१७॥ से जे इमे गामागरजावसाण्णिवेसेसु पथ्वइया समाणा से इमे गामागरजाणसण्णिवेसेसु पय्वइया समाणा भवंति भवंति तं अनुको सिया परपरिवाइया भूइकम्मिया भुजो 2 तं जहा आयरियपडिणीया उवज्झायपडिण्णीया कुल- कोऊयकारका तेणं एतारूवेणं विहारेणं विहरमाणा बहूइ पडिणीया मणपडिणीया आयरियउवज्झायाणं अयसकारगा वासाइं सामण्णपरियागं पाउणंति पाउणित्ता तस्स ठाणस्स अवण्णकारगा अकित्तिकारगा बहूहिं असम्भावुटभाव- अणालोइयअपडिकंता कालमासे कालंकिचा उक्कोसेण अच्चुए णाहि मिच्छत्ताभिण्णिबेसेहि य अप्पाणं च परं च तदुभयंच कप्पे अमिओगिएस देवेसुदेवत्ताए उववत्तारो भवंति तेहिं तेसि दुग्गाहेमाणावुपपाएमाणा विहरित्ता बहूइ वासाइंसामण्णपरियागं | गई बावीसं सागरोवमाइ ठिती परलोगस्स अणाराहगा सेसं तं पाउणंति बहुतस्स ठाणस्स अणा-लोइयअप्पडि कंता चेवा कालमासे कालं किया उकासेणं लंतए कप्पे देवकिपिसिएस टी. (भुजो भुञ्जो (कोउगकारगत्ति) भूयो भूयः पुनः पुनः
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy