SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ आरम्भ 393 अभिधानराजेन्द्रः भाग२ आरम्भ आयारंभेत्यादि तदेव सर्वं नवरं जीवस्थाने सलेश्या इति वाच्यमिति अयमेको दण्डकः कृष्णादि लेश्याभेदात् तदन्ये षट् तदेव मेते सप्त तत्र किण्ह लेसस्येत्यादि। कृष्ण लेश्यस्य नीललेश्यस्य कापोतलेश्यस्य च जीवराशे र्दण्डको यथो-धिकजीवदण्डकस्तथा ध्येतव्यः प्रमत्ताप्रमत्त विशेषण वर्ग्यः कृष्णादिषु हि अप्रशस्त भावलेश्यासु संयतत्वं नास्ति यचोच्यते पुथ्वं पडिवन्नओ पुण अन्नयरीए उ लेसाएत्ति तत् द्रव्यलेश्यां प्रतीत्येति मन्यय्यं ततस्तासु प्रमत्ताद्यभावस्तत्र सूत्रो चारण मेव / किण्हलेसाणं भंते जीवा किं आयारंभा ? 4 गोयमा? आयारंभा वि जाव णो अणारम्भा से केणटेणं भंते एवं वुचइ गोयमा? अविरइं पडुच। एवं नीलकापोतलेश्या दण्डकावपीति तथा तेजोले श्यादे र्जीवराशेर्दण्डका यथौविका जीवास्तयावाच्याः नवर तेषु सिद्धानवाच्याः सिद्धानामलेश्यत्वात्तेचैवं। तेउले साणं भंते जीवा किं आयारम्भा ? 4 गोयमा ? अत्थेगइया आयारम्भा वि जाव नो अणारम्भा अत्थे गइया नो अणारम्भा अत्थे गइया नो आयारंभा जाव अणारंभा से केण टेणं भंते ? एवं वुचइ ? गोयमा ? दुविहा तेउलेस्सा पं. तं. संजया य, असंजया इत्यादि भ. श०१ उ१॥ आरम्भवक्तव्यताऽऽवाराङ्गे लोकविजयाध्ययनस्य पञ्चमोद्दे-श्यके यथा तस्य चायभिसम्बन्धः इह भोगान् परित्यज्य लोकभिश्रया | संयमदेहप्रतिपालनार्थ विहर्तव्यमित्युक्तं तदत्र प्रतिपाद्यते / इह हि ससारोद्वेगवता परित्यक्तभोगाभिलाषेण मुमुक्षुणोत्क्षिप्तपञ्चमहाव्रतभारेण निरवद्यानुष्ठानविधायिना दीर्घसंयमयात्रार्थ देहप्रतिपालनाय लोकनिश्रया विहर्तव्यं निराश्रयस्य हि कुतो देहसाधम्मयं चेति उक्तं हि धर्मश्चरतः साधोलेंके निश्रयपदानि पञ्चापि राजगृहपतिरपरः षट्कायगणसरीरेच / / 1 / / वस्त्रपात्रान्नासन, शयनादीनि तत्रापि प्रायः प्रतिदिनमुपयोगित्वादाहारो गरीयनिति ||2|| स च लोकादन्वेष्ट-व्यो लोकश्च नानाविधैरुपायैरात्मीयपुत्रकलवाद्यर्थमारम्भ-प्रवृत्तस्तत्र साधुना संयमदेहार्थं प्रवृत्तिरन्वेषणीयेति दर्शयति आचा०२ अ०४ उ. जमिणं विरूवरूवेहिं सत्थेहिं लोगस्स कम्समारम्मा कति तंजहा अप्पणो से पुत्ताणं धूयाणं सुण्हाणं णाईणं धाईणं राईणं दासाणं दासीणं कम्मकराणं कम्मकरीणं आदेसाए पूढोपहेणाए सामासाए पायरासाए सणिहिसंणिचओ कन्नइ इह मेगेसिं माणवाणं भोयणाए समुट्ठिये अणगारे आयरिये आयरियण्णे आरियदंसी अयंसंघिति अदक्खु से णादिये णादियावये णं समणुजाणाति सव्वामगंधंपरिण्णाय णिरामगन्धो परिव्वये अदिस्समाणो कयविकयेसु सेकिणकिण्णेण किणावये किणन्तं अणुजाणेज्जा से भिक्खू कालेण बालणे मापणे खेयणे खणयणे विणयणे ससमयणे परसमयणे भावणे परिग्गहं अममायमाणे काले अणुहाई अपडिण्णे दुहा तोच्छित्ताणियाइवत्थं पडिग्गहं कंबलं पायपुच्छणं उग्गहं च कडासणं एएस चेव जाणेज्जालद्धे आहारे आगारे मायं जाणेजा से जहेयं भगवया पवेइयं लाभोत्ति ण मजेना अलामोत्तिण सो एला वहूंपिलद्धंण णिहे परिगहाओ अप्पाणं अवसके मा अण्णहाणं पासए परिहरेखा एस मग्गे अरिएहि पवेदिते जत्थकुलसेणोव लिपिडा / / सित्तिबेमि।। टी. जमिण मित्यादि / यैरविदितवैद्यैरिदमिति सुखदुःखप्राप्ति परिहारक्रियाणां कायिकाधिकरणिकाप्रांदोषिकापरितापनिका प्राणातिपातरूपाणां वा समारम्भा इति मध्यगृहणागहुवचन निर्देशाच समारंभारंभयोरप्युपादानं भावनीयमित्यर्थः / शरीकल-त्राद्यर्थ संरम्भसमारम्भाः क्रियतेऽनुष्ठीयंते तत्र सरंभ इष्टानिष्ट-प्राप्ति-परिहाराय प्राणातिपातादिक्रियानिवृत्तिररिसंकल्पावेशस्तत्साधनसन्निपातकायवाख्यापारजनितपरितापनादिलक्षणः समारंभः तदत्र त्रयव्यापारापादितचिकीर्षितप्राणा-तिपातादिक्रियानिवृत्तिरारंभः कर्मणोवाऽष्टप्रकारस्यसमारम्भा उपार्जनोपायाः क्रियन्त इति लोकस्येतिचतुर्थ्यर्थेषष्ठी सापितादर्थ्ये / कः पुनरसौलोको यदर्थ संरम्भसमारम्भाः क्रियन्त इत्याह तं जहा अप्पणो से इत्यादि यदि वा लोकस्य तृतीयार्थे षष्ठी यदिति हेतौ यस्माल्लोकेन नानाविधैः शस्त्रैः कर्मसमारम्भाः क्रियन्त इत्येतस्मिन् लोके साधुवृत्तिमन्वेप्य यद्यदर्थं च लोकेन कर्मसमारम्भाः क्रि यन्ते तक्यथेत्यादिना दर्शयति तं जहा अप्पणो इत्यादि तद्यथेत्युपप्रदर्शनार्थं नोक्तमात्रामेवान्यदाप्येवं जातीयकभिदादिक "दृष्टव्यं से तस्यारम्भा रिप्सार्यमात्मा शरीरं तस्मै अर्थ तदर्थं कर्म समारंभाः पाकादयः क्रियं ते ननु च लोकार्य समारम्भाः क्रियत इति प्रागभिहितं नच शरीरं लोको भवति नैतदस्ति यतः परमार्थदृश्य ज्ञानदर्शन-चारित्रात्मकमात्मतत्वं विहायान्यत्सर्वशरीरा द्यपि पारक्यमेव तथाहि बाह्यारयापौ चूलिकस्याचे नतनस्य कर्मणो विपाकभूतानि पञ्चापि शरीराणीत्यतः शरीरात्मापि लोकशब्दा-भिधेय इति तदित्थं कश्चिच्छरीरनिमित्तं कारभते परस्तु पुत्रेभ्यो दुहितृभ्यः स्नुषा वध्वस्ताभ्यो ज्ञातयः पूवापरसम्बन्धाः स्वजनाः तेभ्योधात्रीभ्यो राजभ्यो दासेभ्यो दासीभ्यः कर्मकरेभ्यः कर्मकरीभ्यः आदिश्यते परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्याय निरामगंधःसन् परिव्रजेत् संयमानुष्ठान सम्यक् पालयेत् जनो यस्मिन्नागते तदातिधेयायेत्यादेशः प्राधूर्णक स्तदर्थ कर्मसमारंभाः क्रियन्त इति स्मबन्धस्तया पुढोपहेणायेत्यादि पृथक् पृथक् पुत्रादिभ्यः प्रहेणकार्य तथा समासाएत्ति श्यामा रजनीतः श्यामाशः तदा तदर्थं तथा (पायरासयेति) प्रातरशनं प्रातराशस्तस्मै कर्म समारम्भाः क्रियन्त इति सामान्येनोक्तावपि विशेषार्थ माह सन्निहीत्यादि सम्यग्निधीय इति संनिधि विनाशिद्रव्याणां दध्यो दनादीनां संस्थापन तथा सम्यगनिश्चयेन धीयते इति संनिचयो विनाशिद्रव्याणामभया सितामृद्वीकादीनां संग्रहः संनिधिश्च से निचयश्च संनिधिसनिचयं प्राकृतशैक्ष्या पुल्लिङ्गता अथवा संनिधेः संनिचयः संनिधिसंनिचयः स च परिग्रह संज्ञोदया दाजीविकामयाद्वा धनधान्यहिरण्यका दिन क्रियत इति स च किमर्थ
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy